Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे
वास्तविक कल्याण फलानां 'कडाणं' कृतानां कर्मणां - पुण्यकर्मणां 'कल्लाण फलबित्तिविसेसं पच्चणुभवमाणाविहरंति' कल्याणं- कल्याणरूपं फलवृत्तिविशेषं फलविपाके परिणाम फलं प्रत्यनुभवन्तः एकैकशोऽनुभवविषयं कुर्वन्तः सन्तो विहरन्ति ।
४८
इत्येवं पद्मवरवेदिकाया बहिः स्थितवनषण्डवर्णनमुक्तम् । अधुना तस्या एव मध्यवत्ति प्रदेशान्तर्गत महावनषण्डवर्णनं चिकीर्षुराह - 'ती सेणं इत्यादि - 'ती सेणं जगइए उपिं तस्याः पूर्वोक्तायाः खलु जगत्याः उपरि - ऊर्ध्वभागे 'अंतो पउमवर वेइयाए ' स्थितायाः पद्मबर वेदिकायाः अन्तः मध्ये यः प्रदेशः, 'एत्थ णं एगं महं वणसंडे पण्णत्ते' अत्र - अस्मिन्प्रदेशे खलु एको महान् विशालो वनषण्डः प्रज्ञप्तः, 'देसूणाई दो जोयणाई विक्खंभेणं' सच देशोने द्वे योजने विष्कम्भेण विस्तारेण, 'वेदिया समए परिकखेवेणं, वेदिकासमकः - वेदिकया पद्मवरवेदिकया समः तुल्यः वेदिकासमः स एव वेदिका समकः परिक्षेपेण- परिधिना, पद्मवरवेदिकापरिक्षेपयुक्त इत्यर्थः अस्य वर्णनं पद्मवर वेदि
,
कडाणं कम्माणं कल्लाणफलवित्तिविसेसं पच्चणुभवमाणा विहरंति" पूर्व में आचरित किये गये शुभाध्यवसाय से सविधि शोभनपराक्रमपूर्वक उल्लास के साथ सेवित किये - ऐसे शुभकल्याणकारी फलवाले पुण्यकर्मो कल्याणरूप फल को उनके उदयकाल में भोगते हुए अपने समय को व्यतीत करते रहते है ।
इस प्रकार से पद्मवरवेदिका के बाहर के वनषण्ड का वर्णन कर- अब सूत्रकार उसके मध्यवर्ती महावनषण्ड का वर्णन करते हुए कहते है -
"तीसेणं जगइए उपि अंतो परमवर वेड्याए" उस जगती के ऊपर जो पद्मवरवेदिका कही गई है उस पद्मवर वेदिका के भीतर “ एत्थ णं एगं महं वणसंडे पण्णत्ते" एक बहुत विशाल बण्ड कहा गया है यह वनघण्ड " देसुणाईं दो जोयणाईं विक्खंभेणं वेदिया समए परिक्खेवेर्णं किहे जाव तणविहूणे णेयव्वे" चौड़ाई में कुछ कम दो योजन का है तथा इसकी परिधि का
कल्लाणफलवित्तिविसेसं पच्चणुभबमाणा विहरंति" पूर्वभां मयरित शुभाध्यવસાયથી સવિધિ શે।ભન પરાક્રમપૂર્વક ઉલ્લાસની સાથે સેવન કરેલા-એવા શુભકલ્યાણકારી ફળવાળા પુણ્ય કર્મોના કલ્યાણ રૂપ ફળ ને તેમના ઉદ્દયકાળમાં ભેાગવતાં પોતાના સમયને
पसार रे छे.
આ પ્રમાણે પદ્મવર વેદિકાની બહારના વનખંડનુ વર્ણન કરીને હવે સૂત્રકાર તેના मध्यवर्ती महावनभाउनु वन उरतां उड़े छे:- "तीसेणं जगईए उपि अंतो पउमवरवे इयाए" ते भगतीनी उपर ने पद्मबरवे छे ते पद्मवर वेहिनी भंडर "एत्थणं एगं महं वणसंडे पण ते खेड हुँन विशाल वनषं वामां आवे छे आ वनष उ "देस्णाई दो जोयणाई विखंभे णं वेदियासमए वरिवखेवेणं किण्हे जाव तण विहूणे णेयव्वे" थोडाઇમાં કઈક સ્વલ્પ એ યેાજન જેટલેા છે તેમજ આની પરિધિ ના વિસ્તાર વેદિકાની પરિધિ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર