Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीभाषारहस्यं स. वृत्तिकम् ।। ॥२०॥ उवमासच्चा साखलु,एएसु सदुवमाणघडिया जा॥णासंभविधम्मग्गह-दुट्ठा देसाइगहणाओ॥३६॥ औपम्यस खल्विति निश्चये, सा भाषा, उपमासत्या या एतेषूपदर्शितभेदेषु मध्ये, सदुपमानघटिता, उदाहरण- त्यास्वरूपदोषघटितायाः सत्यत्ववारणायेदम् । इदमुत्सर्गतः ॥ कारणतस्तूदाहरणदोषप्रतिपादनेऽपि नासत्यत्वमिति ध्येयम् ।। विचारे लननु सदुपमापि न सत्या चन्द्रमुखीत्यादौ मुखे यावच्चन्द्रधर्मबाधात् , न चोपमानगतयत्किञ्चिद्धर्मपुरस्कारेणो- क्षणघटकपमाप्रवृत्तिः, अत्यन्तविलक्षणानामप्यभिधेयत्वज्ञेयत्वादिना परस्परमुपमानोपमेयभावप्रसङ्गादित्यतआह, न नैव, पदसाफल्यं असम्भविनो मुखाद्युपमेयावृत्तयो ये धर्माश्चन्द्रायुपमानगतकलङ्कितत्वादयः, तद्वहेण दुष्टाः । कुत इत्याह दे- परारेकाशादिग्रहणेन चन्द्रमुखीत्यादौ देशोपमायां सम्भविनां प्रसन्नत्वादिधर्माणामेव ग्रहान्न दुष्टत्वं, नियामकश्चात्र सम- नपरिहरणं च भिव्याहारविशेषादिरिति द्रष्टव्यम् । अत्यन्तविलक्षणानां च नोपमानोपमेयभावोऽसाधारणधर्मघटितत्वादुपमाया प्रसङ्गतः॥ इति ध्येयम् ।। ननु व्यतिरेकालङ्कारादिवचनानां कान्तर्भावः?, यदि व्यवहारसत्यादौ, उपमाया अपि कथं न तत्र असत्यास इति चेत्, न, एतद्भेदस्य तत्र प्रवेशादुपमाया एव व्यतिरेकाद्युपलक्षणत्वाद्वेतिदिगू१०॥ ३६॥ उक्ता औप भाषोपम्यसत्या १० ॥ तदेवं निरूपिता सत्या भाषेत्युपसंहारमसत्याभाषानिरूपणप्रतिज्ञाश्चाह । क्रमश्च ॥ एवं सच्चा भासा, सुआणुसारेण वणिया चित्ता ॥ भासाइ असच्चाए, सरूवमह कित्तइस्सामि ॥३७॥ ६ एवमुक्तप्रकारेण, सत्या भाषा, श्रुतस्य प्रज्ञापनादेरनुसारेण तदभिप्रायापरित्यागेन, वर्णिता लक्षणादिभिर्निरूपिता। कीदृशीत्याह-चित्रा बहुभेदप्रमेदघंटितत्वात् विचित्रा, अथवा चित्तात् 'गम्ययपः ( कर्माधारे ॥२०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126