Book Title: Anekantjaipataka Part 05
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
अधिकारः)
व्याख्या-विवरण-विवेचनसमन्विता
१४३०
( २८४) कृत्वा प्रकरणमेतद् यदवाप्तं कुशलमिह मया तेन । मात्सर्यदुःखविरहाद् गुणानुरागी भवतु लोकः ॥ १० ॥ नमः श्रुतदेवतायै । समाप्तं चेदमनेकान्तजयपताकाख्यं प्रकरणम् । कृतिरियं श्वेतभिक्षुश्रीहरिभद्राचार्यस्येति ॥ समाप्तं चेदमनेकान्तजयपताकासूत्रं सम्पूर्णमिति ग्रं० ३४४१ ॥
............... व्याख्या * स्वभूमिकौचित्यतः प्रकरणकारः समाप्य प्रकरणं कुशलयोगोऽयमिति प्रणिधानमाह कृत्वेत्यादिना । कृत्वा प्रकरणमेतत्-अनेकान्तजयपताकाख्यं यदवाप्तं कुशलं-पुण्यं शुभयोगासेवनेन इह-लोके मयेत्यात्मनिर्देशः तेन-कुशलेन कथं किं भवत्वित्याह-मात्सर्यदुःखविरहात्-मात्सर्यदुःखविरहेण गुणानुरागी-गुणप्रमदसङ्गतो भवतु लोकः सर्व एव ॥१०॥
प्रणिधानमेतदिदं वाऽनुभूयमानावस्थोचितं तत्त्वतस्तदर्थाभावेऽपि कुशलाशयकारि आरोग्यबोधिलाभप्रार्थनाकल्पमिति विद्वद्भिः परिभावनीयम् ॥
नमो वाग्देवतायै भगवत्यै ॥ समाप्तं चेदमनेकान्तजयपताकाख्यं प्रकरणं कृतिर्धर्मतो याकिनीमहत्तरासूनोरा
* मनेतिरश्मि ... હવે પ્રકરણકારશ્રી, પોતાની ભૂમિકાને ઉચિત આ કુશલપ્રયોગ છે, એવું વિચારી, પ્રકરણ પૂર્ણ ने प्रणिधान (=पोतानी मात२४भावना प्रार्थना) ४२ छ -)
*शम श्लोs* - ગ્રંથકારશ્રીનું પ્રણિધાનરૂપ ચરમનિવેદન (૨૮૪) શ્લોકાર્ધ-ભાવાર્થ: આ “અનેકાંતજયપતાકા’ નામનું પ્રકરણ કરીને શુભયોગના मासेवन दा२। भा२८ वडे मी (=दोमi) ४ दृशण (=पुष्य) मेणवायुं, ते दुशण दास, मात्सर्य (ध्या३पी) हु:जना वि२४थी अधो ४ दो गुणानुरागी थामो !
५२भार्थथा (तदर्थाभावेऽपि=) या सोही गुणानु२।०ी यवाना नथी ४, तो ५५, अवस्थाने અનુરૂપ જેમ આરોગ્યની પ્રાર્થના અને બોધિલાભની પ્રાર્થના ઉચિત છે, તેમ આવું પ્રણિધાન પણ કુશળ આશયને કરનારું હોઈ ઉચિત જ છે. (એટલે તેમાં કોઈ દોષ નથી.)
॥श्री भगवती श्रुतवताने नभ७१२ थामो॥ | આ પ્રમાણે આ અનેકાંતજયપતાકા નામનું પ્રકરણ સમાપ્ત થયું / આ કૃતિ, ધર્મથી (જન્મથી નહીં) યાકિનીમહત્તરાના પુત્ર આચાર્ય શ્રીહરિભદ્રસૂરિજીની છે અને
१. आर्या । २. एतत्स्थाने ग-प्रतौ पाठोऽयम्-‘इति अनेकान्तजयपताकाख्यं प्रकरणम् ।। श्रीः ॥ ३. पूर्वमुद्रिते 'कथं भवः' इति पाठः, अत्र H-प्रतपाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/44b51cd2f4b39300c98ce8049121aee8a2e304f409acacc799be590dca613725.jpg)
Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350