Book Title: Anekantjaipataka Part 05
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 313
________________ परिशिष्ट - १ अनेकान्तजयपताका तस्मान्न सुविवेचिताकारं कार्य कारणं व्यभिचरति ॥३/३६-३/३७॥ (म०) अतश्च - अग्निस्वभावः शक्रस्य मूर्धा वल्मीकः । यद्यग्निरेव सः तदा न हि वह्निस्वरूपतां विहायान्यद् वह्ने रूपम् । अथान्यथा प्रतीयमानत्वादनग्निस्वभावोऽसौ तदा धूमो वह्वेर्जन्यस्वभावस्तत्र शक्रमूर्ध्नि कथं भवेत् ? न हि वह्निजन्योऽन्यस्माद् भवितुमर्हति, तदधीनत्वात् । ततः शक्रमूर्नो धूमोत्पत्तिरिति भ्रान्तिरेषा, वह्वेरेव तद्देशवतिनोऽनुपलक्षितादुत्पत्तिः ॥३/३६।। किञ्च-धूमहेतुस्वभावस्तच्छक्तिभेदवान् धूमजननशक्तिविशेषयुक्तो वह्निः प्रतीतः । अधूमहेतोरदहनात् धूमस्य भावे स धूमोऽहेतुकः स्यात् । हेतुप्रमाणनिश्चितमन्तरेणैवोत्पादात् । अहेतुत्वे च नित्यं सत्त्वमसत्त्वं वा स्यात् इत्युक्तम् ॥३/३७।। पृ. १२७९, पं. २२ कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥३/३१॥ (म०) उक्तमर्थ श्लोकाभ्यां संगृह्णनाह-कार्यकारणभावात् तदुत्पत्तेर्वा नियामकात् साधनस्य साध्याव्यभिचारकारणात्, स्वभावात् तादात्म्याद् वा नियामकादविनाभावनियमः। साध्याव्यभिचारित्वनियमः साधनस्य । विपक्षे हेतोरदर्शनात् न सपक्षे न दर्शनात्, दर्शनादर्शनयोर्व्यभिचारिण्यपि हेतौ सम्भवात्, नियमहेत्वभावाच्च ॥३/३१।। विना यं लोकानामपि न घटते संव्यवहृतिः, समर्था नैवार्थानधिगमयितुं शब्दरचना ॥ वितण्डा चण्डाली स्पृशति च विवादव्यसनिनं, नमस्तस्मै कस्मैचिदनिशमनेकान्तमहसे ॥४॥ - अनेकांनवादमाहात्म्यविंशिकामूलम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350