________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीभाषारहस्यं स-1 वृत्तिकम् ॥ ॥४॥
*HAROKARNAGARI
गत्वा भेदमापद्यन्ते संख्येयानि योजनानि गत्वा विध्वंसमापद्यन्त इति) भाष्यमपि ॥ "गंतुमसंखेजाओ, अवगाहणवग्गणा अभिन्नाई ॥ भिजंति धंसमेंति य, संखेजा जोयणा गंतुं ॥१॥ति" ( गत्वाऽसंख्येया अवगाहनवर्गणा अभिन्नानि । भिद्यन्ते ध्वंसं यन्ति च संख्येयानि योजनानि गत्वेति)॥६॥
अथ योऽयं भाषाभेदः क्रियते स कतिविध इति प्रसङ्गादाहसे भेए पंचविहे, खंडे पयरे अ चुन्निआभए । अणुतडियाभेए तह, चरिमे उक्कारिआभए ॥७॥
स पूर्वोक्तो, भेदो भाषाद्रव्याणां यथावस्थितानामवयव विभागः, पञ्चविधः पञ्चप्रकारः, खंडे ति खण्डभेदः प्रथमः, पयरे त्ति प्रतरमेदो द्वितीयः, चूर्णिकाभेदस्तृतीयः, तथेति समुच्चये, अनुतटिकाभेदश्चतुर्थः, चरमः सूत्रोक्तक्रमापेक्षयान्तिम, उत्कारिकाभेद इति । तथाच पारमर्षम् ।। "एतेसिं णं भंते ! दवाणं कतिविहे भेदे पण्णत्ते ! गोयमा ?-पंचविहे भए पण्णत्ते, तं जहा खंडाभेए पयरभेए चुण्णिआमेए अणुतडियामेए उकारि| याभेए ति" (एतेषां भदन्त द्रव्याणां कतिविधो भेदः प्रज्ञप्तः ? गौतम ! पंचविधो भेदः प्रज्ञप्तः तद्यथा खंडमेदः, | प्रतरमेदः, चूर्णिकाभेदः, अनुतटिका भेदः, उत्करिकाभेद इति ) ।। ७ ।। अर्थतेषामेव लक्षणान्याहअयखंडवंसपिप्पलि-चुण्णदहेरंडबीअभेअसमा ॥ एए भेअविसेसा, दिवा तेलुक्लदंसीहिं ॥८॥
एते भेदविशेषास्त्रैलोक्यदर्शिभिर्भगवद्भिः, अयःखण्डवंशपिप्पलीचूर्णहदैरण्डबीजभेदसमा दृष्टाः। तथा च 'अय:खण्डादिमेदवदितरमेदापेक्षं मेदनिष्ठं प्रतिनियतं वैलक्षण्यमेव खण्डभेदादीनां लक्षणम्', तच जातिरूप
निसृष्टभाषापुद्गलानां | खंड-प्रतरादिभेदोपवर्णनं दृष्टान्तो
पदर्शन
गर्भम् ॥
SAXCCIES
॥४॥
For Private and Personal Use Only