SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीभाषारहस्यं सवृत्तिकम् ।। 15% ॥२२॥ MORRECRUCARRORSCHES क्रोधाविष्टानां वाऽथवा, दुष्टतरा सत्या, अतिशयिता दुष्टा दुष्टतरा, कुत इत्याह, हंदीत्युपदर्शने, येन कारणेन, सासरा प्रसरणयुक्ता सा सत्या भाषा, जीवानां मिथ्याभिनिवेशकृते भवति, क्लिष्टाशयानां सत्यभाषणं सम्यगिदं मयोक्तमिति दुर्भाषितानुमोदनं जनयन् महाकर्मबन्धहेतुरिति परमार्थतोऽसत्यमित्यर्थ इति ॥ किमतिविस्तरेण १॥ ४२ ।। उक्ता क्रोधनिःसृता, अथ माननिःसृतामाह । [तव्वयणं ॥ ४३ ॥ सा माणणिस्सिया खलु, माणाविट्ठो कहेइ ज भासं ॥ जह बहुधणवंतोऽहं, अहवा सव्वंपि स्पष्टा । नवरं यथा बहुधनवानहमिति वचनमल्पधनस्यापि मानिनः क्वचित्केनचित्पृष्टस्येव च तदऽवधेयम् ॥ शेषं प्राग्वत् २ ॥ ४३ ।। उक्ता माननिःसृता, अथ मायानिःसृतामाह । मायाइ णिस्सिया सा,मायाविट्ठो कहेइ जं भासं॥जह एसो देविंदो,अहवा सव्वंपि तव्वयणं ॥४४॥ स्पष्टा । नवरं यथा एष देवेन्द्र इत्येन्द्रजालिकस्यावास्तवशक्रप्रदर्शकस्य मायावचनम् । शेषं प्राग्वत् ३॥४४|| उक्ता मायानिःसृता, अथ लोभनिःसृतामाह । [तव्वयणं ॥४५॥ सा लोभणिस्सिया खलु, लोभाविट्ठो कहेइ ज भासं ॥जह पुण्णमिणं माणं, अहवा सव्वंपि स्पष्टा । नवरं पूर्णमिदं मानमिति कटतुलादौ ग्राहकं प्रति लुब्धस्य वणिजो वचनम् । शेषं प्राग्वत् ४ ॥४५॥ उक्ता लोभनिःसृता, अथ प्रेमनिःसृतामाह । [तव्वयणं ।। ४६ ॥ सा पेम्मणिस्सिया खलु, पेम्माविट्ठो कहेइ ज भासं ॥जह तुज्झ अहं दासो, अहवा सव्वंपि असत्याभापाभेदविचारे २ मान| ३माया४लोभनि:सृताऽसत्यलक्षणस्वरूपादि निरूपणं सनिदर्शनम्॥ 6425 ||॥२२॥ For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy