Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SSOCHAMACHAR ण्णाई णिसिरइ ? गोयमा!-भिण्णाई पि णिसिरइ । अभिण्णाई पि णिसिरइ । जाई भिण्णाई णिसिरइ ताई अणंत 1 मन्दप्रयत्न गुणपरिखुट्टिए परिखुमाणाई लोअंतं फुसंति त्ति ॥" (जीवो भदन्त ! यानि द्रव्याणि भाषातया गृहीतानि | निसृष्टाऽनिसृजति तानि किं भिन्नानि निसृजति, अभिन्नानि निसृजति ?, गौतम! भिन्नान्यपि निसृजति अभिन्नान्यपि काभित्रभाषानिसृजति, यानि भिन्नानि निसृजति तान्यनन्तगुणवृद्ध्या परिवर्धमानानि लोकान्तं स्पृशन्ति ) भाष्यकारो पुद्गलानां प्याह॥"कोई मन्दपयत्तो, णिसिरइ सकलाइ चेव दवाई ।। अन्नो तिवपयत्तो, सो मुंचइ भिंदिउं ॥शा ताई भिन्नाइ गति-विलहुमयाए, अणंतगुणवड्डियाइ लोगंतं ।। पाविति पूरयति य, भासाइ णिरंतरं लोग॥२॥ति ( कश्चिन्मन्दप्रयत्नो निसृ यक्षेत्रप्ररूजति सकलान्येव द्रव्याणि ।। अन्यस्तीव्रप्रयत्नः स मुश्चति भेदयित्वा तानि।। भिन्नानि सूक्ष्मतया अनन्तगुणवर्धि पणम् ॥ तानि लोकान्तं प्राप्नुवन्ति पूरयन्ति च भाषया निरन्तरं लोकमिति)॥५॥ अथाऽभिन्नानि कथं भवन्तीत्याहभिजति अभिन्नाई, अवगाहणवग्गणा असंखिजा ।। गंतुं व जोयणाई, संखिजाइं विलिज्जंति ॥६॥ अभिन्नानि भाषाद्रव्याणि, असङ्ख्येया अवगाहनावर्गणाः 'अवगाहना नामकैकस्य भाषाद्रव्यस्याधारभृता असङ्ख्येयप्रदेशात्मकक्षेत्रविभागरूपाः' तासां वर्गणाः समुदायास्ता, गत्वा अतिक्रम्य, भिद्यन्ते विशरारुभावं विभ्रति, विशरारूणि च पुनस्तानि सङ्ख्येयानि योजनानि गत्वा विलीयन्ते शब्दपरिणाम विजहतीत्यर्थः । तथाच सूत्रम् ॥ " जाई अभिण्णाई णिसिरइ ताई असंखेन्जाओ ओगाहणवग्गणाओ गंता भेदमावजंति संखेजाई जोयणाई गंता विद्धंसमावजंति ति" (यान्यभिन्नानि निसृजति तान्यसंख्येया अवगाहनवर्गणा विगाहनावमुदायास्ता तत्वा वित For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 126