SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir मुपाधिरूपं वेत्यन्यदेतत् ।। तथाचाभिहितम् ॥"से किं तं खंडामेए? खंडामेए जण्णं अयखंडाण वा तउखंडाण खंडादिमेवा तंबखंडाण वा सीसगखंडाण वा स्ययखंडाण वा जातरूवखंडाण वा खंडएण भेदे भवति से तं खंडामेए ॥१॥ दानां दृष्टासे किं तं पयरभेए ?, पयरमेए जणं वंसाण वा वेत्ताण णलाण वा कदलीथंभाण वा अन्भपडलाण वा पयरएणं न्तपूर्वकं भेदे भवति से तं पयरभेदे ॥२॥से किं तं चुण्णिआमेदे चुण्णिाभेदे , जण्णं तिलचुण्णाण वा मुग्गचुण्णाण वा मास प्ररूपणम् ॥ चुण्णाण वा पिप्पलीचुण्णाण वा मिरियचुण्णाण वा सिंगबेरचुण्णाण वा चुण्णिआए भेदे भवति से तं चुण्णिाभेदे ॥शा से किं तं अणुतडियाभेदे ?, अणुतडियामेदे जष्णं अगडाण वा तलागाण वा दहाण वा नदीण वा वावीण वा | पुक्खरिणीण वा दीहिआण वा गुंजाण वा गुंजालियाण वा सराण वा सरसराण वा सरपंतियाणवा सरसरपंतिआण वा अणुतडियामेदे भवति से तं अणुतडियामेदे ॥४॥से किं तं उक्कारियामेए', उक्कारियामए जणं मुसाण वा मंड्साण वा तिलसिंगाण वा मुग्गसिंगाण वा माससिंगाण वा एरंडबीआण वा फुडिया उकारिआए मेए भवति से तं उकारिआमेए त्ति ॥५॥ (अथ कः स खंडमेदः, खंडमेदः यत् अय:खंडानां वा त्रपुखंडानां वा ताम्रखंडानां वा सा(सी)सकखंडानां वा रजतखंडानां वा जातरूपखंडानां वा खंडके(त्वे)न मेदो भवति स (तत् )खंडमेदः॥ अथ कः स प्रतरमेदः, प्रतरभेदः यत् वंशानां वा वेत्राणां वा नलानां वा कदलीस्थंभानां वा अभ्रपटलानां वा प्रतरके(त्वे)ण मेदो भवति स तत्प्रतरमेदः ॥ अथ कः स चूर्णिकामेदः, चूर्णिकामेदः यत्तिलचूर्णानां वा मुद्गचूर्णानां वा | माषचूर्णानां वा पिप्पलीचूर्णानां वा मिरिचचूर्णानां वा शृंगवेरचूर्णानां वा चूर्णतया मेदो भवति स तच्चूर्णिका मेदः ॥ BI FANARSA For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy