Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir । प्रज्ञापनी निर्दिष्टा, तथाहि " अह भंते ? जातीति इत्थिआगमणी, जातीति पुमआणमणी, जातीति णपुंसग- आराधकआणमणी, पण्णवणी णं एसा भासा ण एसा भासा मोसा? हंता गोयमा! जातीति इत्थिआणमणी, जातीति पुम- त्वविराधआणमणी, जातीति णपुंसगाण मणी, पण्णवणी णं एसा भासा ण एसा भासा मोसत्ति ॥ अह भंते ? जा य इत्थि | कत्वविआणमणी जा य पुमाणमणी जा य णपुंसग आणमणी, पण्णवणी णं एसा भासा ण एसा भासा मोसा? हंता भागतोऽगोयमा ! जा य इत्थि आणमणी जा य पुमणमणी जा य णपुंसग आणमणी पण्णवणी णं एसा भासा ण एसा पि भाषाभासा मोसत्ति " (अथ भदन्त ! जातिरिति रुयाज्ञापनी जातिरिति पुमाज्ञापनी जातिारात नपुसकाज्ञापनी प्रज्ञा- या पन्येषा भापानपा भाषा मृषा? हन्त गौतम! जाति०॥ अथ भदन्त या च रुयाज्ञापनी या च पुमाज्ञापनी या च नपुंस-IRL काज्ञापनी प्रज्ञापन्येषा भाषा नैषा भाषा मृषा? हन्त गौतम ! या च०) अत्र च यद्यपि केवलसूत्रमाज्ञाप्येन कार्याकरणे विचारः॥ मृषात्वाशङ्कया प्रश्नकरणात् विनीतविषयत्वान्न मृषात्वमन्यथा त्वविनीताज्ञापनस्य स्वपरपीडानिबन्धनत्वात पारिभाषिकं मृषात्वमेव ॥ तदुक्तम् ॥ "अविणीयमाणवतो, किलिस्सई भासई मुसं चेव ॥ घंटालोहं नाउं, को कडकरणे पवत्तिजा ॥१॥" (अविनीतमाज्ञापयन् क्लिश्नाति भाषते मृषामेव ।। घंटालोहं ज्ञात्वा कः कटकरणे प्रवर्तेत)। इत्यभिप्रायेण प्रतिवचनौचित्याच्च समर्थित जातिसूत्रमप्येवमेव, नवरं सर्वत्राज्ञापनयोग्यत्वासम्भवेपि सम्भवाभिप्रायग्रहणानासम्भव इति, तथापि सत्यासत्यान्यतरत्वेऽविवाद एवान्यथाऽसत्यामृषात्वेनैव सत्यत्वव्यतिरेकनिश्चयात्प्रश्ननिबन्धनसत्यत्वसन्देहस्यैवानुपपत्तेः। इदमुपलक्षणं प्रज्ञापन्या अपि “जा य इत्थिपण्णवणी" (या च For Private and Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126