SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Shoc | दशभेदेषु साकोहणिस्सिया खलु, कोहाविट्ठो कहेइ जंभासं। जहण तुमं ममपुत्तो, अहवा सव्वंपि तव्वयणं॥ असत्यासा क्रोधनिःमृता खलु यां भाषां क्रोधाविष्टः कथयति यथा न त्वं मम पुत्र इति, इदं हि भाषाया कुपितस्य पितुः पुत्रं प्रति वचनम् , अथवा सर्वमपि तस्य क्रोधाविष्टस्य वचनम् । नन्विदमयुक्तं क्रोधाविष्ट- | स्यापि गां गामेव वदतोऽसत्यत्वाभावादिति चेत्, न, क्रोधाकुलचित्तत्वेन तस्य गवि गवाभिधानस्याप्यप्रमाणत्वा प्रथमक्रोध| दिति सम्प्रदायः । इदन्तु ध्येयं, तत्र सम्मुग्धव्यवहारौपयिकसत्यत्वेऽपि फलौपयिकं न सत्यत्वम् , संक्लिष्टा निःसृता| चरणस्य निष्फलत्वादिति ॥ ४० ॥ ननु कुपितस्य घुणाक्षरन्यायेनापि सत्यभाषणेनाप्रशस्तक्रोधवशाक्लिष्टकर्म-3 लक्षणस्वबध्नतोऽपि सत्यं भाषमाणस्य नाप्रशस्तक्रोधवशाक्लिष्टकर्मबन्धत्वमपि-पाठान्तरम् सत्यभाषाप्रत्ययं शुभं कर्म | रूपादिनिकिमिति न बद्ध्यत इति मुग्धाशङ्कायामाह । | रूपणं सठिहरसबन्धकराणं, हंदि कसायाण चेव अणुरुवं । पयडिप्पएसकम्म,जोगा बज्झंतिण विरूवं ॥४॥ हंदीत्युपदर्शने, योगाः स्थितिरसबन्धकराणां कषायाणामनुरूपमेव प्रकृतिप्रदेशकर्म बध्नन्ति निदर्शनम् । फलस्व| न विरूपम् , एवं च व्यवहारतः सत्याया अपि कस्याश्चिद्भाषायाः क्लिष्टकर्मबन्धसामग्रीभूतकपायाद्यन्तर्गताया * रूपं च ॥ न स्वातन्त्र्येण शुभकर्मबन्धहेतुत्वेन फलवत्त्वं, तथा च क्रोधाभिभूतस्य सर्वापि भाषाऽसत्यैवेति स्थितम् ॥ ४१ ॥ न तावदस्याः शुभफलाहेतुत्वमेव प्रत्युताशुभफलजनकत्वमपीत्याह । दुट्ठयरा वा सच्चा, कोहाविट्ठाण जेण सप्पसरा। मिच्छाभिणिवेसकए, जीवाणं हंदि सा होड ॥४२॥ k CSCORRECRRICK For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy