Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्पष्टा । नवरं तवाहं दास इति स्नेहाकुलस्य प्रियतमस्य प्रियतमां प्रति वचनं प्रेमवतीप्रवर मोहोदयजनितः परिणामविशेष इति ध्येयम् । शेषं स्पष्टम् ५ || ४६ ॥ उक्ता प्रेमनिःसृता, अथ द्वेषनिःसृतामाह । [ ||४७ || सादोसणिस्सिया खलु, दोसाविट्ठो कहेइ जंभासं ॥ जह न जिणो कयकिच्चो, अहवा सव्वंपितव्वयणं ६ स्पष्टा । नवरं न जिनः कृतकृत्य इत्यभिनिविष्टपाखण्डि कस्येन्द्रजालिकतया विद्यातिशयेनैव कार्य (चाय) मैश्वर्यं दर्शयति न तु कर्मक्षयेण कृतार्थोऽयमिति भगवद्गुणमत्सरिणो वचनं, 'द्वेषश्चात्र परगुणा सहन मात्सर्य' 'क्रोधस्तु तदतिरिक्तोऽप्रीतिरूपः परिणाम' इति भेदः । शेषं प्राग्वत् ६ ||४७॥ उक्ता द्वेषनिःसृता, अथ हास्यनिःसृतामाह । साहासणिस्सिया खलु, हासपरिणओ कहेइ जं मोसं॥ जह पेच्छगहासठ्ठा, दिठ्ठेवि नदिठ्ठमियवयणं । खलु निश्वये, सा हास्यनिःसृता, हास्यं नाम 'हास्यमोहोदयजनितः परिणामविशेषः' तत्र परिणतो हास्यपरिणतो, यन्मृषा बाधितार्थं कथयेत्, यथा प्रेक्षकहास्यार्थं विलोकमानस्त्रीजनमित्रादिहास्योत्पादनकृते कादर्पिकाणां, दृष्टेपि वस्तुनि, न दृष्टमिति वचनं, तथावचन एव परस्य प्रवृत्तिनिवृत्या हासोत्पत्तेः ७ ॥४८॥ [ इ नरो ॥ ४९ ॥ उक्त हास्यनिःसृता, अथ भयनिःसृतामाह । साय भयणिस्सिया खलु, जं भासइ भयवसेण विवरीयं ॥ जह णिवगहिओ चोरो, नाहं चोरोत्ति भ भाषामित्यस्यानिबद्धस्य ग्रहणात् यां भाषां भयवशेन विपरीतामसदर्थां, भाषते सा च खलु भयनिःसृता, यथा नृपगृहीतश्चौरो नरो नाहं चौर इति भणति ८ ॥ ४९ ॥ For Private and Personal Use Only 18 असत्या भाषाभेद विचारे ६ प्रेमद्वेष ७हास्य८ भयनिः सृताऽस त्यलक्षणस्वरूपादि निरूपणं सनिदर्श नम् ॥

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126