________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
SSOCHAMACHAR
ण्णाई णिसिरइ ? गोयमा!-भिण्णाई पि णिसिरइ । अभिण्णाई पि णिसिरइ । जाई भिण्णाई णिसिरइ ताई अणंत
1 मन्दप्रयत्न गुणपरिखुट्टिए परिखुमाणाई लोअंतं फुसंति त्ति ॥" (जीवो भदन्त ! यानि द्रव्याणि भाषातया गृहीतानि
| निसृष्टाऽनिसृजति तानि किं भिन्नानि निसृजति, अभिन्नानि निसृजति ?, गौतम! भिन्नान्यपि निसृजति अभिन्नान्यपि
काभित्रभाषानिसृजति, यानि भिन्नानि निसृजति तान्यनन्तगुणवृद्ध्या परिवर्धमानानि लोकान्तं स्पृशन्ति ) भाष्यकारो
पुद्गलानां प्याह॥"कोई मन्दपयत्तो, णिसिरइ सकलाइ चेव दवाई ।। अन्नो तिवपयत्तो, सो मुंचइ भिंदिउं ॥शा ताई भिन्नाइ
गति-विलहुमयाए, अणंतगुणवड्डियाइ लोगंतं ।। पाविति पूरयति य, भासाइ णिरंतरं लोग॥२॥ति ( कश्चिन्मन्दप्रयत्नो निसृ
यक्षेत्रप्ररूजति सकलान्येव द्रव्याणि ।। अन्यस्तीव्रप्रयत्नः स मुश्चति भेदयित्वा तानि।। भिन्नानि सूक्ष्मतया अनन्तगुणवर्धि
पणम् ॥ तानि लोकान्तं प्राप्नुवन्ति पूरयन्ति च भाषया निरन्तरं लोकमिति)॥५॥ अथाऽभिन्नानि कथं भवन्तीत्याहभिजति अभिन्नाई, अवगाहणवग्गणा असंखिजा ।। गंतुं व जोयणाई, संखिजाइं विलिज्जंति ॥६॥
अभिन्नानि भाषाद्रव्याणि, असङ्ख्येया अवगाहनावर्गणाः 'अवगाहना नामकैकस्य भाषाद्रव्यस्याधारभृता असङ्ख्येयप्रदेशात्मकक्षेत्रविभागरूपाः' तासां वर्गणाः समुदायास्ता, गत्वा अतिक्रम्य, भिद्यन्ते विशरारुभावं विभ्रति, विशरारूणि च पुनस्तानि सङ्ख्येयानि योजनानि गत्वा विलीयन्ते शब्दपरिणाम विजहतीत्यर्थः । तथाच सूत्रम् ॥ " जाई अभिण्णाई णिसिरइ ताई असंखेन्जाओ ओगाहणवग्गणाओ गंता भेदमावजंति संखेजाई जोयणाई गंता विद्धंसमावजंति ति" (यान्यभिन्नानि निसृजति तान्यसंख्येया अवगाहनवर्गणा
विगाहनावमुदायास्ता तत्वा वित
For Private and Personal Use Only