Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ. २५ जयघोष-विजयघोषचरित्रम् साधूनां समीपे गत्वा तानभिवन्ध समुपासांचक्रे । तत्र स तद्देशनया जिनधर्ममवगत्य तेषां सन्निधौ प्रव्रजितः। ततः स मुनिव्रतमनुपालयन् अप्रतिवद्धो भूत्वा भुवि विहारमकरोत् ॥ १ ॥
ततः किम् ? इत्याहमूलम्-इंदियग्गाम निग्गाही, मग्गगोमी महामुणी।
गामाणुगामं रीयंते, पत्तो वाणारसिं पुरिं ॥ २ ॥ छाया--इन्द्रियग्रामनिग्राही, मार्गगामी महामुनिः।
ग्रामानुग्रामं रीयमाणः, प्राप्तो वाराणसी पुरीम् ।।२।। टीका--'इंदियग्गाम' इत्यादि--
इन्द्रियग्रामनिग्राही-इन्द्रियग्राम-श्रोत्रादीन्द्रियसमूहं निगृह्णाति-तत्तदिन्द्रियविषयेभ्यो व्यावर्त्तनेन नियमयतीति तथा, शब्दादिविषयेभ्यः श्रोत्रादीन्द्रियपार गया कि उसको बद्ध सदोरक मुखवस्त्रिका वाले तथा मुनिके उपकरण रुप रजोहरणादिकोंको धारण करनेवाले मुनि दिखलाई दिये। उनको देखकर वह शीघ्रही उनके पास जा पहूंचा । वहां पहुंचकर उसने उनको वंदन किया और धर्म सुननेकी भावनासे उनकी सेवामें बैठ गया। साधुओंने वहां उसको धर्म देशना सुनाई । उससे जिन धर्मका परिज्ञान कर वह उनके पास दीक्षित हो गया। मुनिव्रतोंकी सम्यक आराधना करते हुए अप्रतिबद्ध विहारी होकर विचरने लगा ।। १ ।। फिर क्या ? सो कहते हैं-'इंदियग्गाम' इत्यादि ।
अन्वयार्थ-(इंदियग्गामनिग्गाहि-इन्द्रियग्रामनिग्राही) श्रोत्रादिक इन्द्रियोंको अपने २ विषयभूत पदार्थों की लोलुपतासे हटानेवाले अर्थात् કિનારે પહોંચે ત્યારે સદરકમુખવસ્ત્રિકાવાળા અને મુનિના ઉપકરણરૂપ રજોહરણ આદિને ધારણ કરેલા એવા એક મુનિ દેખાયા. મુનિને જોતાં જ ઝડપથી તે મુનિની પાસે જઈ પહોંચે. નજીક જઈને તેમને વંદન કરીને ધર્મ સાંભળવાની ભાવનાથી તેમની સેવામાં બેસી ગયો. સાધુઓએ ત્યાં તેને ધમ દેશના સંભળાવી. આથી જૈનધર્મનું પરિજ્ઞાન કરી તે એમની પાસે દિક્ષિત થઈ ગયો. મુનિવ્રતોની સમ્યક્ આરાધના કરતાં કરતાં તે અપ્રતિબદ્ધ વિહારી થઈને વિચારવા લાગ્યા. છે ૧
पछी शु१ते अपामां आवे छे-" इंदियग्गाम" त्याहि !
अन्याय-इंदियग्गामनिग्गाहि-इन्द्रियग्रामनियाही श्री धन्द्रियाने પિતાપિતાના વિષયભૂત પદાર્થોની લોલુપતાથી હરાવવાવાળા અર્થાત્ જીતેન્દ્રિય
उत्तराध्ययन सूत्र : ४