Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra श्रीभाषारहस्यं स वृत्तिकम् ॥ ॥ ५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ कः स अनुतटिका मेदः, अनुतटिकाभेदः यदगडानां वा तडागानां वा इदानां वा वापीनां वा पुष्करिणीनां वा कानां वा गुञ्जानां वा गुज्जालिकानां वा सरसां वा सरस्सरसां वा सरःपंक्तीनां वा सरस्सरः पंक्तीनां वा अनुटिकाभेदो भवति स तदनुतटिकाभेदः ॥ अथ कः स उत्करिकाभेदः, उत्करिकाभेदः यमुषाणां वा मंड्सकानां वा तिलशृंगाणां (शिम्पानां) वा मुद्द्रशिम्पानां वा मापशिम्पानां वा एरण्डबीजानां वा स्फुटिता उत्करिकतया भेदो भवति स तदुत्करिकाभेद इति ) न च वाच्यमेवंभिद्यमानानां भाषाद्रव्याणामेव नाशापत्तिरवयवविभागाद्रव्यासमवायिकारणीभूतविजातीयावयवसंयोगनाशादिति । घटे छिद्रपर्यायवत्तत्र भेदपर्यायोत्पादेपि द्रव्यान्तरोत्पादानभ्युपगमाद्विशिष्टोत्पादस्य च विशिष्टध्वंसप्रयोजकत्वेनाविशिष्टावस्थानाऽप्रतिपन्थित्वात्, अन्यथा द्वितीयादिसमयेष्ववस्थितस्यैव घटस्य द्वितीयादिसमये विशिष्टतयोत्पादेन ध्वंसव्यवहारप्रसङ्गात् । न च छिद्रघटोपि तद्घटभिन्न एवोत्पद्यत इति वाच्यं दण्डाद्यव्यापारेण तदुत्पादस्याकस्मिकत्वात्, अथ दण्डादिकं हेतुर्घटविशेष एव न त्वत्रापीति चेत्, अपूर्वेयं कल्पना, अस्तु वा तथा, तथापि 'घटे छिद्रमुत्पन्नं न तु घटो विनष्ट ' इति व्यवहारः कथमुपपादनीय इत्यधिकं सम्मतिटीकायाम् । वस्तुतः संयोगनाशस्य न द्रव्यनाशकत्वम्, किन्त्वावश्यकत्वाद्भेदस्यैव, तस्य च न भेदत्वेन तथात्वं किन्तु भेदविशेषत्वेन ।। तथा च मन्दप्रयत्नोच्चारितभाषाद्रव्याणां गतिविशेषप्रयुक्तभेदस्य तद्ध्वंसजनकत्वेप्यादाननिसर्गप्रयत्न जनितभेदस्य न तथात्वमिति यथासूत्रं युक्तमुत्पश्यामः ॥ ८ ॥ अथैतैरेव भेदैर्भिद्यमानानां मिथोऽल्पबहुत्वमाह - For Private and Personal Use Only पुद्गलानां खंड प्रत रादिभेदे द्रव्यनाशा पत्तिशंका निरसनम् ॥ ॥ ५ ॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126