Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीभाषारहस्यं सवृत्तिकम् ॥ सन्देहः परोक्षसंशयाभ्युपगमे तात्पर्यनिश्चयस्य प्रतिनियतार्थनिश्चयहेतुत्वेन तत्संशये शाब्द एव वा स इतीयं संशयकरणी। 'अनेकार्थपदं श्रुत्वेतिप्रायिकं संशयहेतुत्वमात्रमेव लक्षणम् ,' अतः स्थाणुर्वा पुरुषो वेति भाषापि प्रतियोगिपदाभ्यां कोटिद्वयं वाकारेण च विरोधमुपस्थाप्य संशयं जनयन्ती तादृश्येवेति ध्येयम् १० ॥७८॥ उक्ता संशयकरणी, १०॥ अथ व्याकृतामाह । [त्ता १२ ॥७९॥ भासा असच्चमोसा, पयडत्था वाअडा मुणेयवा ११॥ अइगंभीरमहत्था, अवाअडा अहव अव्व व्याकृताऽसत्यामृषा भाषा, प्रकटः सुज्ञानोऽर्थो यस्यास्तादृशी, मुणिअव्वा ज्ञातव्या, यथा एष भ्राता देवदत्तस्येत्यादिः। अर्थस्य सुज्ञानत्वं च 'तात्पर्यज्ञानादिबहुहेतुसम्पत्त्यविलम्बेनाचिरकालोत्पत्तिकप्रतिसन्धानविषयत्वं' बोध्यम् ११।। उक्ता व्याकृता ११॥ अथाऽव्याकृतामाह । अतिगम्भीरो दुर्ज्ञानतात्पर्यो महान् अर्थो यस्याः साऽव्याकृता भवति, अथवा बालादीनामव्यक्ता भाषाऽव्याकृता, भवति १२ ।। ७९ ॥ उक्ताऽव्याकृता, १२ ॥ तदभिधानाच्चाभिहिता द्वादशाप्यसत्यामृषामेदाः ।। अथोपसंहरति । एवमसच्चामोसा, दुवालसविहा परूविआ सम्मं ॥ दवम्मि भावभासा,तेण समत्ता समासेणं ॥८॥ स्पष्टा ॥ ८०॥ अथैतासां भाषाणां मध्ये केषां काः सम्भवन्तीति प्रसङ्गादाह । [रहियाणं ॥८१॥ सव्वावि हु सुरनारय-नराण विगलिन्दियाण चरमा य। पंचिंदियतिरियाणवि, सा सिक्खालद्धि सुरनारकनराणां सर्वा अपि हि सत्याद्या भाषाः सम्भवन्ति । विकलेन्द्रिया द्वित्रिचतुरिन्द्रियाः, SAROKASARSACRECRACAR असत्यामृषामेदविचारे ११ व्याकृता १२ अव्या कृता भाषयोः सनिदर्शनं लक्षणादि वर्णनं, असत्यामृषोपसंहारः,जीविषु भाषा |संभवश्च ॥ ARE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126