Book Title: Bharat Bhaishajya Ratnakar Part 05
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
टिकाप्रकरणम् ]
(७३३२) श्यामानुवर्त्तनम् ( रा. मा. । कुष्ठा. ८ ) श्यामात्मगुप्तामलयोद्भवानि
कुष्ठं च बीजानि च मूलकस्य । समान्युपादाय कृतं नराणामुद्वर्तनं सिध्महरं वदन्ति ॥ हल्दी, कौंच, बाबची, कूठ और मूलीके बीज समान भाग ले कर चूर्ण बनावें ।
इसे मसलने से सिम (छीप) का नाश होता है। (७३३३) श्रीखण्डादियोगः
( ग. नि. । शिरोरोगा . १ ) श्रीखण्डकुङ्कुममुशीरकभृङ्गराज
द्राक्षा प्रियङ्गुभरिचं च गुडूचिका च ! यष्टी सनागरमिदं सकलं सखण्ड दुग्धान्वितं मधुघृतेन शिरोव्यथायाम् || चन्दन, केसर, खस, भंगरा, मुनक्का, फूलप्रियंगु, काली मिर्च, गिलोय, मुलैठी और सांठ
रस प्रकरण में देखिये ।
प्र.
देखिये |
शङ्करवटी
( भै. र. । हृद्रोगा.
૫
शङ्खवट
रस प्रकरण में देखिये |
शय्यादिकाङ्कायनवटी
www. kobatirth.org
पञ्चमो भागः
इति शकारादि चूर्णमकरणम.
अथ शकारादिगुटिका प्रकरणम्
(वृ. नि. र. 1 गुल्मा. ) "
सं. ७५१
Acharya Shri Kailassagarsuri Gyanmandir
समान भाग तथा खांड सबके बराबर बनावें ।
इसे शहद और धीमें मिला कर दूधके साथ सेवन करनेसे शिरो व्यथा नष्ट होती है । ( मात्रा - ६ माशे । ) (७३३४) श्वदंष्ट्रादिचूर्णम् ( रा. मा. । राजय. ११ ) चूर्ण श्वदंष्ट्राफलवाजिगन्धाविनिर्मितं माक्षिकसम्प्रयुक्तम् । क्षीरेण सार्धं परिपीयमानं
शोषं च का च निहन्ति पुंसाम् || गोखरुके फल और असगन्ध समान भाग लेकर चूर्ण बनावें ।
इसे शहद में मिलाकर दूधके साथ सेवन करनेसे शोष और कासका नाश होता है । ( मात्रा - ३-४ माशे 1 )
३३
कर चूर्ण
For Private And Personal Use Only
(७३३५) शय्यादिगुटिका
( च. सं. । चि. स्था. ६ अ. ५ )
शठी पुष्कर हिम्लवेतसक्षारचित्रकान् । धान्यञ्च यवानीच विडङ्गं सैन्धवं वचाम् ॥ सचव्यपिप्पलीमूलमजगन्धां सदाडिमम् । अजाजीं चाजमोदाञ्च चूर्ण कृत्वा प्रयोजयेत् ॥ रसेन मातुलुङ्गस्य मधुशुक्तेन वा पुनः । भावि गुडिकां कृत्वा सुपिष्टां कॉलसम्मिताम् ।।