Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 18 | केऽवधिमनःपर्यायकेवलज्ञानलक्षणे प्रत्येकं प्रत्येकमुपयुक्तो यद्भाषते साप्यसत्यामृपा, आमन्त्रण्यादिवत्तथाविधा- ध्यवसायप्रवृत्तेरिति सम्प्रदायः ॥ ननु श्रुतभावभाषायां निरूपणीयायां न ज्ञानत्रिकस्यावसरः केवलज्ञानस्य श्रुतज्ञाननाशं विनाऽनुत्पादादिति चेत् , सत्यम् , दव्यश्रुतं प्रतीत्य भावभाषायाः केवलज्ञानेऽपि सम्भवात् ।। तदुक्तं " केवलनाणेणत्थे, गाउं जे तत्थ पन्नवणजोग्गे । ते भासइ तित्थयरो, वइजोग सुअं हवइ सेसं ॥ ७८ ॥ ति" (केवलज्ञानेनार्थान् ज्ञात्वा ये तत्र प्रज्ञापनायोग्याः। तान्भाषते तीर्थकरो वचोयोगः श्रुतं भवति शेषमिति ) [आव०नि०] प्रसङ्गाद्वैतदभिधानमिति ध्येयम् ॥ ८४ ॥ उक्ता श्रुतभावभाषा, अथ चारित्रभावभाषामाह । चारित्तविसोहिकरी, सच्चा मोसा य अविसोहिकरी॥दोएयाउ चरित्ते, भावं तु पडचणेयाओ॥८५॥ चारित्रविशोधिकरी यां भाषमाणस्य साधोश्चारित्रमुत्कृष्यत इत्यर्थः। सा सत्या, मृषा च यां भाषमाणस्याचारित्रपरिणामो बर्द्धत इत्यर्थः । इदमुपलक्षणं यां भाषमाणस्य चारित्रं तिष्ठति सा सत्याऽसंक्लेशकरी, यां भाषमाणस्य चारित्रं न तिष्ठति सा त्वसत्येत्यपि द्रष्टव्यम् । द्वे एते भाषे, चारित्रे भावं प्रतीत्य ज्ञेये द्रव्यतस्त्वन्यासामपि भाषणसम्भवादित्यभिप्रायः॥८५॥ द्रव्यतोऽपि साधोः सत्यासत्यामृषे एव भाषे वक्तुमनुज्ञाते नान्ये इत्याह । दो चेव अणुमयाओ, वोत्तुं सच्चा य असच्चमोसा य॥दोन्नि य पडिसिद्धाओ, मोसा य सच्चमोसाय ८६ स्पष्टा । नवरं प्रतिपेधो विना कारणं, कारणे तु तयोरप्यनुज्ञैवेति द्रष्टव्यम् ।। ८६ ॥ अनुमतयोरपि द्वयोर्भाषयोविनयशिक्षामाह । साक्षेपपरिहारमसत्यामृषास्वामिप्ररूपणं चारित्रभावभाषाभेदविचारः अनुज्ञातप्रतिषिद्धभाषास्वरूपश्च ।। IN For Private and Personal Use Only

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126