Book Title: Anekantjaipataka Part 05
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 326
________________ १६ Co वर्ण प्रतीकम् ह हेत्वभेदान्न चाज्ञाते Jain Education International अनेकान्तजयपताका मूलग्रन्थनाम 事事事 筑 भद्दं मिच्छदंसणसमूहमइअस्स अमयसारस्स 1 जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स ॥ - सम्मवितर्क प्रकरण । खण्डाङ्कः पृष्ठाङ्कः For Personal & Private Use Only २ अम्भोराशेः प्रवेशे प्रविततसरितां सन्ति मार्गा इवोच्चैः; स्याद्वादस्यानुयोगे कति कति न पृथक् सम्प्रदाया बुधानाम् । शक्यस्वोत्प्रेक्षितार्थैररुचिविषयतां तत्र नैकोऽपि नेतुं, जेतुं दुर्वादिवृन्दं जिनसमयविदः किं न सर्वे सहायाः ॥ - अष्टसह सीतात्पर्यविवरण । a परिशिष्ट - ३ ६४४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350