________________
...................................*
११७३ अनेकान्तजयपताका
(षष्ठः (२५) यच्चोक्तम्-'मुक्तिरपि प्राणिनामसङ्गतैवेत्यादि यावदयं च प्रतिक्षणनिरन्वयनश्वरत्वे सत्यात्मादिवस्तुनो न घटामुपैति' इति, तदप्ययुक्तम्, प्रतिक्षणनिरन्वयनश्वररात्मपक्ष एव युज्यमानत्वात् । तथाहि-नैरात्म्यवादिनः क्षणिकाः पदार्था यथाहेतुसन्निधानं विक्रियामात्मसात्कुर्वाणाः समुपरोधहेतुभिर्यदा पीड्यन्ते दुःखविशेषा
............. व्याख्या - यच्चोक्तं सिद्धान्तवादिना-'मुक्तिरपि प्राणिनामसङ्गतैवेत्यादि यावदयं च प्रतिक्षणनिरन्वयनश्वरत्वे सत्यात्मादिवस्तुनो न घटामुपैति' तदप्ययुक्तम् । कुत इत्याह-प्रतिक्षणनिरन्वयनश्वरात्मपक्ष एव युज्यमानत्वात् मुक्तेः । एतदेवाह तथाहीत्यादिना । तथाहीति पूर्ववत् । नैरात्म्यवादिनः क्षणिकाः पदार्था यथाहेतुसन्निधानं ते विक्रियामात्मसात्कुर्वाणाः
* मनेतिरश्मि .... આવું લોકમાં પણ સ્પષ્ટપણે દેખાતું હોવાથી, તે જૈનો ! તમે તમારા અભિનિવેશનું વ્યસન पाठ ५२ भूडी हो... (लिभते ५९। संबंध-मा ५( ४ घटे छे...)
* भोक्ष-मसंगतिर्नु निवार* (२५) मी सिद्धांतवाही ! (स्याद्वाही !) तमे ४ ४ो तुं ४ - "प्रीमोनी मुक्ति ५९॥ संगत જ છે... ત્યારથી લઈને યાવત્ – એટલે પ્રતિક્ષણ નિરન્વય નશ્વર વસ્તુ માનવામાં, આત્માદિ વસ્તુઓ બિલકુલ સંગત નથી..” – તે બધું કથન પણ અયુક્ત છે, કારણ કે વાસ્તવમાં તો, પ્રતિક્ષણ નિરન્વય નશ્વર માનવાના પક્ષમાં જ મોક્ષ ઘટે છે.
તે આ પ્રમાણે –
નૈરામ્યવાદી (=કોઈપણ વસ્તુ આત્મક નથી – એવું કહેનારા) બૌદ્ધના મતે, દરેક પદાર્થો ક્ષણિક છે. હવે આ ક્ષણિક પૈદાર્થો (=વિજ્ઞાનસંતાન) ક્ષણિકતાના કારણે જ જે પ્રમાણે પોતાના હેતુનું સંવિધાન
....... ...... विवरणम् .......... 12. नैरात्म्यवादिन: क्षणिका: पदार्था इति । नैरात्म्यवादिन:-बौद्धस्य मते क्षणिका: पदार्थाः विज्ञानसन्तानरूपा एवात्र गृह्यन्ते, तेषामेव 'समुपरोधहेतुभिर्दण्डादिभिर्यदा पीड्यन्ते' इत्यादि विशेषणानां घटमानकत्वात् ।।
અહી ક્ષણિકપદાર્થ તરીકે ક્ષણવ્યક્તિ નથી લેવાની પણ ક્ષણપરંપરા લેવાની છે અને તો જ તેમાં ‘ઉપરોધના १२५ सेवा हिथीयारे पाडायछ... निर्वे पामेछ... भावना मावेछ...' मेigigi विशेष घटी श, नहींतर तो व्यक्ति सेवामi, तेवा हा विशेष संगत थाय नही... (भेटले क्षयर्थ= विशानसंतानशान५२५२।...)
१. ११६६तमे पृष्ठे। २. ११६६तमे पृष्ठे। ३. 'प्राणिनामसम्भवेत्यादि' इति क-पाठः। ४. 'पदार्थो सं(?)विज्ञान०' इति ख-पाठः। ५. 'विशेषानां' इति ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org