Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञाप्तसूत्र विंशतितमपूत्रपर्यन्तं विलोकनोयम् । अर्थोऽपि तत्रैव सुबोधिनी टोकातो विज्ञेयः । तदेवाह-"एवं" इत्यादि । “सदो त्ति' शब्दवर्णनमा तस्यैव राजप्रश्नोयसूत्रस्य त्रिपष्टि तम चतुष्पष्टितमेमि सूत्रद्वये विलोकनीयम् । अर्थोऽपि तत्रैव सुबोधिनी टीकायां द्रष्टव्यः । "पुक्खरिणीओ ति, तत्र वनषण्डस्य बहुसमरमणीये भूमिभागे पुष्करिण्यःक्षुद्राः क्षुद्रिका, वाप्यः, पुष्करिण्वादयश्च सन्ति तासां वर्णनं राजप्रश्नीयसूत्रस्य पश्चषष्टितमसूत्रे, “पध्वयणा इति पर्वतकाः, तासां पुष्करिण्यादीनां तत्र तत्र देशे उत्पातादि पर्वताः सन्ति, एषां वर्णन षट्षष्टितमसूत्रे "घरगा इति 'आलियघरगा' तेषु वनषण्डेषुतत्र तत्र देशे बहुनि आलिका गृहकाणि कदली गृहकाणीत्यादि गृहवर्णनं सप्तषष्टितमसूत्रे, 'मंडक्गा' इति मण्डपकाः तत्रैव तत्र तत्र देशे बहवो जाति मण्डपका यूथिका मण्डपकाः, इत्यादि मण्डपकवर्णनं, तथा 'पुढविसिलापट्टया' इति पृथिवीशिलापट्टका वें सूत्र से लेकर २१वें सूत्र तक किया गया है-सो वहीं से इस वर्णन को जान लेना चाहिये, तथा पदों की अर्थ व्याख्या सुबोधिनी टीका में की गई है-सो यह भी उसी से देख लेना चाहिये जब ये तृण वायु के झोकों से मन्द २ रूप में या विशेषरूप में प्रकम्पित होते हैं-तब इनमें से परस्पर के संघटन से किस प्रकार का शब्द निकलता है यह सब यदि देखना हो तो राज प्रश्नीय के ६३वें और ६४वे सूत्र की व्याख्या को देखना चाहिये । वहां पर यह सब बहुत ही सुन्दर ढंग से समझाया गया है "पुक्खरिणीओत्ति" बहुसमरमणोय मध्यभूमिभाग में अनेक छोटी २ वापिकाएँ हैं-इनका वर्णन भी राजप्रश्नीयसूत्रके ६५वे सूत्र में आया है' इन पुष्करिणियों के बीच में "पव्वया" उत्पात आदि पर्वत हैं तथा उस वनषण्ड में अनेक "घरगा” कदलीगृह हैं, अनेक "मंडक्गा" मण्डप-लताकुज-आदि हैं एवं "पुढविसिलापट्टया" अनेक हंसासन
आदि जैसे पृथिवीशिलापट्टक हैं और ये सब प्रतिरूपान्त तक के विशेषणों वाले हैं-यह सब ૨૧ માં સૂત્ર સુધી વર્ણન કરવામાં આવ્યું છે. તે ત્યાંથી જ આ વર્ણન વિષે જાણું લેવું જોઈએ. તેમ જ પદના અર્થની વ્યાખ્યા સુધિની ટીકામાં કરવામાં આવી છે. તો આ વિષે પણ ત્યાંથી ઇલેવું જોઈએ જ્યારે આ તૃણે પવનના ઝપાટાએથી ધીમે ધીમે અપવા વિરોષ રૂપમાં પ્રકંપિત થાય છે. ત્યારે એમનામાંથી ૫રસ્પરને સંઘટ્ટનથી કઈ જાતને શબ્દ ઉપન થાય છે. આ વિશે જે જાણવું હોય તે “રાજપ્રશનીય’ના ૬૩મા અને ૬૪ મા સૂત્રની વ્યાખ્યાવાંચવી જોઈએ. ત્યાં આ વિષે ઉત્તમ રૂપમાં स्पष्ट ४२पामा मावेल छ, “पुनरिणीओ "त्ति" मसभरभणीय मध्यभूमिलामा धी નાની વાપિકાઓ છે. તેમનું વર્ણન પ્રણે “રાજનીયસૂત્રનાં ૬૫ મા સૂત્રમાં કરવામાં मावस छ. ॥ पुरिणीमानी १२ये “पव्वया" Guid को३ ५। . ते ते बनममा भने, “घरगा" steी गृ। छे. अने: 'मंडवगा भ७५-संतान-बगैरे छ. तमा “पुढविसिलापट्टया" अनेसासन त्या २१॥ पृथिवी शिक्षा-५५८४ छ भने આ સર્વ પ્રતિરૂપાન્ત સુધીના વિશેષણથી યુકત છે. આ બધું વર્ણન પણ અનુક્રમે ત્યાં
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર