Book Title: Anekantjaipataka Part 05
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 320
________________ o वर्ण प्रतीकम् ग्राह्यतां विदुर्हेतुत्वमेव ग्राह्यं न तस्य ग्रहणं न च चित्तमात्रं भो जिनपुत्र ! चित्रं च कर्म कार्यात् चोदितो दधि खादेति जघन्याश्लीलवादश्च ततश्च कार्यनानात्वं ततः सोऽस्ति न चान्यत्र ज त ततोऽसत् तत् तथा तत्रापि धूमाभासा धीः तत्रैकाभावेऽपि नोपलभ्यते तथादर्शनतोऽप्यस्य तथापि तत्र किञ्चिन्निवर्तत तदपेक्षयाच तदिन्द्रियानिन्द्रियनिमित्तम् तदेवाद्वयं बोधमात्रं तद्योग्यवासनागर्भ० तया संवृत्तनानात्वाः अनेकान्तजयपताका मूलग्रन्थनाम प्रमाणवार्तिके २, २४७ Jain Education International प्रमाणवार्तिके ३, १८३ प्रमाणवार्तिके २, ३९६ हेतुबिन्दौ ( ? ) प्रमाणवार्तिके तत्त्वार्थसूत्रे अ. १, सू. १४ प्रमाणवार्तिके २, ३९७ प्रमाणवार्तिके ३, ६९ खण्डाङ्कः ४ For Personal & Private Use Only ४ १ १ ३ १ २ २ ४ ५ १ परिशिष्ट - ३ १ ४ २ ४ ४ ३ पृष्ठाङ्कः ११५२ ९९० ११४३ ६२ ४४ ८५१ ९४ ६०५ ६०४ ११२४ १२७६ ९५ १. सोनुं छेत्तुं वाय छे. जानुं प्रथम वाय जा प्रमाणे छे :- 'भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः ।' २३० १०४१ ३३३ ११३९ ११२४ ७१९ ૨. આ વાક્ય તત્ત્વસંગ્રહ (શ્લો૦ ૨૦૩૦-૨૦૩૧) ની કમલશીલ કૃત પંજિકામાં ઉદ્ધરણરૂપે આપેલ છે. ૩. આ શ્લોક શાસ્ત્રવાર્તાસમુચ્ચયમાં શ્લોક-૫૧૩માં છે. ४. खा सोनुं जीभुं वाय 'गमयेदग्नि.. ' आा प्रमाणे खावे छे. ૫. આ પંક્તિ તત્ત્વસંગ્રહ શ્લો૦ ૨૦૭૭-૭૮ની પંજિકામાં ઉદ્ધરણ રૂપે આપેલ છે. ६. दुख भाग-४, पृ. १०४१. www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350