Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीमाषा- तैत्ति अभिप्पायतो घडमाणेहि त्ति भणियं, गावी अभिप्पायेण गावी, अस्सो वा अस्सो भणिओ एवमादि ति" भावसत्यारहस्यं स- (भावसत्यं नाम, यदभिप्रायतो, यथा घटमानयेत्यभिप्रायतो 'घटमानय 'इति भणितं भवति ॥ गौरित्यभि- यां नैयावृत्तिकम् ।। प्रायेण गौः। अश्वो वाऽश्वः भणित एवमादीति) चूर्णिकारवचनात् , अथ बलाकायाः पञ्चवर्णत्वं न युक्तिमत् शुक्ले-18यिकाद्यारे तररूपस्य शुक्लरूपप्रतिबन्धकत्वात् , अन्यथा चित्ररूपोच्छेदात , शुक्लादौ नीलादिसचे तत्प्रत्यक्षप्रसङ्गाचेति चेत् , न, कापरिहारः शुक्लघटारम्भकपरमाणूनामेव कालान्तरे नीलघटाद्यारम्भकत्वेन नियमत एकत्र पश्चवर्णत्वव्यवस्थितेः, न च शुक्लार- ९ योगसम्भका न तदितरारम्भका इति वाच्यम् , नियतारम्भमतनिरासात् , अवयवगतशुक्लेतरस्य च न शुक्ल प्रतिबन्धकत्वम् , त्यायाः समानाभावात् । न च चित्ररूपान्यथानुपपत्तिर्मानम् , नीलपीतादिरूपसमुदायेनैव चित्रव्यवहारोपपत्तावतिरिक्तचित्रे निदर्शनं मानाभावादित्यधिक मत्कृतवादमालायाम् । शुक्लघटे रूपान्तराप्रत्यक्षत्वं चोत्कटरूपत्वेन योग्यत्वात् , परेणा लक्षणस्वप्युद्भूतरूपस्यैव तथात्वोपगमात् , न चावयवगताऽनुत्कटरूपस्याऽवयविन्युत्कटरूपप्रतिबन्धकत्वादुक्तानुपपत्तिः, अ रूपादिन्यथा पिशाचेऽप्युत्कटरूपप्रसङ्गादिति वाच्यम् , उत्कटत्वस्य परिणामविशेषप्रयोज्यत्वेन तथाप्रतिबन्धकत्वाकल्पनात् , प्ररूपणम् ॥ अन्यथा भर्जनकपालस्थानुभूतरूपवद्वेस्तप्ततेलसंसर्गादुद्भूतरूपानुपपत्तिप्रसङ्गादिति दिग। उत्कटत्वं तादृशबह्ववयवकत्वं न तु जातिरित्यन्ये । तत्त्वमत्रत्यं मत्कृतवादरहस्यादवसेयम्८॥३२॥ उक्ता भावसत्या ८॥अथ योगसत्यामाह। ४॥१५॥ सा होइ जोगसचा,उवयारोजत्थ वत्थुजोगम्मि॥ छत्ताइअभावे विहु, जह छत्ती कुंडली दंडी ९॥३३॥ सा भवति योगसत्या यत्र यस्यां वस्तुयोगे उपचारः, 'अतीतसम्बन्धवल्लाक्षणिकपदघटिता योग -%AA%84% CSC 1-964 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126