Book Title: Anekantjaipataka Part 05
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 330
________________ अनेकान्तजयपताका परिशिष्ट - ४ मूलग्रन्थनाम खण्डाङ्कः पृष्ठाङ्क: वर्ण प्रतीकम् ___ श्रेयांसि बहुविघ्नानि २ संभिन्नं पासंतो सर्व एवायमनु० सर्वे भावाः स्वभावेन सो हु तवो कायव्वो स्वविषयानन्तर० विशेषावश्यकभाष्ये गा. १३४२ १ दिङ्नाग(?)कृतौ प्रमाणवार्तिके ३, ४० १ ४५९ १११ १३८३ ५०६ न्यायबिन्दौ परि० १, पृ० १७-८ २ यत्र स्याद्वादविद्या परमततिमिरध्वान्तसूर्यांशुधारा, निस्ताराज्जन्मसिन्धोः शिवपदपदवीं प्राणिनो यान्ति यस्मात् । अस्माकं किं च यस्माद्भवति शमरसैनित्यमाकंठतृप्तिजैनेन्द्र शासनं तद्विलसति परमानन्दकन्दांबुवाहः ॥३२॥ ___ - द्वात्रिंशद्वात्रिंशिकामूलम् । FANAR १. संपू[ G+२९॥ २प्रमाणे छ - "स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रयत्नेन जनितं तत् मनोविज्ञानम् ।" Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350