Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir W श्रीभाषा- पराघातो नाम वासना भवति, स च विश्रेण्यामेको निसृष्टद्रव्याऽकरम्बितो भवति ॥ निसृष्टानां भाषाद्रव्याणां दिग्रहणादिषु रहस्य स- सूक्ष्मतयाऽनुश्रेण्येव गमनात् । “ जीवसूक्ष्मपुद्गलयोरनुश्रेणि गतिः" (तत्वार्थ अ०२) इति वचनात् । समायां भाषाया वृश्चिकम् ॥3 भाषकदिगपेक्षया प्रवरायां, श्रेण्यां मिश्रो निसृष्टद्रव्यकरम्बितो भवति । तथाचोक्तं आव० नियुक्तिकृता॥ द्रव्य " भासासमसेढीओ, सई जं सुणई मीसयं सुणई । वीसेढी पुण सई, सुणेइ णियमा परापाए "||| त्ति (भाषा- भाषात्व| समश्रेणीतः शब्दं यच्छृणोति मिश्रकं श्रुणोति । विश्रेण्यां पुनः शब्दं श्रुणोति नियमात्पराघाते) इति ॥ १०॥ समर्थनम् ॥ तदेवमुक्तं कैः केषां पराघात इत्यपि, अथ ग्रहणादीनां द्रव्यभाषात्वमेव समर्थयतिपाहन्नं दब्वस्स य,अप्पाहन्नं तहेव किरिआणं॥भावस्स य आलंबिय,गहणाइसु दब्वववएसो ॥११॥ द्रव्यस्य च प्राधान्य, तथैव क्रियाणां ग्रहणादिरूपाणां, भावस्य च भाषापरिणामलक्षणस्य, अप्राधान्यं आलम्ब्य विवक्षाविषयीकृत्य, ग्रहणादिषु द्रव्यव्यपदेशः। तथाचोक्तं दशवैकालिक अध्य०७ नि० गा० २७१ वृत्तौ " एषा त्रिप्रकारापि क्रिया द्रव्ययोगस्य प्राधान्येन विवक्षितत्वात् द्रव्यभाषेति भाव इति" ॥ ११ ॥ अन्यथाङ्गीकारे दोषमाहअण्णह विरुज्झए किर,दोहि असमएहि भासए भासं॥वयजोगप्पभवासा,भासा भासिन्जमाणित्ति ____ अन्यथा विरुद्धयते किल द्वाभ्यां समयाभ्यां भाषते भाषामिति । इदं हि प्रथमसमये भाषाद्रव्याणि गृहीत्वा द्वितीयसमये भाषात्वेन परिणमय्य निसर्गाभिप्रायेण सङ्गच्छते । एवं च निसर्गसमये भाषाद्रव्याणां ॥ ६ ॥ AA For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126