Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
| धुपलक्षणत्वात् , विशेषस्यैव वा विभागाश्रयणाद् । एतेन ज्ञाने यथा अतस्मिंस्तदवगाहित्वरूपं भ्रमत्वं' 'तद्वति तद- वगाहित्वरूपं प्रमात्वं' चैकत्रैव इदं रजतमिति ज्ञानस्य धयंशे प्रमात्वाद्रजतांशे च भ्रमत्वात् , एवमघटवत्यपि भृतले भूतलं घटवदिति भाषाया भूतलांशे प्रमाजनकत्वात् घटांशे च भ्रमजनकत्वात्सत्यामृषात्वमित्युक्तावपि न क्षतिः । वस्तुतस्त्वेवं सत्ये(ति) मृषाभेदोच्छेदापत्तिः सर्वस्या अप्यसत्याया अंशे सत्यत्वात् । 'सर्व ज्ञानं धर्मिण्यभ्रान्तम्' इति न्यायात् धयंशे प्रमाजनकत्वात् । तस्माद्धय॑शविनिोंकेन परिस्थूरभ्रमप्रमाजनकत्वमादायैवैतद्भेदातिरेक इति ध्येयम् । ननु तथापि मूले वृक्षः कपिसंयोगीत्यत्र मूलस्य कपिसंयोगावच्छेदकत्वांशेऽसत्यत्वेऽपि वृक्षस्य कपिसंयोगवत्त्वांशे सत्यत्वात्सत्यामृषात्वं स्यादितिचेत्, न, मूलावच्छिन्नकपिसंयोगवत्त्वांशे मूलावच्छिन्नसमवायसम्बन्धेन वा तदंशेऽप्रमात्वादेवेति दिग् ॥ ५६-५७ ॥ तत्रादावुत्पन्नमिश्रितामेवाह । उप्पन्नमीसिया सा, उप्पन्ना जत्थ मीसिया हुंति ।। संखाइ पूरणत्थं, सद्धिमणुप्पन्नभावेहिं ॥१८
सा उत्पन्नमिश्रितेति विधेयनिर्देशः, यत्रानुत्पन्नभावैः सार्द्ध संख्यायाः पूरणार्थ उत्पन्ना मिश्रिता भवन्तीत्यनूद्य निर्देशः, उदाहरणं तु क्वचिदुत्पन्नेषु पञ्चसु दारकेषु दशाभ्यधिकेषु वाऽद्य दश दारका जाता इति स्वयमेव द्रष्टव्यम् , अत्र च दशसङ्ख्यायाः पञ्चसङ्ख्याद्वयात्मिकाया अंशयोरेव बाधाबाधाभ्यां सत्यासत्यत्वं न तु कात्स्न्येनान्यतररूपानुप्रवेशः, अत एव श्वस्ते शतं दास्यामीति प्रतिज्ञाय पञ्चाशद्ददानोऽपि नादातृवत्सर्वथा मृषाभाषित्वेन व्यवहियते इति प्रकृते तथाविधव्यवहारानुरोधानानुपपत्तिः। ननु शतं दास्यामीति
सत्यामृषाभेदविचारे सनिदर्शनं १ उत्पन्नमिश्रिता
लक्षण| स्वरूपादिप्ररूपणम् ॥
SAHASRANAS
For Private and Personal Use Only

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126