SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीभाषारहस्यं सवृत्तिकम् ॥ पाहा ॥२४॥ 4 नम् ३१च पुनः,गहाँ निन्दाभिप्रायेण नीचत्वव्यञ्जककाणाङ्गताद्यशोमनधर्माणामभिधानं,'यथा काणोऽयं बधिरोऽय- असत्या मित्यादिः ४। इति अमुना प्रकारेण,चतुर्दा वा मृषा भाषा,इत्थं यथायोग विभागान्तरमपि विभावनीयम् ॥५४॥ भाषोपसंअथ मृषाभाषानिरूपणस्य सिद्धत्वं सत्यामृषानिरूपणप्रतिज्ञा चाह । हारः । अएवमसच्चा भासा, निरूविया पवयणस्स नीईए। सचामोसं भासं, अओ परं कित्तइस्सामि ॥५५॥ सत्यामृषोस्पष्टा ॥ ५५ ॥ प्रतिज्ञातनिरूपणाया एव सत्यामृषाभाषाया लक्षणपूर्व विभागमाह । पक्रमस्तअंसे जीसे अत्थो, विवरीओहोइ तह तहारूवो।सच्चामोसा मीसा,सुमि परिभासिआ दसहा॥५६॥ ल्लक्षणं भेदउप्पन्नविंगयमीसग, जीवमजीवे अ जीवअज्जीवे। तहणंतमीसिया खलु, परित्त अद्धा य अद्धद्धा॥५७॥ विभागश्च ।। यस्या भाषायाः, अर्थो विषयः, अंशे देशे, विपरीतो बाधितसंसर्गो, भवति तथा पुनः, तथारूपोऽबाधितसंसर्गों भवति, तच्छब्दस्य यच्छब्देनाक्षेपात् , सा सत्यामृषा श्रुते मिति परिभाषिता, सत्यत्वेन स्वरूपत आराधकत्वादसत्यत्वेन च स्वरूपतो विराधकत्वात् । युगपत् फलद्वयानुत्पत्तेस्तु कारणान्तरविरहप्रयोज्यत्वादिति दिग्। सा च दशधा उत्पन्नमिश्रिता, विगतमिश्रिता, उत्पन्नविगतमिश्रिता देशेषु जीवमिश्रिता अजीवमिश्रिता जीवाजीवमिश्रिताऽनन्तमिश्रिता प्रत्येकमिश्रिताऽद्धामिश्रिताऽद्धाद्धामिश्रिताचेति। ननु शतकेषु देशेषु पञ्चाशत्सु देशेषु शतं दत्ता इत्याद्यानां धवखदिराशोकद्रुमसमूहे वाऽशोकवनमित्याद्यानां भाषाणां च काऽन्तर्भावः?,उत्पत्तिजीवादिमिश्रितानिदर्शना स्यात् तत्त्वादितिचेत ,सत्यं,उत्पत्तिजीवादीनां क्रियान्तरवस्त्वन्तरा- ॥२४॥ SARKARACK % AA For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy