Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीभाषारहस्यं सवृत्तिकम् ।। 15% ॥२२॥ MORRECRUCARRORSCHES क्रोधाविष्टानां वाऽथवा, दुष्टतरा सत्या, अतिशयिता दुष्टा दुष्टतरा, कुत इत्याह, हंदीत्युपदर्शने, येन कारणेन, सासरा प्रसरणयुक्ता सा सत्या भाषा, जीवानां मिथ्याभिनिवेशकृते भवति, क्लिष्टाशयानां सत्यभाषणं सम्यगिदं मयोक्तमिति दुर्भाषितानुमोदनं जनयन् महाकर्मबन्धहेतुरिति परमार्थतोऽसत्यमित्यर्थ इति ॥ किमतिविस्तरेण १॥ ४२ ।। उक्ता क्रोधनिःसृता, अथ माननिःसृतामाह । [तव्वयणं ॥ ४३ ॥ सा माणणिस्सिया खलु, माणाविट्ठो कहेइ ज भासं ॥ जह बहुधणवंतोऽहं, अहवा सव्वंपि स्पष्टा । नवरं यथा बहुधनवानहमिति वचनमल्पधनस्यापि मानिनः क्वचित्केनचित्पृष्टस्येव च तदऽवधेयम् ॥ शेषं प्राग्वत् २ ॥ ४३ ।। उक्ता माननिःसृता, अथ मायानिःसृतामाह । मायाइ णिस्सिया सा,मायाविट्ठो कहेइ जं भासं॥जह एसो देविंदो,अहवा सव्वंपि तव्वयणं ॥४४॥ स्पष्टा । नवरं यथा एष देवेन्द्र इत्येन्द्रजालिकस्यावास्तवशक्रप्रदर्शकस्य मायावचनम् । शेषं प्राग्वत् ३॥४४|| उक्ता मायानिःसृता, अथ लोभनिःसृतामाह । [तव्वयणं ॥४५॥ सा लोभणिस्सिया खलु, लोभाविट्ठो कहेइ ज भासं ॥जह पुण्णमिणं माणं, अहवा सव्वंपि स्पष्टा । नवरं पूर्णमिदं मानमिति कटतुलादौ ग्राहकं प्रति लुब्धस्य वणिजो वचनम् । शेषं प्राग्वत् ४ ॥४५॥ उक्ता लोभनिःसृता, अथ प्रेमनिःसृतामाह । [तव्वयणं ।। ४६ ॥ सा पेम्मणिस्सिया खलु, पेम्माविट्ठो कहेइ ज भासं ॥जह तुज्झ अहं दासो, अहवा सव्वंपि असत्याभापाभेदविचारे २ मान| ३माया४लोभनि:सृताऽसत्यलक्षणस्वरूपादि निरूपणं सनिदर्शनम्॥ 6425 ||॥२२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126