Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्रीभाषारहस्यवृत्तिकम् ॥ | विचारे ॥२३॥ मा ChargARY उक्ता भयनिःसृता, अथाख्यायिकानिःसृतामाह । असत्याजा कूडकहाकेली,अक्खाइअणिस्सिया हवे एसा ॥जह भारहरामायण-सत्थेऽसंबद्धवयणाणि ९||५॥ पात या कूटकथाकेलिरेषाऽऽख्यायिकानिःमृता भवेत् ,यथा भारतरामायणशास्त्रेऽसम्बद्धवचनानि।। का वेदादौ विध्यादिवचनानि तु परप्रतारणार्थ कालासुरादिकृतत्वेन मायानिःसृतायामन्तर्भवन्तीत्यवधेयम् ९॥५०॥ 1४९ आख्याउक्ताऽऽख्यायिकानिःसृता, अथोपघातनिःसृतामाह । [चोरोत्ति १० ॥५१॥ यिका-१० जं उवधायपरिणओ, भासइ वयणं अलीअमिह जीवो ॥ उवघायणिस्सिआ सा, जहा अचोरेवि ।। उपघात उपघातपरिणतः पराशुभचिन्तनपरिणतः, इह जगति जीवो यदलीकमनृतं वचनं भाषते सा निःसृताऽउपघातनिःसृता यथाऽचौरे चौर इति ॥ वचनमिति शेषः १० ॥५१॥ सत्यलक्षणउक्तोपघातनिःसृता ॥ तदेवमुपदर्शिता दशाप्यसत्याभेदा इत्युपसंहरति ।। स्वरूपादिएवं दसहाऽसच्चा, भासा उवदंसिया जहासुत्तं। एसावि होइ सचा, पसत्थपरिणामजोगेणं ॥५२॥ निरूपणं स एवमुक्तप्रकारेण, दशधा दशभिः प्रकारैः, असत्या भाषा उपदर्शिता, कथं ?, यथासूत्रं समयपरि- निदर्शनमभाषामनुल्लध्येत्यर्थः । दर्शनीयशेषमाह । एषा उपदर्शिता असत्या, सत्यापि प्रशस्तपरिणामयोगेन, तथा हि | सत्याभाषोप्रवचनप्रद्विष्टनृपादिकं प्रति लब्धिमतो महर्षेन त्वं नृप इत्यादिक्रोधनिःसृतं वचनं सत्यमेव, न चात्र नृपपदस्य पसंहारश्च ॥ प्रशस्तनृपे लक्षणा, अन्यत्रापि तत्प्रसक्तरित्येवमन्यत्राप्यूह्यम् ॥ ५२ ।। नन्वयं कारणभेदकृतः कार्यविभागः ॥२३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126