Book Title: Anekantjaipataka Part 05
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 315
________________ परिशिष्ट - २ अनेकान्तजयपताका -02 ......... ....२१३ १०७१ ........... શ્લોકની આધપંક્તિા પૃષ્ઠ શ્લોકની આધપંક્તિ जातो गुरुप्रसादात्.... .... ...... १४२६ नान्योन्यव्याप्तिरेकान्तभेदेऽभेदे...........२३८ जिनवचनश्रवणानः ................ १७ नाभेदो भेदरहितो .... .....१२४ ततश्च कार्यनानात्वं .......................... ९४ नावधारणसामर्थ्याद्........................ ९२ ततः सोऽस्ति न चान्यत्र ................६०५ नास्तीत्यपि च संवित्तिर्न .................१५१ ततोऽसत् तत् तथा.. ...६०४ नित्यं योगी विजानाति ...... तत् तु शठोक्तिविमूढा........................ १९ नीलपीतादि यत् ज्ञानाद्................. १०४१ तत्रापि धूमाभासा धी: .................. ११२४ नीलादिरूपस्तस्यासौ ................. तथादर्शनतोऽप्यस्य.................. ९५ नौष्ट्यादि सत्त्वभिन्नं.... ....६०२ तदपेक्षया च संवित्तेर्मता............... १०४१ पररूपं स्वरूपेण ........ ......७१९ तद्योग्यवासनागर्भ एवं ............... ११२४ पर्यायाभेदतोऽनित्यं ... ...........३८ तया संवृत्तनानात्वाः ...............७१९ पुनर्विकल्पयन् ........ .....४५६ तस्मान् ममापि जाता .................. १६ प्रतिपक्षदोषवत्या ये.............. १४२२ तस्या अभिप्रायवशात् ...............७२० प्रतिपक्षदोषदर्शनविधिना ............. १४२३ तुच्छत्वं पुनरासां प्रदर्शितं .............. १८ प्रतिपत्तारमाश्रित्य न ...............६४३ तेनानेकान्तवादोऽयमज्ञैः ................१२६ प्रत्यक्षं कल्पनाऽपोढं ...................... ४५५ दर्शनोपाधिरहितस्या ................९६९ प्रवृत्तिनियमो न स्याद् .............. .......४३ द्रव्यं पर्यायवियुतं ...... ............. २१५ प्रवृत्तिनियमोऽप्येवं..... ..........६०५ द्वयपक्षोऽपि चायुक्तो. ..................... ३१ प्रारभ्यते तत इदं............................ २० न च तस्यैवायं खलु .................. १४२८ बोधात्मता चेच्छब्दस्य ...................७८८ न च शिष्टानामुचिते................ १४२९ बीजादड्कुरजन्माग्ने.............. १०८४ न च प्रत्यक्षसंवेद्यं............................. ३४ भावेष्वेकान्तनित्येषु........................२१० न च स्यात् प्रत्ययो लोके................७८८ भिक्षो ! इत्यादिशब्दाच्च .........८५२ न चासत्त्वाद् विशेषोऽस्य ............. ८५१ भेदो वा स्यादभेदो. .................... ३० न चेत् तत्तत्स्वभावत्वात् ..............६०७ भेदे तु तदसत्त्वं चेत् ...............६०३ नमो बुद्धाय चेत्यादि.................८४९ भेदे चोभयरूपैकवस्तुवादो ............. ४३ न सत्त्वं किञ्चिदौष्ट्यादि..................६०४ मन्दनयनोऽपि लोके .. .....................१४२७ न स्वेच्छाप्रतिपत्त्या..............................६२ मुक्तो न मुक्त एव हि.......... ........६३ न सोऽस्ति प्रत्ययो लोके.........७६७ य इहानिन्द्यो मार्गो...... ......१२ नाकारणं .९३ यतश्च तत् प्रमाणेन.... .१२४ नान्वयस्तद् विभेदत्वान्न ............२१३ यतः स्वभावतो जातमेकं...... ................. no ८७ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350