Book Title: Anekantjaipataka Part 05
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
२४
अनेकान्तजयपताका
परिशिष्ट - ६
परिशिष्ट -६
अनेकान्तजयपताकान्तर्गतन्यायसूचिः ।
क्रम
८७१
९९
१०० १९०
न्याय १. क्षीरनीरन्यायः (विव०) २. गडुप्रवेशेऽक्षितारिकाविनिर्गमन्यायः (मूल)
(व्याख्या + विव०) ३. तुषखण्डनवत् (न्यायः) (विव०) ४. तैमिरिकद्वयद्विचन्द्रप्रतिपादनन्यायः (मूल + व्या०) ५. दासीगर्दभन्यायः (विव०) ६. देवदत्तकटन्यायः (विव०) ७. पिशाचभयात् पितृवनसमाश्रयणम् (न्यायः) (मूल) ८. बीजाङ्कुरनीतिः (व्याख्या) ९. प्रसार्य पादार्पण (विव०) १०. मायागोलकन्यायः (व्याख्या)
६९६ / ७०२
१२७८
२४६
१२५२ ६९६ ८६५ १३४०
यस्य सर्वेषु समता, नयेषु तनयेष्विव । तस्यानेकान्तवादस्य, क्व न्यूनाधिकशेमुषी ॥६१॥
___ - अध्याल्मोपनिषद् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a9ad9a9308c52a6450f5f019505fce5ac6e3dc2164dcb0abee1e2c645f2e3811.jpg)
Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350