________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीभाषारहस्यं सवृत्तिकम् ॥
लघुत्वादितिचेत्, न, संशयव्यावृत्तानुमितित्वस्यैव व्याप्तिज्ञानादिजन्यतावच्छेदकत्वात् । सम्भावनायास्तजन्यत्वे भावभाषातद्घटितनिश्चयसामग्रीप्रतिबध्यतावच्छेदककोटावनुत्कटकोटिकत्वादिप्रवेशे गौरवादिदमित्थमेवेत्यवधारणस्य न या द्रव्य| सन्देहि किन्तु निश्चिनोमीत्याद्यनुव्यवसायस्य चानुपपत्तेरित्यन्यत्र विस्तरः। तदिदमभिप्रेत्योक्तं भगवता श्या- श्रुतचारित्रमाचार्येण “से नूणं भंते मण्णामीति ओहारिणी भासा, चिंतेमीति ओहारिणी भासा, अह मण्णामीति ओहारिणीभेदेन त्रैवि. भासा, अह चिंतेमीति ओहारिणी भासा, तह मण्णामीति ओहारिणी भासा, तह चिंतेमीति ओहारिणी भासा ?
ध्यं । द्रव्यहंता गोयमा! मण्णामीति ओहारिणी भासा, चिंतेमीति ओहारिणी भासा, अह मण्णामीति ओहारिणी भासा,
भाषायाअह चिंतेमीति ओहारिणी भासा, तह मण्णामीति ओहारिणी भासा, तह चिंतेमीति ओहारिणी भासत्ति " ( अथ
चातुर्विध्यंनूनं भदन्त मन्ये इत्यवधारणीभाषा, चिन्तयामीत्यवधारणीभाषा, यथामन्ये इत्यवधारणीभाषा, यथाचिन्तया
च सत्यादि मीत्यवधारपीभाषा, तथामन्ये इत्यवधारणीभाषा, तथाचिन्तयामीत्यवधारणीभाषा ! हन्त गौतम मन्ये०) ॥ १४ ॥
| भेदतः उक्ताया एव भावभाषाया भेदानाह
प्ररूपणम् ॥ भावे वि होइ तिविहा, दब्वे असुए तहा चरित्ते य । दव्वेचउहा सच्चाऽ-सच्चा मीसा अणुभया य।१५।
भावेऽपि भावनिक्षेपेऽपि, भवति त्रिविधा त्रिप्रकारा भाषा, द्रव्ये च श्रुते तथा चरित्रे च, द्रव्यं प्रतीत्य भावभाषा, श्रुतं प्रतीत्य, चारित्रं प्रतीत्य च सेत्यर्थः। द्रव्ये चतुर्दा सत्याऽसत्या मिश्राऽनुभया च एतासां लक्षणं यथावसरं वक्ष्यामः ॥ १५ ॥ एता एव द्वाभ्यां भेदाभ्यां सङ्ग्रहाति
AAP
A
For Private and Personal Use Only