Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Shoc | दशभेदेषु साकोहणिस्सिया खलु, कोहाविट्ठो कहेइ जंभासं। जहण तुमं ममपुत्तो, अहवा सव्वंपि तव्वयणं॥ असत्यासा क्रोधनिःमृता खलु यां भाषां क्रोधाविष्टः कथयति यथा न त्वं मम पुत्र इति, इदं हि भाषाया कुपितस्य पितुः पुत्रं प्रति वचनम् , अथवा सर्वमपि तस्य क्रोधाविष्टस्य वचनम् । नन्विदमयुक्तं क्रोधाविष्ट- | स्यापि गां गामेव वदतोऽसत्यत्वाभावादिति चेत्, न, क्रोधाकुलचित्तत्वेन तस्य गवि गवाभिधानस्याप्यप्रमाणत्वा प्रथमक्रोध| दिति सम्प्रदायः । इदन्तु ध्येयं, तत्र सम्मुग्धव्यवहारौपयिकसत्यत्वेऽपि फलौपयिकं न सत्यत्वम् , संक्लिष्टा निःसृता| चरणस्य निष्फलत्वादिति ॥ ४० ॥ ननु कुपितस्य घुणाक्षरन्यायेनापि सत्यभाषणेनाप्रशस्तक्रोधवशाक्लिष्टकर्म-3 लक्षणस्वबध्नतोऽपि सत्यं भाषमाणस्य नाप्रशस्तक्रोधवशाक्लिष्टकर्मबन्धत्वमपि-पाठान्तरम् सत्यभाषाप्रत्ययं शुभं कर्म | रूपादिनिकिमिति न बद्ध्यत इति मुग्धाशङ्कायामाह । | रूपणं सठिहरसबन्धकराणं, हंदि कसायाण चेव अणुरुवं । पयडिप्पएसकम्म,जोगा बज्झंतिण विरूवं ॥४॥ हंदीत्युपदर्शने, योगाः स्थितिरसबन्धकराणां कषायाणामनुरूपमेव प्रकृतिप्रदेशकर्म बध्नन्ति निदर्शनम् । फलस्व| न विरूपम् , एवं च व्यवहारतः सत्याया अपि कस्याश्चिद्भाषायाः क्लिष्टकर्मबन्धसामग्रीभूतकपायाद्यन्तर्गताया * रूपं च ॥ न स्वातन्त्र्येण शुभकर्मबन्धहेतुत्वेन फलवत्त्वं, तथा च क्रोधाभिभूतस्य सर्वापि भाषाऽसत्यैवेति स्थितम् ॥ ४१ ॥ न तावदस्याः शुभफलाहेतुत्वमेव प्रत्युताशुभफलजनकत्वमपीत्याह । दुट्ठयरा वा सच्चा, कोहाविट्ठाण जेण सप्पसरा। मिच्छाभिणिवेसकए, जीवाणं हंदि सा होड ॥४२॥ k CSCORRECRRICK For Private and Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126