Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ स्परमल्प हुति अनंतगुणाई, दव्वाई इमेहि भिज्जमाणाई || पच्छाणुपुत्र्वि भेआ, सव्वत्थोवाइ चरमाई ||९|| एभिर्भेदैः, भिद्यमानानि द्रव्याणि पश्चानुपूर्वी भेदात् पश्चानुपूर्येव भेदो यथासङ्ख्यं गणनप्रकारस्ततः, अनन्तगुणानि भवन्ति, तत्र च सर्वस्तोकानि चरमाणि उत्कारिकाभेदेन भिद्यमानानि । तथाचालापकः ॥ " एएसि णं भंते ! दवाणं खंडाभेएणं पयराभेदेणं चुनिआभेदेणं अणुतडिआभेदेणं उक्कारिआभेदेणं भिमाणाणं कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सर्व्वत्थोवाई दवाई उकारिआभेदेणं भिजमा + बहुत्वम् ॥ णाई, अणुतडियाभेदेणं भिमाणाई अनंतगुणाई, चुण्णिआभेदेणं भिजमाणाई अनंतगुणाई, पयराभेदेणं भिजमा - णाई अनंतगुणाई, खंडाभेदेणं भिजमाणाई अनंतगुणाई ति " ( एतेषां भदन्त द्रव्याणां खंडभेदेन प्रतरभेदेन चूर्णिकामेदेन अनुतटिकाभेदेन उत्करिकामेदेन भिद्यमानानां कतराणि कतरेभ्यः अल्पानि वा बहुकानि वा तुल्यानि वा विशेषाधिकानि वा गौतम ! सर्वस्तोकानि द्रव्याणि उत्करिकाभेदेन भिद्यमानानि, अनुतटिकाभेदेन भिद्यमानानि अनन्तगुणानि, चूर्णिकामेदेन भिद्यमानान्यनन्तगुणानि, प्रतरभेदेन भिद्यमानान्यनन्तगुणानि, खंडभेदेन भिद्यमानान्यनन्तगुणानि इति ) इदं चाल्पबहुत्वं सूत्रप्रामाण्यादेव, युक्तेरविषयत्वादिति सम्प्रदायः ||९|| पराघात स्वरूपं च ॥ तदेवमुक्तं सप्रसङ्गं कीदृशानि निसृजतीति, अथ कैः केषां पराघात इत्याह दव्वेहिं णिसिहं, तप्पाओगाण किर पराघाओ । वीसेढीए इक्को, मीसो य समाइ सेढीए ॥ १० ॥ निस्सृष्टैस्ताल्वादिप्रयत्नपूर्वमुच्चरितैः, द्रव्यैस्तत्प्रायोग्यानां वासनायोग्यानां द्रव्याणाम्, किलेति सत्ये, For Private and Personal Use Only खंडादि| भिन्नपुग लानां पर

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126