Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीमाषा- शस्तोकबाहल्यापेक्षयाऽणूनि बादराणि च, न त्वन्यथा ॥ ४॥ तानि च जीवस्य यावति क्षेत्रे ग्रहणयोग्यानि
तीव्रमन्दरहस्यं स-|| भाषाद्रव्याण्यवस्थितानि तावत्येव क्षेत्र ऊर्ध्वाधस्तिर्यग्गानि ॥ ५॥ तानि चान्तर्मु( मौं )हर्तिकस्य ग्रहणो- प्रयत्नवक्तवृत्तिकम् ।। चितकालस्यादावपि मध्येपि तिर्यगपि (अवसानेऽपि) आदिशब्दस्योपलक्षणत्वात् ।। ६ ।। तान्यपि स्ववि
शनिसृष्टभाषा षयाणि स्पृष्टादीनि न पुनरविषयाणि तव्यतिरिक्तानि ॥ ७॥ तान्यप्यानुपूर्वाकलितानि आनुपूर्वी
18 पुद्गलानां नाम ग्रहणापेक्षया यथाऽऽसन्नत्वं' तया कलितानि न पुनरनीदृशानि ।। ८ ॥ तानि च नियमात् षड्दिग्भ्य
भिन्नामिआगतानि गृहाति न तु तिसृभ्यश्चतसृभ्यो वा दिग्भ्यः, भाषकाणां नियमात् त्रसनाड्यामवस्थानेन तेषां
नत्वविपदिग्गतानामेव पुद्गलानां ग्रहणसम्भवात् ॥ ९ ॥ आलापकश्चात्र प्रज्ञापनायामेवानुसन्धेयः ॥ ४ ॥
| वरणम् ॥ तदेवमुक्तं कीदृशानि गृह्णातीति ॥ अथ कीदृशानि निसृजतीत्याहभिन्नाइ कोइ णिसिरइ,तिव्वपयत्तो परो अभिन्नाई।भिन्नाइ जंति लोगं,अणंतगुणवुद्रिजुत्ताई ॥५॥
कश्चिन्नीरोगतादिगुणयुक्तस्तथाविधादरात् , तीव्रप्रयत्नो वक्ता, भिन्नानि आदाननिसर्गप्रयत्नाभ्यां खण्डशः कृतानि भाषाद्रव्याणि, निसृजति, परो व्याधिग्रस्ततयाऽनादरतो मन्दप्रयत्नः, अभिन्नानि तथाभृतस्थूलखण्डात्मकानि तानि निसृजति ॥ तत्र भिन्नानि भाषाद्रव्याणि सूक्ष्मबहुत्वाभ्यामन्यद्रव्यवासकत्वात् , अनन्तगुणवृद्धियुक्तानि सन्ति, लोकं यान्ति षट्सु दिक्षु लोकान्तं व्याप्नुवन्तीत्यर्थः । तथाच पारमर्ष(प्रज्ञापना)॥ " जीवे णं भंते ! जाई दवाई भासत्ताए गहिआई णिसिरइ ताई किं भिण्णाई णिसिरइ अभि
4%
ACCANCE
ण्डशः कृतानि भाषाद्रव्याजति ॥ तत्र भिन्नानि
लोकान्तं व्याप्नुवन्तीत्यथा
सिरइ अभि-1॥
For Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 126