SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir W श्रीभाषा- पराघातो नाम वासना भवति, स च विश्रेण्यामेको निसृष्टद्रव्याऽकरम्बितो भवति ॥ निसृष्टानां भाषाद्रव्याणां दिग्रहणादिषु रहस्य स- सूक्ष्मतयाऽनुश्रेण्येव गमनात् । “ जीवसूक्ष्मपुद्गलयोरनुश्रेणि गतिः" (तत्वार्थ अ०२) इति वचनात् । समायां भाषाया वृश्चिकम् ॥3 भाषकदिगपेक्षया प्रवरायां, श्रेण्यां मिश्रो निसृष्टद्रव्यकरम्बितो भवति । तथाचोक्तं आव० नियुक्तिकृता॥ द्रव्य " भासासमसेढीओ, सई जं सुणई मीसयं सुणई । वीसेढी पुण सई, सुणेइ णियमा परापाए "||| त्ति (भाषा- भाषात्व| समश्रेणीतः शब्दं यच्छृणोति मिश्रकं श्रुणोति । विश्रेण्यां पुनः शब्दं श्रुणोति नियमात्पराघाते) इति ॥ १०॥ समर्थनम् ॥ तदेवमुक्तं कैः केषां पराघात इत्यपि, अथ ग्रहणादीनां द्रव्यभाषात्वमेव समर्थयतिपाहन्नं दब्वस्स य,अप्पाहन्नं तहेव किरिआणं॥भावस्स य आलंबिय,गहणाइसु दब्वववएसो ॥११॥ द्रव्यस्य च प्राधान्य, तथैव क्रियाणां ग्रहणादिरूपाणां, भावस्य च भाषापरिणामलक्षणस्य, अप्राधान्यं आलम्ब्य विवक्षाविषयीकृत्य, ग्रहणादिषु द्रव्यव्यपदेशः। तथाचोक्तं दशवैकालिक अध्य०७ नि० गा० २७१ वृत्तौ " एषा त्रिप्रकारापि क्रिया द्रव्ययोगस्य प्राधान्येन विवक्षितत्वात् द्रव्यभाषेति भाव इति" ॥ ११ ॥ अन्यथाङ्गीकारे दोषमाहअण्णह विरुज्झए किर,दोहि असमएहि भासए भासं॥वयजोगप्पभवासा,भासा भासिन्जमाणित्ति ____ अन्यथा विरुद्धयते किल द्वाभ्यां समयाभ्यां भाषते भाषामिति । इदं हि प्रथमसमये भाषाद्रव्याणि गृहीत्वा द्वितीयसमये भाषात्वेन परिणमय्य निसर्गाभिप्रायेण सङ्गच्छते । एवं च निसर्गसमये भाषाद्रव्याणां ॥ ६ ॥ AA For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy