Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीभाषारहस्यं सवृत्तिकम् ॥ लघुत्वादितिचेत्, न, संशयव्यावृत्तानुमितित्वस्यैव व्याप्तिज्ञानादिजन्यतावच्छेदकत्वात् । सम्भावनायास्तजन्यत्वे भावभाषातद्घटितनिश्चयसामग्रीप्रतिबध्यतावच्छेदककोटावनुत्कटकोटिकत्वादिप्रवेशे गौरवादिदमित्थमेवेत्यवधारणस्य न या द्रव्य| सन्देहि किन्तु निश्चिनोमीत्याद्यनुव्यवसायस्य चानुपपत्तेरित्यन्यत्र विस्तरः। तदिदमभिप्रेत्योक्तं भगवता श्या- श्रुतचारित्रमाचार्येण “से नूणं भंते मण्णामीति ओहारिणी भासा, चिंतेमीति ओहारिणी भासा, अह मण्णामीति ओहारिणीभेदेन त्रैवि. भासा, अह चिंतेमीति ओहारिणी भासा, तह मण्णामीति ओहारिणी भासा, तह चिंतेमीति ओहारिणी भासा ? ध्यं । द्रव्यहंता गोयमा! मण्णामीति ओहारिणी भासा, चिंतेमीति ओहारिणी भासा, अह मण्णामीति ओहारिणी भासा, भाषायाअह चिंतेमीति ओहारिणी भासा, तह मण्णामीति ओहारिणी भासा, तह चिंतेमीति ओहारिणी भासत्ति " ( अथ चातुर्विध्यंनूनं भदन्त मन्ये इत्यवधारणीभाषा, चिन्तयामीत्यवधारणीभाषा, यथामन्ये इत्यवधारणीभाषा, यथाचिन्तया च सत्यादि मीत्यवधारपीभाषा, तथामन्ये इत्यवधारणीभाषा, तथाचिन्तयामीत्यवधारणीभाषा ! हन्त गौतम मन्ये०) ॥ १४ ॥ | भेदतः उक्ताया एव भावभाषाया भेदानाह प्ररूपणम् ॥ भावे वि होइ तिविहा, दब्वे असुए तहा चरित्ते य । दव्वेचउहा सच्चाऽ-सच्चा मीसा अणुभया य।१५। भावेऽपि भावनिक्षेपेऽपि, भवति त्रिविधा त्रिप्रकारा भाषा, द्रव्ये च श्रुते तथा चरित्रे च, द्रव्यं प्रतीत्य भावभाषा, श्रुतं प्रतीत्य, चारित्रं प्रतीत्य च सेत्यर्थः। द्रव्ये चतुर्दा सत्याऽसत्या मिश्राऽनुभया च एतासां लक्षणं यथावसरं वक्ष्यामः ॥ १५ ॥ एता एव द्वाभ्यां भेदाभ्यां सङ्ग्रहाति AAP A For Private and Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126