Book Title: Anekantjaipataka Part 05
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 312
________________ अनेकान्तजयपताका परिशिष्ट - १ विधिविनाशेऽपि, विरोधात् । एवं चाभिधानेऽपि प्रयोजनमावेदितमेव । अतो (म०) अत्राह-न तस्य भावस्य किञ्चिद् विनाशोऽन्यो वा भवति । किं तर्हि स एव केवलं न भवति, व्यवहर्त्तव्यैकरूपत्वात् तस्य । तत्र च भेदाभेदविकल्पानवतारः । भावे ह्येष विकल्पः स्याद् विधेर्वस्त्वनुरोधतः ॥३/२७९॥ भावोऽवश्यं भवन्तमपेक्षते । स च स्वभाव एव, निःस्वभावस्य क्वचिद्व्यापारे समावेशाभावात् । व्यापार इति हि तथाभूतस्वभावोत्पत्तिः । सा निःस्वभावस्य कथं स्यात् ? कथमिदानीं भवत्यभावः शशविषाणमित्यादिव्यवहारः ? न वै शशविषाणं किञ्चिद्भवतीत्युच्यतेऽपि त्वेवमस्य न भवतीति भावप्रतिषेध एव क्रियते । __अपि च व्यवहर्तारः एतदेवं व्यापारवदिव समारोप्यादर्शयन्ति प्रकरणेन केनचित् । न तु तथा । सर्वार्थविवेचनं हि तत्र तत्त्वम् । न कस्यचित् समावेशः । न खल्वेवं विनाशः, वस्तुनि तदभावात् । असावपि यदि वक्तृभिरेवं ख्याप्यते न तु स्वयं तथा, तदा न भवतीतीष्टमेतत् । तस्मात् स्वयं भवन् स्वभावो विकल्पं नातिवर्त्तते तत्त्वमन्यत्वमिति ॥३/२७९॥ (म०) हि यस्माद् भावे विकल्प एष भेदाभेदात्मकः स्यात्, विधेर्वस्त्वनुरोधतः । नाशस्तु प्रसज्यप्रतिषेधरूपो निःस्वभावत्वाद् भेदाभेदविकल्पाक्षमः । यदि च प्रसज्यप्रतिषेधेऽपि वस्त्वन्तरविधिः, तदा पर्युदासान्न भिद्येत । उभयत्रापि विधेः प्राधान्यात् । पर्युदासो वा न सिध्येत्, एकनिवृत्तावपरविधाने स स्यात्, निवृत्त्यसिद्धौ तु कथं युक्तः ? ।।३/२७९।। पृ. १२२२, पं. १ अग्निस्वभावः शक्रस्य मूर्धा यद्यग्निरेव सः । अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् ॥३/३६॥ धूमहेतुस्वभावो हि वह्निस्तच्छक्तिभेदवान् । अधूमहेतो॰मस्य भावे स स्यादहेतुकः ॥३/३७॥ (स्वो०) कथं त_दानी भिन्नात् सहकारिणः कार्योत्पत्तिः यथा चक्षूरूपादेविज्ञानस्य । न वै किंचिदेकं जनकं तत्स्वभावम् । किं तु सामग्री जनिका तज्जननस्वभावा । सैवानुमीयते । सैव च सामग्री स्वभावस्थित्याऽऽश्रयः कार्यस्य । अत एव सहकारिणामप्यपर्यायेण जननम् । यदपि किंचिद्विजातीयाद् भवद् दृष्टं गोमयादेः शालूकादिः तत्रापि तथाभिधानेऽप्यस्त्येव स्वबीजप्रभवात् स्वभावभेदः, हेतुस्वभावभेदात् । यथा कदली बीजकन्दोद्भवा स्फुटमेव तादृश लोको विवेचयति, आकारभेदात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350