Book Title: Anekantjaipataka Part 05
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 334
________________ २४ अनेकान्तजयपताका परिशिष्ट - ६ परिशिष्ट -६ अनेकान्तजयपताकान्तर्गतन्यायसूचिः । क्रम ८७१ ९९ १०० १९० न्याय १. क्षीरनीरन्यायः (विव०) २. गडुप्रवेशेऽक्षितारिकाविनिर्गमन्यायः (मूल) (व्याख्या + विव०) ३. तुषखण्डनवत् (न्यायः) (विव०) ४. तैमिरिकद्वयद्विचन्द्रप्रतिपादनन्यायः (मूल + व्या०) ५. दासीगर्दभन्यायः (विव०) ६. देवदत्तकटन्यायः (विव०) ७. पिशाचभयात् पितृवनसमाश्रयणम् (न्यायः) (मूल) ८. बीजाङ्कुरनीतिः (व्याख्या) ९. प्रसार्य पादार्पण (विव०) १०. मायागोलकन्यायः (व्याख्या) ६९६ / ७०२ १२७८ २४६ १२५२ ६९६ ८६५ १३४० यस्य सर्वेषु समता, नयेषु तनयेष्विव । तस्यानेकान्तवादस्य, क्व न्यूनाधिकशेमुषी ॥६१॥ ___ - अध्याल्मोपनिषद् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350