Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir CCCROCEACOCOCALCOCK &ा महच्चेति, एवमनामिका कनिष्ठापेक्षया दीर्घा मध्यमापेक्षया इस्वा चेत्याद्यप्यूह्यम् । निमित्तान्तरोपदर्शने तु लसत्याभाषा मृषैवेयम् ६ ॥ २८ ॥ नन्वेकस्यैव कथमणुत्वमहत्चादिनानापरिणामसमावेशो विरोधात् , नचैकज्ञानज्ञेयत्वान्न भेदविचारे विरोधः, तज्ज्ञानाप्रमावस्यैवापाद्यत्वादित्याशङ्कायामाह [॥ २९ ॥ प्रतीत्यसभिण्णणिमित्तत्तणओ, ण य तेसि हंदि भण्णइ विरोहो। वंजयघडयाईयं, होइणिमित्तं पिइह चित्तं त्यायां विनच तेषां विलक्षणप्रतीत्यभावानां, हंदीत्युपदर्शने, भण्यते विरोघः, कुतः १, भिन्ननिमित्तकत्वात्, रोधाशङ्काएवं चाणुत्वमहत्त्वादयो न विरुद्धाः, भिन्ननिमित्तकत्वात् , सत्त्वासत्त्ववदिति प्रयोगो द्रष्टव्यः। ननु सचासत्त्वयोरिव परिहारनिचाणुत्वमहत्त्वयोनैकरूपं भिन्ननिमित्तकत्वम् , अयमस्मादणुरितिवदयमस्मात्सन्नित्यव्यपदेशादिति वैषम्यमित्यत रूपणम् ॥ आह-इह प्रकृते, निमित्तमपि व्यञ्जकघटकादिकं चित्रम् अनेकप्रकारं भवति, तथा हि अणुत्वमहत्वादीनां व्यञ्जकप्रतियोग्यादिरूपनिमित्तभेदः सच्चासत्रादीनां च द्रव्यक्षेत्रकालभावरूपघटकस्वभावनिमित्तमेदः द्रव्यादीनां सत्त्वासत्त्वघटकत्वं च तदव्यतिरेकादतिरिक्तसचनिषेधादित्यन्यत्र विस्तरः । एकत्रैव महीरुहे मूलशाखाद्यवच्छिबसंयोगतदभावादीनामवच्छेदकरूपनिमित्तभेद इत्याहनीयम् । अणुत्वमहत्वादीनां विरोध एव न कल्प्यत इति किममुना प्रयासेनेति चेत्, हन्त, तर्हि कनिष्ठापेक्षयापि इस्वत्वमनामिकायां किं न स्यादिति दिग् ।। २९ ।। नन्वणुत्वमहत्त्वादयो न भावाः, परापेक्षप्रतिभासविषयत्वात् , ये ये भावास्ते न परापेक्षप्रतिभासविषयाः, यथा रूपादयः, तथा च प्रतीत्यभाषाप्यसत्यैव तुच्छविषयत्वादिति चेत् , उच्यते । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126