Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीमाषारहस्यं सवृत्तिकम्॥ SAGASTROCRACKSON | एमेव रूवसच्चा, णवरं णामंमि रूवअभिलावो। ठवणा पुण ण पवइ, तज्जातीए सदोसे अ५॥२७॥ | सत्याभाषाका एवमेव नामसत्यावदेव, रूपसत्या ज्ञेया, नवरं केवलं, नाम्नि नामस्थले, रूपाभिलापः रूपशब्द- भेदविचारे प्रयोगः कर्त्तव्यः, तथाच 'भावार्थबाधप्रतिसन्धानसध्रीचीनतद्रुपवद्गृहीतोपचारकपदघटितभाषात्वं' तल्लक्षणम् । ५रूपसत्या अस्ति च प्रकटप्रतिषेविणि अयं यतिरिति यतिपदस्य तद्रूपवत्युपचारः श्रामण्यव्याप्यसदालयविहारादिप्रतिसन्धा- हा प्रतीत्यनवलान्मुख्यार्थावाधदशायां तादृशे तत्पदप्रयोगे तु परमार्थतोऽसत्यभाषाप्रवृत्तावप्यसंक्लेशपरिणामेन न कर्मबन्धः सत्ययोः प्रत्युत विधिविशुद्धपरिणामान्महानिर्जरेवेति ध्येयम् । नन्वत्र स्थापनासत्यमेवास्तु भावयतित्वबाधे स्थापनायति- सनिदर्शनं त्वाश्रयणस्यैव युक्तत्वादित्यत आह-स्थापना पुनर्न प्रवर्त्तते तज्जातीये सदोषे च, स्थापना हि तजातीयभिन्ने लक्षणस्वदोषरहिते च प्रवर्त्तते न त्वन्यत्र तत्र तथाविधाभिप्रायाभावात् ।। तदिदमुक्तम् , (आव०नि०)।। "उभयमवि अस्थि रूपादिलिंगे, ण य पडिमासूभयं अस्थित्ति ॥११३५॥" (उभयमप्यस्ति [सावद्यत्वं निरवद्यत्वं च] लिङ्गे, न च प्रतिमामू वर्णनम् ॥ भयमस्ति इति)॥ यथा चैतत्तत्वं तथा प्रपञ्चितमध्यात्ममतपरीक्षायाम् । एवञ्च, 'अतद्रव्ये तदाकारः स्थापना, ''कूटद्रव्यं च रूपमिति' प्रतिविशेषो ज्ञेयः ५॥२७॥ उक्ता रूपसत्या ५॥ अथ प्रतीत्यसत्यामाहअविरोहेण विलक्षण-पडुचभावाण दंसिणी भासा॥भन्नइ पडुच्चसच्चा,जह एगं अणु महंतं च ६॥२८॥ अविरोधेन निमित्तभेदोपदर्शनाद्विरोधपरिहारेण, विलक्षणानां निमित्तभेदमन्तरेणैकप्रतिसन्धानाऽगोच. राणां, प्रतीत्यभावानां सप्रतियोगिकपदार्थानां, दर्शिनी भाषा यथा एकं फलादि, फलान्तराद्यपेक्षयाऽणु For Private and Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126