Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SACHARSAACHA सत्येत्यर्थः' । अन्यथा वस्तुद्वयात्मकसम्बन्धस्यैकतराऽभावेऽभावात् कुत्रोपचारः ?, न, यदि च विशेषणविरहेप्य- सत्याभाषा र्थान्तररूपः सम्बन्धोऽस्तीत्युपेयते तदा इदानीं न छत्रीति च तत्र स्यादिति ध्येयम् । उदाहरणमाह छत्राद्य- भेदविचारे भावेपि यथा छत्री कुण्डली दण्डीति ९॥ ३३ ॥ | ९ योग उक्ता योगसत्या ९॥ अथौपम्यसत्यामाह, तत्रौपम्यमुपमानापेक्षम् ,उपमानं ज्ञातमुदाहरणं निदर्शनं दृष्टान्तो वेति दासत्यातु पर्यायाः ॥तथाचाह भगवान् भद्रबाहुः।। "नायं आहरणं ति य, दिटुंतोवमनिदरिसणं तह य एगट्ठत्ति ॥" IP विचारः। (ज्ञातं आहरणं इति च, दृष्टान्त उपमा निदर्शनं तथा चैकार्था इति) तच्चोपमान सामान्यतो द्विविधमित्याह १० औपचरियं च कप्पियं तह, उवमाणं दुविहमेत्थ णिहिटं ॥ म्यसत्योकप्पियमवि रूवयमिव, भावाबाहेण ण णिरत्थं । ३४ ॥ पक्रमः, चरितं च पारमार्थिक च यथा महारम्भो ब्रह्मदत्तादिवदुःखं भजत इति, तथा कल्पितं स्वबुद्धिकल्प तत्प्रसङ्गे नाशिल्पनिर्मितं यथाऽनित्यतायां पिप्पलपत्रोपमानम् ।। उक्तं च (उत्त०नि०)॥"जह तुम्भे तह अम्हे, तुम्मे उपमानविय होहिधा जधा अम्हे । अप्पाहेति पडंत, पंडुयपत्तं किसलयाणं ॥३०८।। ति," (यथा यूयं तथा वयं यूयमपि भविप्यथ यथा वयं ।। शिक्षयति पतत्पाण्डुपत्रं किशलयेभ्यः॥) ननु कल्पितं न प्रयोज्यं बाधितार्थत्वादित्यत आह-कल्पित भेदप्ररू पणं च॥ मपि रूपकमिव, भावाबाधेन न निरर्थमिति,अयं भावा-यथा संसारः समुद्र इति रूपकप्रयोगोऽभेदबाधेप्यनाहार्यज्ञान एव बाधधियः प्रतिबन्धकत्वादाहार्यशाब्दबोधद्वारा संसारस्य दुस्तरत्वव्यञ्जकतायां पर्यवस्यन्न निष्प्रयो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126