Book Title: Anekantjaipataka Part 05
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
१४३१
अनेकान्तजयपताका
श्रीरस्तु ॥
....... व्याख्या ....... चार्यस्य हरिभद्रसूरेः । टीकाऽप्येषाऽवचूर्णिका भावार्थमात्रावेदनी नाम तस्यैवेति ॥
नमोऽस्त्वनभियुक्तेभ्यो मन्दधीभ्यो विशेषतः ।
यत्प्रभावाद् वयमपि ग्रन्थकारत्वमागता ।।१।। इति श्रीमदनेकान्तजयपताका समाप्ता । ग्रन्थाग्रं ॥८५६८।।
-
--
----
-
-
-
.* मनेतिरश्मि मा सवयू३५ 2151; ४४ वाटु नाम (भावार्थभानावेहनी' छ, ते ५५॥ (तस्यैव=) ते ५४२७।न०४ टीछे.
प्रान्ते,
તે અનભિયુક્ત (=અકુશળ) મંદબુદ્ધિવાળા જીવોને વિશેષથી નમસ્કાર થાઓ કે જેના પ્રભાવથી અમે (વ્યાખ્યાકારશ્રી જેવા) ગ્રંથકારપણાને પામ્યા !
વિવરણના ચરમશ્લોકનો અનુવાદઃ આ ગ્રંથ કઠિન છે, અમારી બુદ્ધિ પણ એટલી કુશલ નથી, સંપ્રદાય તેનો હયાત નથી.. અને અન્ય દર્શનોના મંતવ્ય બતાવનાર શાસ્ત્ર પણ અમારી પાસે નથી..
............ विवरणम् ......... इति श्रीमुनिचन्द्रसूरिविरचितेऽनेकान्तजयपताकोद्योतदीपिकावृत्तिटिप्पणके
मुक्तिवादाधिकार: समाप्तः । तत्समाप्तौ च समाप्तमिदं निजविनेयरामचन्द्रगणिकृतात्यन्तान्तरङ्साहाय्येन
श्रीमदनेकान्तजयपताकावृत्तिटिप्पणकम् इति । कष्टो ग्रन्थो मतिरनिपुणा सम्प्रदायो न तादृक् शास्त्रं तन्त्रान्तरमतगतं सन्निधौ नो तथापि ।
..........
१. 'चार्यश्रीहरि०' इति ङ-पाठः । २. 'समाप्ताः छ । अनेकान्तजयपताकावृत्तिः संपूर्णम् ।। शुभ(भं) भवतु ।। कल्याणमस्तु ॥' इति ङ-पाठः। ४. 'गणितात्यन्ता' इति च-पाठः । ५. 'रङ्गथाय्येन श्री०' इति ख-पाठः, च-पाठस्तु 'रङ्गथाय्पेन श्री०' । पूर्वमुद्रिते 'रङ्गसात्वांहास्येन' इत्यशुद्धपाठः, अत्र N-प्रतानुसारेण । ६. पूर्वमुद्रिते 'तन्त्रान्तरमतमतं' इत्यशुद्धपाठः, अत्र N-प्रतानुसारेण ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/da3915333065b82c13bb33968cbe1cc150c73bd1df0073e219fd7f06a2210b78.jpg)
Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350