Book Title: Saptapadarthi
Author(s): Shivadityacharya, Jinvardhansuri, J S Jetly
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/002654/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Sivaditya's SAPTAPADARTHI With A Commentary by Jinavardhana Suri zivAdityAcAryasUtritA saptapadArthI zrIjinavardhanasUrikRtavyAkhyA sahitA L. D. Series : 134 (1) General Editor Jitendra B. Shah Editor : J. S. Jetly bhAratIya L. D. INSTITUTE OF INDOLOGY AHMEDABAD - 380 009 mahamadAbAda an Education International Fort Pivale & Personal use only. wwwjainelibrary.org Page #2 -------------------------------------------------------------------------- ________________ L. D. Series: 134 (1) General Editor Jitendra B. Shah bhAratIya saMskRti Sivaditya's SAPTAPADARTHI With A Commentary by Jinavardhana Suri PROFIRST BINK L. D. INSTITUTE OF INDOLOGY AHMEDABAD-9 Editor : Dr. J. S. Jetly Page #3 -------------------------------------------------------------------------- ________________ L. D. Seires : 134 (1) *122201 SAPTAPADARTHI Editor : Dr. J. S. Jetly Publisher : Dr. Jitendra B. Shah Director L. D. INSTITUTE OF INDOLOGY AHMEDABAD (c)L. D. Institute of Indology Second Edition : 2003 Pages : 120 Copies : 500 ISBN 81-85857-16-4 Price : Rs. 110/ Printer Navprabhat Printing Press Near Old Novelty Cinema, Ghee-kanta, Ahmedabad. Page #4 -------------------------------------------------------------------------- ________________ lA. da. graMthazreNI 134 (1) pradhAna saMpAdaka jitendra bI. zAha sAlamA bhAratIya kirahis hamadAbAda mUla vidhAnavira nAmavira zivAdityAcAryasUtritA saptapadArthI zrIjinavardhanasUrikRta vyAkhyA sahitA anuvAdaka DaoN0 jitendra suM0 jeTalI lAlabhAI dalapatabhAI bhAratIya saMskRti vidyAmandira ahamadAvAda - 9 Page #5 -------------------------------------------------------------------------- ________________ lA. da. zreNI: 134 (1) saptapadArthI anuvAdaka DaoN. jitendra suM0 jeTalI prakAzaka DaoN. jitendra bI. zAha niyAmaka lAlabhAI dalapatabhAI bhAratIya saMskRti vidyAmandira ahamadAbAda (c) lA. da. bhAratIya saMskRti vidyAmandira dvitIya AvRtti : 2003 pRSThasaMkhyA : 120 pratiyA~ : 500 ISBN 81-85857-16-4 mUlya : ru. 110/ mudraka : navaprabhAta prinTiMga presa novelTI sinemA ke samIpa, ghI-kA~Ta mArga, ahamadAbAda. Page #6 -------------------------------------------------------------------------- ________________ Editorial We are happy to publish the reprint of the Saptapadarthi by Sivaditya along with its commentary in Sanskrit by Jinavardhana suri (14th cent.). This work was the first in the series of publications undertaken by this Institute. It was out of stock for the past several years, and there had been a persistent demand for it: so, we decided to issue its reprint. The first edition was hand composed. The reprint has been freshly typeset on the computer. Hopefully, it will meet the need of the scholars, indeed for some years to come since the supply will continue. The Saptapadarthi essentially is 'a book for the beginners,' particularly for the students of the Vaieika philosophy. The commentary of the Jainacarya on it is very lucid. Besides, it is important as the oldest available commentary on this treatise. In the Jaina manuscripts libraries, we come across works related not only to Jainism but also those that pertain to other ancient daranas, religions. Similarly, the Jaina teachers also had commented on works other than those dealing with Jaina philosophy. Even in such endeavours, their faith in the Jaina philosophical doctrines and stands remained intact. This approach in large measure helped students in the comparative study of ancient Indian philosophies. Such works, in point of fact, illustrate the vindication of the 'Anekanta' view of the Jaina epistemologists, particularly in cases where they do full justice to the subject, as Haribhadra did when he competently commented on the Buddhist work of logic and epistemology, the Nyayabindu. It also is illustrative of their keen pursuit of knowledge and provides evidence of their orientation toward studying in depth various schools of Indian schools of thinking. Begun with the prefatory to the first edition of the present work by Shri Jitendra Jetly who edited it, the L.D. Series was graced by his competent editing and consequently we gratefully remember him. We must, at this juncture, also take note of Pt. Dalsukhbhai Malvania's contribution to this Series. Besides being the Director of this Institute, he was the initiator, programmer as well as the principal editor of this Series whose volumes have received international recognition and acclaim. The Institute will remain especially indebted to him for this singular academic service. Unfortunately, he, as well as the Editor of the first edition, Dr. Jetly, are no longer with us. They certainly would have been pleased to see the reprint. Even when they are physically not present, their blessings and best wishes, we believe, continue to be with us. We gratefully acknowledge the help of the Sharadaben Chimanbhai Education Research Centre, Ahmedabad, and the diligent scrutiny of the proofs by Shri Naranbhai Patel of that Centre in our endeavours at preparing this reprint. L. D. Institute of Indology Ahmedabad-9-2003. Jitendra B. Shah Director Page #7 -------------------------------------------------------------------------- ________________ We have great pleasure in inaugurating our new venture with the publication of the first volume of our Lalbhai Dalpatbhai Series. We must thank the Ministry of Scientific Research & Cultural Affairs, Govt. of India, for including this volume and also seven other works in their scheme for Publication of Rare Manuscripts and for giving us the publication grant-in-aid for editing and printing the same. Preface Though Sivaditya's Saptapadarthi has been published more than once, its Commentary by Jinavardhana Suri is being published for the first time. Although it is not certain that this is the oldest Commentary, we can say with confidence that it is the best among the known Commentaries on the Saptapadarthi. It is no wonder that a Jaina Acarya wrote a commentary on a Vaisesika text, as it was customary for the Jaina authors to assist their pupils by producing good help-books or guide-books on various subjects. One who is acquainted with the Mss. of the Jaina Bhandaras can testify the fact that Jaina monks while reading the text from Mss. not only corrected the Mss. but also wrote some notes in the margin for the guidance of others. Later on such notes became the nucleus for some bigger Commentary. Sometimes the scholar while reading Mss. was not satisfied in writing the short notes in the margin and, hence, there was a birth of a nice commentary like the one under publication. I must thank Dr. J. S. Jetly for his ready co-operation in editing this volume. I must also thank Shri Jayanti Dalal and Shri Shantilal Shah of the Vasant Press, Ahmedabad, for their co-operation in printing the volume. Pt. Ambalal Shah was very much helpful in correcting the proofs. My thanks are also due to him. L. D. Institute of Indology Ahmedabad - 9 11-5-'63 Dalsukh Malvania Director Page #8 -------------------------------------------------------------------------- ________________ Introduction Historical Position of Jainism: All the existing Indian philosophical systems excepting the Carvaka have their close connection with the chief ancient religions of India, viz., Brahmana or Vedic, Jaina and Bauddha. When we examine the literary work of these three religions we find that Acaryas of these different religions studied the works of other religions. Their study of other systems is generally seen, when they have to refute the rival schools in their dialectical works. It is, however, not usual to find a scholar following one religion writing a work independently or in the form of a commentary on the tenets of other religions. There are however a few exceptions. For example, Durveka Misra and Arcata, though followers of Brahmanism, wrote commentaries on the Hetubindu of Dharmakirti, a famous Buddhist logician. The Jainacaryas provide, however, more examples of this type of activity. They have contributed in the form of commentaries to the secular as well as non-secular works of the non-Jaina writers1. At the outset one is tempted to ask the question as to why the Jainacaryas should have gone out of their way to contribute to the literature of other schools. In order to understand this problem it is necessary to trace the historical position of Jainism in the main current of Indian culture. Scholars are now unanimous in their opinion that Jainism as a distinct sect had its existence before Buddha. In the history of Indian culture Jainas and Buddhists are known as Sramanas. A sort of antagonism between Sramanas and Brahmanas appears to have become part of the old tradition. The compound - according to the Panini rule+- yeSAM ca virodhaH zAzvatikaH is a clear indication of the same. 1. Vide, jainetara granthoM para jaina vidvAnoM kI TIkAe~, bhAratIya vidyA, varSa 2, aGka 3 by Shri Agarchand Nahata. 2. Patanjala Mahabhasya, (Bombay), Vol. II, p. 539. Page #9 -------------------------------------------------------------------------- ________________ 8 This item of our tradition requires some close consideration. For this purpose it would be interesting to note the rise of Sramana sects in their early relation to Brahmanical schools as well as the historical developments of their churches. I shall limit myself to Jainas though the general problem of the rise of Sramanas pertains to all the Sramana sects. The Sutrakrtanga1 of Jainas and the Brahmajala-Sutta2 of Bauddhas refer to a great number of sects other than their own. Some of these may be Vedic while the others are non-Vedic and Sramana. Of these sects the historicity of the three Sramana sects, viz. those of Jainas, Bauddhas and Ajivakas is generally accepted by the scholars. There is however a controversy about the origin of these Sramana sects. The older view is that these Sramana sects were more or less so many protests against the orthodox Vedic cult. The strongest argument in favour of this view is that our oldest extant literature comprises Vedas including Brahmanas and Upanisads. The canonical works of Jainas and Bauddhas are much later and assume the existence of the Vedas and Vedism. Naturally therefore one becomes inclined to regard these sects represented by later literature as in some way related to the older Vedism. However, a more critical and thorough examination of the Vedic as well as of Sramana sacred texts has given birth to the hypothesis of the independent origin of these Sramana sects. Not only that, but this study has also suggested the possibility of some of the Vedic sects like Saivism, schools like Sankhya-Yoga and some of the Bhakti cults being non-Vedic in origin. The bases of this hypothesis are (3) 1. Sut. refers to the creeds prevalent in the time of Mahavira. They are (1) fazi, (2) faig, and (4) far. The same Sut. states that these four great creeds comprise 363 schools. Vide Sut. I-xii-1 also cf. Sthananga 4-4-35, Bhagavati 30-1-825, Uttaradhyayana 18-23 and Nandi 47. 2. BJS. in DN enumerates 62 schools under the chief eight heads, viz; (1), (2) ekaccasassatika, (3) antAnantika, (4) amarAvikkhepaka, (5) adhiccasamuppannika, (6) uddhamAghAtanika, (7) ucchedavAdi and (8) fegf DN 1-12-39, also cf. Svetasvatara. 1-2. It enumerates (1) R, (2) svabhAvavAda, (3) niyativAda, (4) yadRcchAvAda, (5) bhUtavAda, (6) puruSavAda, and (7) IzvaravAda. It should be noted that according to the works of the Jaina canon referred to all the five Vadas excepting yadRcchAvAda and bhUtavAda come under the head of kriyAvAda while bhUtavAda comes under the head of afasia. For detailed study vide, Schools and Sects in Jaina Literature by A. C. Sen. T Page #10 -------------------------------------------------------------------------- ________________ the latest archaeological researches, philological findings and also the literary evidences. Let us briefly review these different sources of the history. The archaeological researches have now definitely proved the existence of a highly developed culture with which the one reflected in Vedas and Brahmanas looks rural if not primitive. We may refer to the City culture of the Indus Valley Civilization. The existence of the images of Proto-Siva and Sakti in the monuments of Mohenjo Daro and Harappa points in the direction of the image-worship which was later on accepted by all Indian sects. It should be noted here that in the Vedas there is very little evidence of the cult of image-worship Similarly philologists have now shown that the Sanskrit language that was codified by Panini was not the pure Aryan Vedic language. Many non-Vedic words current in the languages of the different regions of this country were absorbed in Sanskrit language with the assimilation of the different non-Vedic cults into Vedic cult. Here we are concerned with the word Pujana? used in the sense of worship. The Vedic Aryans used the word Yajana in the sense of their daily sacrificial worship. They had no concern with image-worship. The word Pujana indicates quite a different mode of worship which must have been then prevalent among the peoples of non-Vedic civilisation. It must have involved some sort of image-worship. With the assimilation of this image-worship, the word Pujana also must have been assimilated in the language of the Aryans. In later times not only did Pujana become popular and was a more prevalent form of worship among all the classes of people but even in pure Yajana or sacrifices image-worship was brought in one form or another. For example, the Pujana of Ganapati acquired its priority in every type of Yajana. D. R. Bhandarkar deals with the problem of non-Vedic sects in some detail in his 'Some Aspects of Ancient Indian Culture'. In this work, he draws upon archaeological research as well as literary works like Vedas, Brahmanas, Sutras, Pitakas and Agamas. There he shows the origin of Saivism to lie in the non-Vedic Vratya cult. Similarly according to him Jainism and Buddhism have their origin in a Vrsala tribe. This tribe had its own independent civilization and stubbornly resisted 1. Mohenjo Daro and the Indus Valley Civilisation by John Marshall. Vide, description of plate No. XII-17. 2. Indo-Aryan and Hindi, p. 64. 3. Some Aspects of Ancient Indian Culture, pp. 40-52. Page #11 -------------------------------------------------------------------------- ________________ 10 the imposition of Brahmanic culture by the Aryans. This tribe chiefly resided in the south-east part of the country which is now known as Bihar and which is the birth-place of Jainism and Buddhism. In fact he has ably discussed the relation of the non-Vedic cultures with that of Vedic ones and has shown how some of the non-Vedic cults like Yoga and others were assimilated in the Vedic cult. The findings of D. R. Bhandarkar strengthen the older hypothesis of Winternitz pertaining to the independent origin of the Sramana sects. Winternitz has discussed the problem in some detail in his lectures on 'Ascetic Literature in Ancient India'.' He has paid tributes to the scholars like Rhys Davids, E. Leumann and Richard Garbe who combated the older view of Vedic origin of the Sramana sects. His chief grounds are the constant occurrences of the term SramanaBrahmana in Buddhist Pitakas and Asoka's inscriptions, as well as in legends, poetical maxims and parables found in the Mahabharata as well as in Puranas. He closely examines the Pitr-Putra Sanvada, Tuladhara-Jajali Samvada, Madhubindu parable and other such Samvadas and compares them with their different versions found in Jaina Agamas and Buddhist Jatakas. Thus after examining thoroughly the different passages referring to Asceticism and showing their contrast with those referring to ritualism, he concludes: "The origin of such ascetic poetry found in the Mahabharata and the Puranas may have been either Buddhist or Jaina or the parallel passages may all go back to the same source of an ascetic literature that probably arose in connection with Yoga and Sankhya teachings." The Sankhya and Yoga schools, as we have seen above, might have been non-Vedic in origin. When some of the Vedic Brahmanas were convinced of the Nivrttipara path or asceticism and left ritualism, the schools which accepted the authorities of Vedas and also the superiority of Brahmanas by birth got slowly assimilated in the Vedic cult. Probably amongst Sramana sects the Sankhya was the first to accept the authority of the Vedas and the superiority of Brahmanas by birth and perhaps this may be the reason why we find Sankhya teachings reflected in early Upanisads. Whatever may be the case, this brief survey points to one fact and that is that by the time of Mahavira and Buddha, the Sramanas were a powerful influence affecting the spiritual and ethical ideas of the people. By the process of assimilation 1. Some Problems of Indian Literature, p. 21. 2. Ibid., p. 40. Page #12 -------------------------------------------------------------------------- ________________ 11 of Nivrtti outlook became a common ideal both among the thinkers of the earlier Upanisads as well as among the sramana thinkers. However, the sramana thinkers-Jainas and Bauddhas rejected the authority of Vedas and the superiority of Brahmanas by birth. And their repugnance to animal-sacrifice as a form of worship made them socially distinct and proved an antagonistic force with which the powerful and well-established Vedic sects had to contend. Here it may be noted that references in the earlier Buddhist Pitakas and Jaina Agamas as well as in Asoka's inscriptions to Sramana-Brahmana do not indicate any enmity but imply that both are regarded as respectable. It is only in Patanjali's Mahabhasya which is later than Asoka that we find the compound Sramana-Brahmanam suggesting enmity. This may be the result of a contest of centuries between Sramanas and Brahmanas. Whether we accept this protestant-theory of the origin and rise of the Sramanas or the theory of their independent pre-Vedic origin, one thing is clear that there was a great ferment of sramana-thought in or about the period of the earliest Upanisads and Aranyakas, i. e. about 800 B. C. As we have said above the history of Jaina church also does not start with Mahavira but it goes as far back as. Parsva, i. e. 800 B. C. The Jaina Agamas which are the earliest source for the life and teachings of Mahavira point to one fact very clearly and that is that the Jnataputra Vardhamana had to make his way through a crowd of sramana and Vedic 'Titthiyas or 'Tirthikas'. Another point which becomes clear from Agamas is that Vardhamana's method was to harmonize and assimilate as much of different contending sects as was consistent with his main ideal of Moksa. This peculiar trait of Mahavira's method seems to be responsible for giving his school the name and character of Anekantavada and Syadvada. The essence of these Vadas lies in harmonizing the different ways of thought by regarding them as so many different points of viewing reality and grasping the truth. This character of Jainism explains why throughout its history it has always studied carefully the religio-philosophical ideas of other schools and developed the Anekanta doctrine in relation to the growth of various Darsanas. Thus due to Anekanta viewpoint the Jaina Agamas show reflections of the thought of many contemporaneous sects!. There we find that Vaisesika view was 1. Vide, Bharati a research bulletin of the College of Indology, No. 3, pp. 110 and onwards. (B. H. U., Varanasi). Page #13 -------------------------------------------------------------------------- ________________ 12 also one of the Nihnavas1. Besides this Jaina philosophers did study Vedic and Buddhist logic deeply. This strengthened Jain logic also. The study of Vedic logic was also to certain extent responsible for their close contact with the Nyaya and Vaisesika literature2. This close contact inspired some of the Jaina scholars to write faithful commentaries on some prominent works of Nyaya-Vaisesika school. The Saptapadarthi of Sivaditya being one of the most prominent works of the day is included in their list3. We know that though Vaisesikas are known as SatpadarthaVadins in the world of Indian philosophy this was the first work to state Saptapadarthas of Vaisesikas. Of course Vaisesikas had accepted Abhava as an independent category long ago but as stated Sivaditya was the first scholar to include it in the list of Padarthas. Sivaditya-the author of Saptapadarthi : As to the date of Sivaditya it is almost certain that he came before Vyomasiva, the author of the Vyomavati a famous commentary on the Prasastapadabhasya of Prasastapada. Sivaditya is not identical with this Vyomasivas, because Sivaditya includes Sabdapramana in Anumana while Vyomasiva recognises it as an independent Pramana and enumerates three Pramanas. He gives his own arguments and tries to prove that Vaisesikas also accepted three pramanas which is against the Vaisesika tradition. Sivaditya wrote also the Laksanamala which was quoted and refuted by Gangesa (1150-1200 A. D.). Sivaditya is also quoted by Sriharsa in his Khandanakhandakhadya and Gangesa quotes Sriharsa. Thus it is obvious that Sriharsa is anterior to Gangesa and Sivaditya is anterior of Sriharsa. Now Sriharsa was a contemporary if not anterior to Bhatta Narayana as it is evident from Gobhilagrhyasutrabhasya" of the latter. He was also anterior to Bhasarvajna' who followed him in his Nyayasara on the section 1. Ibid., p. 116. 2. For detail ibid., pp. 117 and onwards. 3. For detail vide, Saptapadarthi, introduction, p. X of C. S. S., published in 1934. 4. Ibid., pp. X and XI. 5. V. S. Ghate in his introduction to Saptapadarthi following Late M. M. Vindhyesvariprasada Dvivedi confuses Sivaditya with Vyomasivacarya. Vide, his Intro., p. 9 (NS. 1919). 6. Ed. C. S. S. p. 176. 7. Vide, I. H. Q. X. 1. 8. Vide. Ed. Vidyabhusana. Intro., p. 7-12. Page #14 -------------------------------------------------------------------------- ________________ 13 of fallacies. Udayana too seems to follow in a way Sivaditya in his Laksanavali when he recognises Abhava as an independent category. He enumerates Padarthas as Bhava and Abhava. Bhava Padarthas are six and Abhava is the 7th which is of four types. Thus he accepted the conception of Seven categories as proposed by Sivaditya. All these facts considered together lead us to the conclusion that Sivaditya lived about 950 A. D. Commentaries on Saptapadarthi : There are many commentaries on the Saptapadarthi of Sivaditya but following five are the important ones as accepted by scholars : (i) Jinavardhani by Jinavardhanasuri the high priest of the Kharatara Gaccha from 1406 A. D. to 1419 A. D. as indicated below! (ii) Mitabhasini by Madhava Saraswati. Ms. dated 15232. (iii) Padarthacandrika by sesananta son of sesa Sarngadhara before A. D. 1459 as indicated by the MS.? and after Madhavacarya whose Dhatuvrtti has been quoted in it. (iv) Sisubodhini by Bhairavendra about 1500 A. D. and, (v) Balabhadrasandarbha by Balabhadra of unknown date. He was probably the father of Padmanabha Misra (17th Cen.), the author of the Kiranavalibhaskara (Ed. Benares). Out of these five commentaries the Padarthacandrika by sesananta was edited by V. S. Ghate and was published in 1919 by the Nirnayasagar Press. The same was once again edited by Narendrachandra Bhattacarya and was published in Calcutta Sanskrit Series in 1934. The latter also edited the Balabhadrasandarbha and was published in the same series in the same year. The Mitabhasini which is considered to be the oldest commentary was edited by Syt. A. M. Bhattacarya and was published in c. S. S. in 1934. The editors of Padarthacandrika, Balabhadrasandarbha and Mitabhasini frequently quote Jinavardhani in their notes. 1. Also vide, Ed. Vijianagaram Series, Intro. to Mitabhasini, p. 2. 2. Ibid. Intro., p. 2. 3. Tarkasangraha G. O. S. Intro. 4. Ed. Vedantatirtha, Padarthacandrika. p. 97. C. S. S. VIII. 5. Tarkavagisa, Nyayaparicaya Intro., p. 21. Page #15 -------------------------------------------------------------------------- ________________ 14 The editor Syt. Narendracandra Bhattacarya writes "The commentary of Jinavardhana has been of special help to me from which important extracts have been occasionally quoted'." Many reliable MSS of the Jinavardhani are also available but surprisingly till now it is not edited by anyone. This inspired me to edit this famous old commentary. Jinavardhanasuri : Jinavardhanasuri, the author of Jinavardhani on Saptapadarthi was the successor of Jinarajasuri of Kharataragaccha and remained the high priest of the sect from 1406 A. D. to 1419 A. D. Then he was deposed on account of his having transgressed one of the vows. This date is also confirmed by the fact that a MS of Udayana's Tatparyaparisuddhi belonging to Deccan College Collection (now in the possession of B.O.R.I.) has at the end the remark (in a modern handwriting) thus-jaa 2899 at sila at sifarisaya sifatrai g1964 I V. S. 1471 corresponds to 1414 A. D. As the date of Madhavacarya, the author of Mitabhasini is not known it is not yet decided that whether he was prior to Jinavardhanasuri or not. From the Jinavardhani also we do not get any evidence that he follows Mitabhasini. On the contrary sometimes Jinavardhana to show his originality interprets some passages quite differently than others, e.g. the definition of Pramana in Saptapadarthi is : pramAyogavyavacchinaM pramANam and all the Commentators save Jinavardhana take pramA'yogavyavacchinaM 44114 YR 37471:-374 : T afasyni fen TTSL T ref: 13 But surprisingly Jinavardhana not accepting the traditional meaning of 374 og foreni interprets as follows : 4419 T: H : 49 k afari 144 14 We know the traditional meaning of avacchinna as vyApta but not of vyavacchinna as vyApta. vyavacchina means rahita but giving up the traditional meaning he interprets vyavacchinna as vizeSeNa avacchinna-vizeSeNa vyAptaM and perhaps wants to show that there is no necessity of taking the reading as 44754M. Even if the 44752M reading is taken it can also give the meaning. However we submit here that the interpretation of Jinavardhanasuri is somewhat farfetched yet it shows his originality. However on the whole he is a faithful commentator. This can be proved from the interpretation of the Mangala verse where he has vehemently 1. Vide, Ed. Saptapadarthi C. S. S. Preface, p. 1. 2. Vide, Ed. Saptapadarthi by V. S. Ghate. Intro., p. 7. 3. Vide, Saptapadarthi (C. S. S.), p. 73. 4. Vide the text, p. 64. Page #16 -------------------------------------------------------------------------- ________________ proved the existence of God although he is a Jaina'. Similarly in proving Abhava as an independent category he strengthens the arguments of Sivaditya. Editing: There are good many MSS of Jinavardhani and Saptapadarthi in the different MSS collections of different Bhandaras. I have here used only two MSS of the Jinavardhani belonging to the collection of Lalbhai Dalpatbhai Bhartiya Sanskriti Vidyamandir, Ahmedabad. Both these MSS are comparatively quite legible and correct. Therefore I have not used other MSS. In editing Saptapadarthi I have taken help of the previously edited texts: (1) edited by V. S. Ghate and published by Nirnayasagar Press, Bombay (1919) and (2) edited by N. C. Bhattacharya and A. M. Bhattacharya and published in Calcutta Sanskrit Series (1934). However in Saptapadarthi I have mainly accepted the readings of the two MSS with Jinavardhani because Jinavardhana has accepted those readings and had commented upon them. The MSS are styled as 37 and 3 3. The particulars of these MSS are as follows 15 (1) 37: L. D. Bharatiya Sanskriti Vidyamandir, Muniraja Shri Punyavijayji's Collection No. 1488. Folios 28. Lines 17 on each side of the folio. Each line contains 56 letters. Measure in centimetre is as follows-29.5 x 11.2 Date of writing-V. S. 1529. (2) This also belongs to the same collection No. 1440. Folio 23. line 19 on each side of the Folio. Each line contains 72 letters. The MS is incomplete by one folio. The measure in centimetre is 29.8 x 11.5 Date of writing is not available but from the mode of script it is comparatively older than the former. The printed text published by Nirnayasagar Press and edited by late V. S. Ghate is styled as ft and of the Calcutta Sanskrit Series is styled as I am highly thankful particularly to Muni Shri Punyavijayaji and Pt. Dalsukh Malvania, the Director of Lalbhai Dalpatbhai Bharatiya Sanskrit Vidyamandir, for helping and encouraging me in this work. In fact without their encouragement this work could not have been edited and seen the light of the day. I also thank Pt. Ambalal P. Shah for correcting the proofs. Upaleta 11-5-63 1. Ibid., p. 2. J. S. Jetly Page #17 -------------------------------------------------------------------------- ________________ Page #18 -------------------------------------------------------------------------- ________________ jinavardhanIsahitasaptapadArthyA viSayAnukramaH / viSaya www maGgalAcaraNam padArthoddeza: padArthavibhAgaH dravyavibhAgaH guNavibhAgaH karmavibhAgaH sAmAnyavibhAgaH vizeSanirUpaNam samavAyanirUpaNam abhAvabhedAH pRthivInirUpaNam anirUpaNam tejonirUpaNam vAyunirUpaNam AkAzanirUpaNam kAlanirUpaNam dinirUpaNam AtmanirUpaNam manonirUpaNam dravyANAM nityAnityabhedaH rUpanirUpaNam rasanirUpaNam gandhanirUpaNam sparzanirUpaNam saGkhyAnirUpaNam parimANanirUpaNam pRthaktvanirUpaNam saMyoganirUpaNam vibhAganirUpaNam paratvAparatvanirUpaNam buddhinirUpaNama patrAGkA viSaya patrAGkA 1 anubhavanirUpaNam apramAnirUpaNam 4 pramAnirUpaNam 6 pratyakSanirUpaNam 6 anumitinirUpaNam 7 liGganirUpaNam 7 liGgasya prakArAntarANi 9 liGgAGganirUpaNam 9 hetvAbhAsanirUpaNam 10 tarkasvapnayoH saMzayaviparyayayorantarbhAva: 10 savikalpakanirvikalpakajJAnayoH pramA'pramayorantarbhAvaH 14 pratyabhijJAhAnopAdAnopekSANAM pramA'pramayorantarbhAvaH 33 17 UhAnadhyavasAyayoH saMzaye'ntarbhAva: sukhanirUpaNam 20 du:khanirUpaNam icchAnirUpaNam dveSanirUpaNam prayatnanirUpaNam gurutvanirUpaNam 23 dravatvanirUpaNam 24 snehanirUpaNam 24 saMskAranirUpaNam dharmanirUpaNam adharmanirUpaNam zabdanirUpaNam 26 guNAnAM nityAnityabhedaH guNAnAM vyApakAvyApakabhedaH 26 karmanirUpaNam sAmAnyanirUpaNam 27 abhAvanirUpaNam WWWWWWWWW m mm m mmmmm MME m Page #19 -------------------------------------------------------------------------- ________________ 18 39 paza madhyamatvasya paratvA'paratvayorantarbhAva: andhakArasya bhAsAmabhAve'ntarbhAva: zakteH padArthAntaratvapratiSedhaH viziSTeH padArthAntaratvapratiSedhaH sAdRzyasya padArthAntaratvapratiSedhaH laghutvasya gurutvAbhAve'ntarbhAva: jJAtatAyAH padArthAntaratvapratiSedhaH anyeSAM sarveSAM padArthAnAM saptapadArtheSvantarbhAvaH saGkhyAyAH padArthAntaratvapratiSedhaH nityapadArthAnAM kAraNatvam / anityapadArthAnAM kAraNatvaM kAryatvaM ca kAraNabhedAH padArthatattvajJAnaprayojanam tattvanirUpaNam tattvajJAnanirUpaNam niHzreyasanirUpaNam duHkhaprakArANi lakSaNasya lakSaNam padArthalakSaNam dravyalakSaNam guNalakSaNam karmalakSaNam sAmAnyalakSaNam vizeSalakSaNam samavAyalakSaNam abhAvalakSaNam pRthivIlakSaNam ablakSaNam tejolakSaNam vAyulakSaNam AkAzalakSaNam kAlalakSaNam diglakSaNam AtmalakSaNam 37 manolakSaNam 37 rUpalakSaNam 38 rasalakSaNam 39 gandhalakSaNam 39 sparzalakSaNam 39 saGkhyAlakSaNam 39 parimANalakSaNam pRthaktvalakSaNam saMyogalakSaNam vibhAgalakSaNam paratvalakSaNam aparatvalakSaNam buddhilakSaNam sukhalakSaNam duHkhalakSaNam 41 icchAlakSaNam 42 dveSalakSaNam 42 prayatnalakSaNam gurutvalakSaNam dravatvalakSaNam 44 snehalakSaNam 44 saMskAralakSaNam 45. dharmalakSaNam 45 adharmalakSaNam zabdalakSaNam utkSepaNalakSaNam - apakSepaNalakSaNam AkuJcanalakSaNam prasAraNalakSaNam gamanalakSaNam parasAmAnyalakSaNam aparasAmAnyalakSaNam parAparasAmAnyalakSaNam 47 prAgabhAvalakSaNam aa aa Page #20 -------------------------------------------------------------------------- ________________ pradhvaMsAbhAvalakSaNam atyantAbhAvalakSaNam anyonyAbhAvalakSaNam nityatvalakSaNam anityatvalakSaNam paramANulakSaNam avayavalakSaNam antyAvayavilakSaNam kAryalakSaNam zarIralakSaNam bhogalakSaNam AyatanalakSaNam indriyalakSaNam viSayalakSaNam bhauteolakSaNam divyatejolakSaNam audaryatejo lakSaNam Akarajatejo lakSaNam utpattilakSaNam yaugapadyalakSaNam kSaNalakSaNam kSaNikalakSaNam vartamAnatvalakSaNam vinAzalakSaNam kSetrajJalakSaNam pratyAtmaniSThatvalakSaNam rUpabhedalakSaNam rasabhedalakSaNam gandhabhedalakSaNam sparzabhedalakSaNam saGkhyAbhedalakSaNam paramANabhedalakSaNam saMyogabhedalakSaNam vibhAgabhedalakSaNam 19 57 57 57 55 55 55 55 55 55 56 56 pratyakSapramAlakSaNam 56 56 pramANalakSaNam 57 paratvAparatvalakSaNam smRtilakSaNam anubhavalakSaNam pramAlakSaNam apramAlakSaNam saMzayalakSaNam viparyayalakSaNam anumitipramAlakSaNam pratyakSapramANalakSaNam anumAnapramANalakSaNam vyAptilakSaNam pakSadharmAlakSaNam vyApyavyApakalakSaNe 58 58 58 58 59 59 pakSalakSaNam 59 sapakSalakSaNam 60 vipakSalakSaNam 61 svArthalakSaNam 60 palakSaNam 60 zabdasyAnumAne'ntarbhAvaH 61 pratijJAlakSaNam 61 hetulakSaNam 61 udAharaNalakSaNam 61 upanayalakSaNam 61 nigamanalakSaNam 61 hetvAbhAsalakSaNam 61 asiddhalakSaNam 62 viruddhalakSaNam 62 sandigdhalakSaNam upAdhilakSaNam kevalAnvayilakSaNam kevalavyatirekilakSaNam anvayavyatirekilakSaNam 62 63 63 63 63 63 63 63 64 64 64 64 65 65 65 66 66 66 66 67 67 67 67 67 67 68 68 68 68 68 w w w w w 68 69 69 69 Page #21 -------------------------------------------------------------------------- ________________ 20 0 0 0 70 2 prANa anaikAntikalakSaNam anadhyavasitalakSaNam prakaraNasamalakSaNam kAlAtyayApadiSTalakSaNam tarkalakSaNam prasaJjanalakSaNam svapnalakSaNam nidrAlakSaNam nirvikalpakalakSaNam savikalpakalakSaNam pratyabhijJAnalakSaNam hAnalakSaNam upAdAnalakSaNam upekSAlakSaNam anadhyavasAyalakSaNam sukhabhedalakSaNAni dravatvabhedalakSaNAni saMskArabhedalakSaNAni vyApakatvAvyApakatvalakSaNe vihitatvalakSaNam niSiddhatvalakSaNam udAsInatvalakSaNam jAtirUpasAmAnyalakSaNam upAdhirUpasAmAnyalakSaNam andhakAralakSaNam jJAtatAlakSaNam prameyatvalakSaNam saGkhyAyA guNe'ntarbhAvaH kAraNalakSaNam samavAyikAraNalakSaNam asamavAyikAraNalakSaNam nimittakAraNalakSaNam mUrttatvalakSaNam 69 amUrttatvalakSaNam sAmagrIlakSaNam 70 uddezalakSaNam 70 tattadravyeSu tattadguNAnAM samavetatvam karmasamavetatvam sAmAnyasamavetatvam vizeSasamavetatvam 71 samavAyAbhAvayorasamavetatvam 71 dravyasya samavetA'samavetatvam dravyavinAzakAraNanirUpaNam 72 guNavinAzakAraNanirUpaNam 72 karmavinAzakAraNanirUpaNam prAgabhAvavinAzakAraNanirUpaNam 72 anyonyAbhAvavinAzakAraNanirUpaNam 72 dravyaguNakarmaNAmutpattikAraNanirUpaNam 72-73 dravyasamavAyikAraNanirUpaNam 73 dravyAsamavAyikAraNanirUpaNam 73 guNAsamavAyikAraNanirUpaNam 74 nimittakAraNanirUpaNam 74 anyonyAbhAvapradhvaMsAbhAvayorutpattikAraNam 74 vaiziSTyalakSaNam 74 vizeSaNalakSaNam samAnAdhikaraNatvalakSaNam upalakSaNalakSaNam vaiyadhikaraNyalakSaNam adhikaraNalakSaNam vibhutvalakSaNam yutasiddhilakSaNam ayutasiddhilakSaNam zAstralakSaNam prAntamaGgalAcaraNam puSpikA Page #22 -------------------------------------------------------------------------- ________________ jinavardhanIsahitasaptapadArthyA akArAdikrameNa viSayAnukramaH / 7 viSaya patrAGkA viSaya atyantAbhAvalakSaNam 55 abhAvalakSaNam adharmanirUpaNam 35 amUrtatvalakSaNam adharmalakSaNam 52 ayutasiddhilakSaNam adhikaraNalakSaNam avayavalakSaNam anadhyavasAyalakSaNam 72 asamavAyikAraNalakSaNam anadhyavasitalakSaNam 70 asiddhalakSaNam anityatvalakSaNam AkarajatejolakSaNam anityapadArthAnAM kAraNatvaM kAryatvaM ca AkAzanirUpaNam anubhavanirUpaNam AkAzalakSaNam anubhavalakSaNam 63 AkuJcanalakSaNam anumAnapramANalakSaNam 64 AtmanirUpaNam anumitinirUpaNam 28 AtmalakSaNam anumitipramAlakSaNam 64 AyatanalakSaNam anaikAntikalakSaNam 69 icchAnirUpaNam antyAvayavilakSaNam 56 icchAlakSaNam andhakAralakSaNam 75 indriyalakSaNam andhakArasya bhAsAmabhAve'ntarbhAva: utkSepaNalakSaNam anyeSAM sarveSAM padArthAnAM saptapadArtheSvantarbhAvaH 39 utpattilakSaNam anyonyAbhAvapradhvaMsAbhAvayorutpattikAraNam 81 udAsInatvalakSaNam anyonyAbhAvalakSaNam udAharaNalakSaNam anyonyAbhAvavinAzakAraNanirUpaNam 80 uddezalakSaNam anvayavyatirekilakSaNam upanayalakSaNam apakSepaNalakSaNam 53 upalakSaNalakSaNam aparatvalakSaNam upAdAnalakSaNam aparasAmAnyalakSaNam 54 upAdhirUpasAmAnyalakSaNam apramAnirUpaNam 27 upAdhilakSaNam apramAlakSaNam 63 upekSAlakSaNam agnirUpaNam 13 UhAnadhyavasAyayoH saMzaye'ntarbhAva: ablakSaNam audaryatejolakSaNam abhAvanirUpaNam 37 karmanirUpaNam abhAvabhedAH 10 karmalakSaNam pi 49 Page #23 -------------------------------------------------------------------------- ________________ 22 9 ur karmavinAzakAraNanirUpaNam karmavibhAgaH karmasamavetatvam kAraNabhedAH kAraNalakSaNam kAryalakSaNam kAlanirUpaNam kAlalakSaNam kAlAtyayApadiSTalakSaNam kevalavyatirekilakSaNam kevalAnvayilakSaNam kSaNalakSaNam kSaNikalakSaNam kSetrajJalakSaNam gandhanirUpaNam gandhabhedalakSaNam gandhalakSaNam gamanalakSaNam guNalakSaNam guNavinAzakAraNanirUpaNam guNavibhAgaH guNAnAM nityAnityabhedaH guNAnAM vyApakAvyApakabhedaH guNAsamavAyikAraNanirUpaNam gurutvanirUpaNam gurutvalakSaNam jAtirUpasAmAnyalakSaNam jJAtatAyAH padArthAntaratvapratiSedhaH jJAtatAlakSaNam tattadravyeSu tattadguNAnAM samavetatvam tattvajJAnanirUpaNam tattvanirUpaNam tarkalakSaNam tarkasvapnayoH saMzayaviparyayayorantarbhAva: 79 tejonirUpaNam 7 tejolakSaNam 78 diglakSaNam 40 dinirUpaNam 76 divyatejolakSaNam 56 duHkhanirUpaNam 20 duHkhaprakArANi 46 duHkhalakSaNam 70 dravatvanirUpaNam 66 dravatvabhedalakSaNAni 66 dravatvalakSaNam 59 dravyaguNakarmaNAmutpattikAraNanirUpaNam 60 dravyalakSaNam 60 dravyavinAzakAraNanirUpaNama 24 dravyavibhAgaH 61 dravyasamavAyikAraNanirUpaNam 48 dravyasya samavetA'samavetatvam dravyANAM nityAnityabhedaH dravyAsamavAyikAraNanirUpaNama 79 dveSanirUpaNam 6 dveSalakSaNam 35 dharmanirUpaNam 35 dharmalakSaNam nigamanalakSaNam 33 nityatvalakSaNam nityapadArthAnAM kAraNatvam 74 nidrAlakSaNam 39 nimittakAraNanirUpaNam 75 nimittakAraNalakSaNam 77 nirvikalpakalakSaNam niHzreyasanirUpaNam niSiddhatvalakSaNam 70 pakSadharmatAlakSaNam 31 pakSalakSaNam 44 Page #24 -------------------------------------------------------------------------- ________________ 23 . padArthatattvajJAnaprayojanam 40 prasaJjanalakSaNam padArthalakSaNam 43 prasAraNalakSaNam padArthavibhAga: 4 prAgabhAvalakSaNam padArthoddezaH 4 prAgabhAvavinAzakAraNanirUpaNama paratvalakSaNam 49 prAntamaGgalAcaraNam paratvAparatvanirUpaNam 27 buddhinirUpaNam paratvA'paratvalakSaNam 62 buddhilakSaNam paramANulakSaNam 55 bhogalakSaNam parasAmAnyalakSaNam 53 bhaumatejolakSaNam parAparasAmAnyalakSaNam 54 maGgalAcaraNam parArthalakSaNam madhyamatvasya paratvA'paratvayorantarbhAva: parimANanirUpaNam 25 manonirUpaNam parimANabhedalakSaNam 61 manolakSaNam parimANalakSaNam 48 mUrtatvalakSaNam puSpikA 83 yutasiddhilakSaNam pRthaktvanirUpaNam 26 yogapadyalakSaNam pRthaktvalakSaNam 48 rasanirUpaNam pRthivInirUpaNam 10 rasabhedalakSaNam pRthivIlakSaNam 45 rasalakSaNam prakaraNasamalakSaNam rUpanirUpaNam pratijJAlakSaNam rUpabhedalakSaNam pratyakSanirUpaNam 28 rUpalakSaNam pratyakSapramANalakSaNam 64 lakSaNasya lakSaNam pratyakSapramAlakSaNam 63 laghutvasya gurutvAbhAve'ntarbhAva: pratyabhijJAnalakSaNam 72 liGganirUpaNam pratyabhijJAhAnopAdAnopekSANAM pramA'pramayorantarbhAvaH 32 liGgasya prakArAntarANi pratyAtmaniSThatvalakSaNam 61 liGgAGganirUpaNam pradhvaMsAbhAvalakSaNam 55 vartamAnatvalakSaNam pramANalakSaNam 64 vAyunirUpaNam pramAnirUpaNam 27 vAyulakSaNam pramAlakSaNam 63 vinAzalakSaNam prameyatvalakSaNam vipakSalakSaNam prayatnanirUpaNam 33 viparyayalakSaNam prayatnalakSaNam 50 vibhAganirUpaNam Page #25 -------------------------------------------------------------------------- ________________ 24 vibhAgabhedalakSaNam vibhAgalakSaNam vibhutvalakSaNam viruddhalakSaNam viziSTeH padArthAntaratvapratiSedhaH vizeSaNalakSaNam vizeSanirUpaNam vizeSalakSaNam vizeSasamavetatvam viSayalakSaNam vihitatvalakSaNam vaiyadhikaraNyalakSaNam vaiziSTyalakSaNam vyApakatvAvyApakatvalakSaNe vyAptilakSaNam vyApyavyApakalakSaNe zakteH paryArthAntaratvapratiSedhaH zabdanirUpaNam zabdalakSaNam zabdasyAnumAne'ntarbhAva: zarIralakSaNam zAstralakSaNam saMyoganirUpaNam saMyogabhedalakSaNam saMyogalakSaNam saMzayalakSaNam saMskAranirUpaNam saMskArabhedalakSaNAni saMskAralakSaNam saGkhyAnirUpaNam saGkhyAbhedalakSaNam saGkhyAyA guNe'ntarbhAvaH saGkhyAyAH padArthAntaratvapratiSedhaH 62 saGkhyAlakSaNam 49 sandigdhalakSaNam 82 sapakSalakSaNam 69 samavAyanirUpaNam 39 samavAyalakSaNam 81 samavAyAbhAvayorasamavetatvam 9 samavAyikAraNalakSaNam 45 samAnAdhikaraNatvalakSaNam 78 savikalpakanirvikalpakajJAnayoH pramA'pramayorantarbhAva: 74 savikalpakalakSaNam 82 sAdRzyasya padArthAntaratvapratiSedhaH sAmagrIlakSaNam sAmAnyanirUpaNam sAmAnyalakSaNam 65 sAmAnyavibhAgaH 38 sAmAnyasamavetatvam 35 sukhanirUpaNam 52 sukhabhedalakSaNAni 67 sukhalakSaNam 56 snehanirUpaNam snehalakSaNam 26 sparzanirUpaNam 62 sparzabhedalakSaNam 48 sparzalakSaNam 63 smRtilakSaNam 34 svapnalakSaNam svArthalakSaNam hAnalakSaNam hetulakSaNam hetvAbhAsanirUpaNam 75 hetvAbhAsalakSaNam 72-73 Page #26 -------------------------------------------------------------------------- ________________ / / sarvajJAya namaH / / / / zrIjayaprabhasUrigurubhyo namaH / / zivAdityAcAryasUtritA sapta padArthI jinavardhanasUrikRtavyAkhyayA sahitA / zrIvardhamAnajinapo'stu sa vighnahantA siMha: svataH prabalavIryayutAya yasmai / dattvA nijAsanamasau kurute'GghrisevAM siMhAsanopari yato bhagavAn rarAja / / 1 / / prabhAvavibhavAvAsaM pratibhAdAnadakSiNam / spRzAmi zirasA saudha' gurupAdarajaHkaNam / / 2 / / pUrvazAstrAnusAreNa bAlAnAM mandamedhasAm / zemuSIsiddhaye' ramyA jinavarddhanasUriNA / / 3 / / ajJAnatimiradhvaMsasaptasaptiprabhAnibhA / kiJcit saptapadA yA vyAkhyA prastUyate mayA / / yugmam / / 4 / / atigahanagambhIrakaNAdasUtra-"prazastakarabhASyAdimahAzAstrebhyo'lpamedhasAM ziSyANAM padArthabodhA'sambhavAt zrIzivAdityAcAryaH tatpratibodhAyA'lpataraM subodhaM saptapadA prakaraNaM cikIrSurAdau sarvavighnopazAntaye ziSTAcArapratipAlanAya ceSTadevatAnamaskAramAha hetave jagatAmeva saMsArArNavasetave / prabhave sarvavidyAnAM zambhave gurave namaH / / 1 / / namaH-bhaktibharani to manovAkAyaiH prahvIbhavAmi / 'nama' ityukte kasmai nama ityAkAGkSA / tannirAsArthaM 'zambhava' iti / zaM sukhaM bhavatyasmAditi zambhuH-itikRtvA srakcandanavanitAderapi namasyA syAt / tannirAsArthaM 'gurava' iti / nanu gRNAti vadati tattvamiti guru:-itIzvare gurutvaM na sambhavati, 1. dakSaNam a. 2 / 2. sauva a. 5 / 3. zloko'yaM a. 2 pratau nAsti / 1. zemuSI = buddhiH / 5. prazastapadabhA' a.1 / Page #27 -------------------------------------------------------------------------- ________________ saptapadArthI tasyAzarIratvena vaktRtvAyogAd iti cet; na, zabdA hi yathAprastAvaM pravRttimanuvartante na punarvyutpattimAtram / vyutpattimAtrAnugamanAGgIkAre gacchatIti gauriti vyutpattyA tiSThan gaurna syAt / tato'tra prastAvAd gurave pUjyAya tathA ca na ko'pi doSaH / 2 I zambhave gurave namaH - ityukte mAtRpitrAdiSu vyabhicAraH syAt / tannivRttyarthaM ' prabhave' / tatha zobhananRpAdAvativyAptiH syAt / tannirAsArthaM 'vidyAnAm' iti / tathokte gurubhyo namasyA syAt / tannirAsArthaM 'sarvavidyAnAm' iti / vidyA: zAstrANi samyagjJAnaM vA, sarvAzva tA vidyAzca sarvavidyAH, tAsAM 'prabhave' nAyakAya / AdikartRtvena namaskArAdiSu zAstrAdAvadhiSThAyitvena vA zAstraparisamAptestatprasAdAvinAbhAvAdvA svAmine / athavA prabhave utpattisthAnAya vedAdizAstrANAmIzvarotpAdyatvAt / athavA sarvavidyA samyagjJAnaM yeSAM te sarvavidyAyoginasteSAM prabhave nAyakAya, yogibhistasya dhyAyamAnatvAt / tathokte Izvarasattve pramANaM nAstIti namasyA nirAzrayA syAd ityAzaGkaya pramANagarbhitavizeSaNamupanyasyati 'hetave jagatAmeva' iti / jaganti gacchanti anityAH padArthA ityarthaH / teSAM hetave nimittakAraNAya / evakAro'vadhAraNArthastato jagatAmanityAnAmeva na nityAnAM / athavA brahmavAdivannopAdAnakAraNAya kintu jagatAM hetave eva nimittakAraNAyaiva / pramANaM cAdaH - bhUbhUdharAdikaM buddhimatkartRpUrvakam kAryatvAda, ghaTavaditi / tatra buddhimAn yaH karttA sa Izvara iti pArizeSyAnumAnena tatpratItiH / na ca kAryatvaM bhUbhUdharAdInAmasiddham sAvayavatvena tatsiddheH / na cAsya' vidyudaGkurAdiSu kAryeSu anaikAntikatvaimAzaGkanIyam; eteSAmapyAdizabdena pakSe eva pratipAditatvAt / nanvevaM samprati utpadyamAnAnAM teSAM buddhimatkarturanavalokanAt pakSaikadeze pratyakSabAdha iti cet; tadasat, dRzyamAnotpattikAryANAM kAraNavilokanAvinAbhAvAbhAvAt, adRSTavyantarAdijanyamAnakAryasya pratyakSeNApi dRzyamAnatvAd / atizayena tadapi dRzyate iti cet; tadatrApi samAnam / na ca - mUrttatvenAsmadAdigrahaNayogyAt tasmAddeg utpadyamAnasya kAryasya dRzyatvamupapadyate, na punaH sarvathA grahaNAyogyAditivAcyam, sarvathA'smadAdibhirdraSTumayogyasyApi dharmAdharmmalakSaNAdRSTasyeSTasaMyogAniSTaviyoga-rogAdikAryasya dRzyamAnatvAditi / 'jagad IzvarajanyaM na bhavati, prameyatvAda, gaganavat' iti satpratipakSatvamiti cet; na nityatvopAdhinA tasya pratipakSasya bAdhitatvAt / na cAtra zaGkitatvamAzaGkanIyam; sAdhanAvyApakatve sati sAdhyasamavyApaka upAdhiriti nizcitopAdhilakSaNasyAtra vidyamAnatvAt / tathAhi yatra yatra prameyatvaM tatra tatra nityatvamiti vyAptirnAsti, pakSe vyabhicArAt yaccezvarajanyaM na bhavati tannityaM 1. niyamArthaH 4 a. pA. Ti. / 2. samavAyikAraNAya a. 1 pA. Ti. / 3. eva-kArasya bhinnakramatvAt a. 1 pA. Ti. / 4. prasaktapratiSedhe'nyatrA'prasaGgAt ziSyamANe saMpratyayaH parizeSaH, tasya bhAvaH pArizeSyaM, tasyAnumAnena a. 1 pA. Ti. / 5. kAryatvasya heto: a. 1 pA. Ti. / 6. sAdhyAtyantAbhAvavati hetorgAmitvamanaikAntikatvam a. 1 pA. Ti. / 7. vyantarAdeH kAraNAt a. 1 pA. Ti. / 8. utpadyate a. 1 / 9. nityatvopAdhau a. 1 pA. Ti. / Page #28 -------------------------------------------------------------------------- ________________ saptapadArthI bhavatyeveti na vyabhicAraH / nanvatra kevalAnvayatvena sAdhyopAdheH kutazcid vipakSAd vyAvRttera-bhAvataH ucyamAnopAdheH pakSetaratvadoSasyAvazyaMbhAva iti ceta; na, araNyAGkurAdiSu vytireksiddheH| 'aGkurAdikaM sakartRkaM kAryatvAd ghaTavad' ityanena tatra kartA'vazyaMbhAvI, sa ca na nAgarAdiH, tasya tatrApravRttatvAt / ato yaH ko'pi atIndriyaH kartA sa IzvaraH, itIzvarajanyeSvaGkurAdiSu nityatvopAdhivyAvRtteH siddhatvAt / aGkurAdInAmatIndriyaH ko'pi kartA vartate paraM na sa Izvara ityapi sajJAmAtre vivAdAnna kiJcit / kiJcAGkurAdiSvanaikAntikatvaM, tatrApi prameyatvasya vartamAnatvAditi / hetave jagatAmeva ityukte dravye vyabhicAraH / dravyamapi bhAvarUpANAM sarveSAM kAryANAM samavAyikAraNatvena heturbhavati / tannivRttyarthaM 'saMsArArNavasetave' iti / athavA namaskaraNIyasattce pramANaM saMsUcya tannamaskaraNe'nuttaraphalaM sUcayati / saMsAro bhavaH, sa eva mahArNavaH mhaasmudrH| yata uktam "bhISmo bhUrizarIramatsyamakarairanyo'nyamAhAribhiH / sampUrNaH kalilotthaduHkhasalilaiH sUkSAratAdhAribhiH / dveSodyadvaDavAnalapravilasajjvAlAvalivyAkulaH kasya syAnna bhiye mahAbhayakaraH saMsAranIrAkaraH / / 1 / / " tatra seturiva setubandhasadRzastasmai / asAraduHkhabhANDAgArasaMsArapArAvAraprApaNaM phalamiti zlokArthaH / nanu namaskAraH saprayojano niSprayojano vA zAstrAdAvupanyastaH ? na tAvadantyaH, 'prayojanamanuddizya na mando'pi pravartate' iti nyAyAt prekSAvattAhAniprasaGgaH / Adyazcet-tatprayojanaM puNyaphalamAtraM, vighnopazAntirvA ? Adya iti cet tarhi asAkSAtprayojanasya tasya karaNamabhidheyAdiprakAzanaprastAve zAstrAdAvaprastutaM syAt / atha dvitIyazcet--sA sarvakAlaM, zAstraparisamAptiM yAvad vA ? nAdyaH sanamaskAra zAstrakarturapyanidhanatvAyogAt / zAstraparisamAptiM yAvadityapi vaktuM na yuktaM, namaskAre satyapi campUkathAdau zAstre parisamApteradarzanAt / na ca tamantareNa zAstre parisamAptiravazyaM na bhavatIti vAcyam, mImAMsAbhASyAdau namaskAramantareNApi tasyA darzanAd iti cet / atrocyate--namaskAro hi trividho mAnasiko vAcikaH kAyikazca / tatra mAnasikaH zAstraparisamAptyAdinA bhAvI / campUkathAdiSu ca vAcike namaskAre satyapi mAnasiko nAstIti pramIyate / tathAhi--'campUkathAdi mAnasikanamaskArapUrvaM na bhavati, aparisamAptazAstratvAd, na yadevaM na tadevaM yathA ratnAkarAvatArikAdi / ' mImAMsAbhASyAdi mAnasikanamaskArapUrvakaM, parisamAptazAstratvAt tadvadeveti / tatra vAcikAbhAve'pi so'numIyate / zeSaM tu vikalpajAlamanaGgIkAraparihAraparAhatam / 1. --etaccihnAntargataH pAThaH a. 2. pustake bhraSTaH / 2. nikarai a. 1 / 3. 'nyamohormibhiH a. 1 / 4. sakSAratA a. 2 / 5. namaskAraH a. 2 / 6. rapi nidhanatyAyogAt a.2 / Page #29 -------------------------------------------------------------------------- ________________ saptapadArthI yadyevaM tarhi mAnasika eva namaskAraH kriyatA, kimasya vAcikasyAtra karaNeneti ceta; satyam, tathApi mAnasikasya karaNe vAcikaH zrotAraM zAstrAdau prerayati / tadarthamasyopanyAsaH / kiJca, ziSTAcAro'yaM yadvizeSakAryAdAviSTadevatAM namaskRtyaiva pravarttanta iti tadAcArapAlanAya cAyamiti / / 1 / / zAstrAdAvabhidheyaprayojanasambandhAdhikAriNazceti catvAraH pratipAdanIyA bhavanti / ato'traabhidheyAH padArthAH / karturAnantaryeNa prayojanaM vaizeSikazAstrAnabhijJavineyAvabodhaH, zrotuzca padArthatattvajJAnama; etacca svayamabhyUhyam; pAramparyeNa tu dvayorapi niHzreyasAvAptiH, taccAgre 'eteSAM tattvajJAnaM niHzreyasahetuH' ityanena pratipAdayiSyati / sambandho vAcyavAcakalakSaNaH / vAcyaM padArthaH, vAcakaM zAstram / adhikAriNo vaizeSikazAstrApravINAH prAthamakalpikA iti / tatra pUrvamabhidheyaM vAcyaM tataH padArthA ityabhidheyamabhidadhAnaH padArthAnAM lakSaNamAha pramitiviSayAH padArthAH / / 1 / / atra 'padArthA' iti lakSyanirdezaH / 'pramitiviSayA' iti lakSaNanirdezaH / pramitiH pramA, tasyA viSayA grAhyA grahaNayogyA ye te padArthA iti / viSayAH padArthA ityukte viparyayAdiviSayeSu zuktizakale kaladhautAdyAropiteSu vybhicaarH| tannivRttyarthaM pramitigrahaNam / pramitiH padArthA ityukte pramitivyatirikteSu padArtheSvavyAptiH, tannivRttyarthaM viSayA iti / nanu pramitiH pramitiviSayA bhavati na vA ? na ceta; tatrA'vyAptiH, lakSyaikadeze lakSaNAgamanamavyAptiriti tallakSaNam / tatazca padArtharUpAyAmapi tasyAM pramitiviSayatvAvarttanAt / bhavatIti ceta; tAgamavirodhaH svaprakAzAyAH pramiterIzvarAtiriktAyAH kANAdairanaGgIkArAditi cet / atrocyate-pramiteranekatvena pramityantarasyAH pramiteviSayatvaM na virudhyate / tathAhi pratyakSapramANamanumAnasya viSayaH; yathA 'pratyakSapratItiH karaNasAdhyA, kriyAtvAt, chidikriyAvad' ityanena yat tatra karaNamanumIyate tat pratyakSapramANam / anumAnaM ca pratyakSasya viSayaM(yaH) yathA dhUmAnumAne dhUmajJAnaM mAnasapratyakSam / kvacidanumAnasyAnumAnaM viSayo bhavatIti / IzvarapratyakSAH padArthA ityapi lakSaNAntaram / / 1 / / athavA zAstreSu caturdhA pravRttiH--uddezo 1, lakSaNam 2, parIkSA 3, vibhAgazceti 4 / tatra padArthA ityuddezaH, saMjJAmAtreNa padArthapratipAdanamuddeza iti tallakSaNAt / pramitiviSayA iti lakSaNam, 'asAdhAraNadharmo lakSaNam' iti tatsvarUpAt / padavyavaccheda: parIkSA / sA ca pUrvoktaprakAreNa krnniiyaa| uddiSTavastuno bhedakathanaM vibhAgo'taH kramaprAptamuddezalakSaNamabhidhAya parIkSAM ca saMsUcya vibhAgamAha te ca dravya-guNa-karma-sAmAnya-vizeSa-samavAyA-'bhAvAkhyAH saptaiva / / 2 / / tataste padArthAH 'saptaiva', nASTau, na SaDiti / dravyANi ca guNAzca karmANi ca sAmAnyAni 1. kaNAdaiH a. 2 / Page #30 -------------------------------------------------------------------------- ________________ saptapadArthI ca vizeSAzca samavAyazcAbhAvAzca 'dravya-guNa-karma-sAmAnya-vizeSa-samavAyA'bhAvAH' etA AkhyA yeSAM te tthaa| 'AkhyA' zabda: pratyekamabhisambadhyate / nanyabhAvastucchatvAnna padArtha iti ceta; tadasat / kimidaM tucchatvaM nAma ? kiM pramANAviSayatvam, anupayogitvam, asamavetatvam, anAdhAratvaM vA, abhogakAraNatvaM vA niyatamanyajJAnAdhInajJAnatvaM vA ? nAdyaH pakSaH, iha bhUtale ghaTAbhAva ityAdiprakAreNa tasya pratyakSeNaiva pramIyamAnatvAt / na dvitIyaH, anupayogitvamakiJcitkaratvaM, tacca kAryAkartRkatvaM, tasyAtrAvarttamAnatvAt, cakSurAdikAcakAmalAdidoSAbhAvAdInAM yathArthapratItyAdikAryeSu kAraNamAtratvadarzanAt / asAdhAraNakAraNatvaM na bhavatIti cet ? na, svaviSayiNyAH pratIterasAdhAraNatvenotpAdakatvAt / nApi tRtIyaH, samavAye nityadravyeSu ca vyabhicArAt / nApi turyaH, svalakSaNasya dhArakatvAt / na padArthAntarasyeti cet; tarhi samavAye vyabhicAraH, tasyApi svalakSaNAdatiriktasyAnAdhAratvAt / nApi paJcamaH; aniSTAbhAvAdInAM sukhAdisAdhanatvAt / SaSTho'pi duSTaH, sarvathA'numeyavastuSu niyataM hetujJAnAdhInajJAnatvena vyabhicArAt / atha bhAvasvarUparahitatvamiti ceta; tadbhAvasvarUpaM padArtho vA na vA ? na veti vaktuM na yuktaM pratItiviSayAbhAvaprasaGgAt / padArthazcet; tarhi bhAvasvarUpaM bhAvasvarUpe vartate na veti ? na cet; tatra vyabhicAraH, padArthatve'pi bhaavsvruuprhittvaat| vartate iti cedaatmaashryH| anyevarttane vA tatrApi pUrvoktavikalpanA'nivRtteranavasthAvallerulAsaH syAt / bhAvalakSaNarahitatve'pyevameva vAcyam / vidhimukhena pratIyamAnatvaM tucchatvamiti cedra; tanna, vidhiH svarUpasattvaM sattA vA ? AdyazcennAbhAvasya tucchatvam; iha bhUtale ghaTAbhAvo'stItyastipratItiviSayatvena svruupsttvaadhikrnntvaat| dvitIyapakSe tu sAmAnyAdiSu vyabhicAraH / niSedharUpeNa pratItatvamityapi na kiJcit / kiM niSedhaH pratiyogino vA'bhAvasya vA ? na tAvadabhAvasya, tasya pratiSedhe bhAvopalambhaprasaGgAt / pratiyoginazcet, abhAve kimAgatam ? tato'nyatvAt / __ athAbhAvaH padArtho bhavati paraM na padArthAntaramiti cet; na kasmiMzcidantarbhAvAbhAvAt / tathAhi abhAvo dravye nAntarbhavati, nirguNatvAt / nApi guNe, dravyamAtravRttiniyamAt / nApi karmaNi acalanAtmakatvAt / nApi sAmAnye, sAmAnye'pi vartamAnatvAt / nApi vizeSeSu, kAryeSvapi vartamAnatvAt / nA'pi samavAye'nekatvAt / pramANaM ca--'abhAvaH padArthAntaraM bhavitumarhati, padArthatve sati anyasminnanantarbhUtatvAd guNAdivad' iti pramANena tatsiddhiriti / / nanu mUlazAstre SaTpadArthapratipAdanAd virodha iti ceta; na, kANAdaiH saptatvaniSedhA'karaNAta, bhASyakArAdInAM tvasmAbhirAptatvenAGgIkArAt, prakaraNasya caivaMvidhalakSaNasya pratipAdanAt / tathA coktam 1. 'na vA' iti a. 2. pratau nAsti. 2. 'anya' iti a. 2. pratau nAsti / Page #31 -------------------------------------------------------------------------- ________________ 6 prakaraNaM zAstraikadezaM pratipAdayati, zAstrAnuktaM yuktiyuktaM kamapi vizeSaM ca vakti / prakaraNamabhAvaM saptamaM padArthaM pratipAdayanna virudhyate iti / "zAstraikadezasambaddhaM zAstrakAryAntare sthitam / AhuH prakaraNaM nAma zAstrabhedaM vipazcitaH / / 2 / / " tatra sarveSAmAdhAratvenopajIvyatvAt pUrvaM dravyopanyAsaH / tadanantaraM mUrttAmUrttadravyavRttitvAd guNasya / tatazca mUrttadravyamAtravRttitvAt karmaNaH / trayAdheyatvAttadanu sAmAnyasya / samavAyavatAM sarveSAM saGkalanArthaM vizeSANAm / tadanantaraM pUrvokteSu paJcasu samavAyo varttata iti sUcanAya samavAyasya / tathA coktam -- "avayavAvayavinorguNaguNinoH kriyAtadvatorjAtivyaktyorvizeSavizeSiNoH samavAyaH sambandhaH" iti / tadanu avaziSTasyAbhAvasyeti / / 2 / / atha mUlabhedAnAM prabhedAnAM ca sarveSAM lakSaNAni saGkalitAnyavavibhaNiSuH samastA~stAnabhidadhAnaH pUrvamupanyastaM dravyapadArthaM bhinatti - saptapadArthI tatra dravyANi pRthivyaptejo- vAyvA ''kAzakAla - digAtma-manAMsi navaiva / / 3 / / 'tatra' teSu saptasu padArtheSu agre pratipAdyalakSaNAni 'navaiva' navasaGkhyAkAni bhavanti / evakAraH pUrvavat / nAdhikAni na nyUnAnItyarthaH / bhinatti-- tatra sarvapramANajyeSThapratyakSagrahaNayogyAnAM pUrvaM pRthivyaptejasAmupanyAsaH / tatrApyekAdazaguNAttejasaH, caturdazaguNAnAM pRthivyapAm / tatrApi sarvAdhArabhUtatvAt pRthivyAH / tadanu bAhyendriyagrAhyaguNAdhAratvAt pRthivyaptejo'bhitulyatvakhyApanArthaM vAyoH / tadanu paJcAnAmapi mahAbhUtAnAM saGkalanArthamAkAzasya / tatazca mUrttamAtravRttyoH paratvAparatvayorutpAdakatvAt kAladizoH / athavA, zItAtapameghavRSTi - vanaspatipuSpaphalAdInAM nAnAvidhamUrttavastUnAM kAraNatvAt kAladizoH / vibhUnAM sarveSAmekatrakaraNArthamAtmanaH / tadanvavaziSTasya manasa iti || 3 || yathoddezastathAnirdeza iti nyAyAt pUrvopanyastabhedAnabhidhAya samprati dvitIyaM guNapadArthaM guNAstu rUpa-rasa- gandha-sparza-saGkhyA-parimANa - pRthaktva-saMyoga-vibhAga- paratvASparatva - buddhi- sukha - duHkhecchA-dveSa prayatna- gurutva dravatva-sneha-dharmA'dharma-zabdAzvaturviMzatireva / / 4 / / 'guNA' vakSyamANalakSaNAH / tuzabdo dravyapadArthAdvizeSakhyApanArthaH / rUpaM ca rasazceti dvandraH kAryaH / evakAraH pUrvavat / tatra pUrvaM rUpasya tadanu rasasya tatazca gandhasyetyAdikrameNa ya upanyAsaH tatkAraNAni guNabhedAnAM rUparasAdInAM prabhedAvasare vakSyAmaH / Page #32 -------------------------------------------------------------------------- ________________ saptapadArthI atrAha bhATTabhaTTArakaH-nanu zabdasya guNatvamanupapannaM, yataH- 'zabdo dravyaM bhavitumarhati, sAkSAdindriyasambandhena pratIyamAnatvAt ghaTavat' iti pramANavirodhAt / na ca-'atra sAkSAdindriyasambandhaH saMyogaH samavAyo vA ? samavAyazcet; tarhi pratijJAhetvorvirodhaH, zabdapratyAyakamindriyaM zrotraM taccAkAzarUpaM, tasmin zabdadravyaM samavetamiti na sambhavati, amUrttadravye dravyAntarasamavAyAsambhavAt / saMyogazcet tarhi saMyogasiddhau dravyatvasiddhiH, tatsiddhau saMyogasiddhiriti parasparAzrayaH syAt'---iti .vAcyam; sAdhanasAmAnyasyaiva sAdhyagamakatvAt / vizeSAGgIkAre tu dhUmAnumAne'pi 'dhUmaH parvataniSTho anyo vA ? Adyazcet; sAdhanavikalo dRSTAntaH / anyazcedasiddho hetuH' itiprakAraiH sarvAnumAnabhaGgaprasaGga iti / tasmAt sAkSAdindriyasambandhazcobhayavAdisiddhaH san sAmAnyAkAreNaiva gRhyata iti cet / / ___ atra pRcchAmaH-zabdomUrtaM dravyamamUrtaM vA ? Adyazcet; sparzazUnyaH sparzavad vA ? nAntyaH, zabdaH sparzazUnyaH, pratyakSatve sati sparzanA'grAhyatvAt iti pramANavirodhAt / nApyAdyaH, pratyakSasparzazUnyasyAmUrttatvAvinAbhAvAt / athA'mUrtazceta; na, 'zabdo'mUrtaM dravyaM na bhavati bAhyendriyeNa pratIyamAnatvAt paTavat' iti pramANabAdhitatvAt / ata:-'zabdo dravyaM na bhavati, mUrttAmUrttadravyayoranantarbhUtatvAd guNAdivat' iti / tasmAcchabdo guNa eva / tatrAnumitiyathA 'zabdo guNo bhavitumarhati, karmAnyatve sati jAtimAtrAzrayatvAt' rUpavat / dravyasAdhakaM sAdhanamapi saMyogitvopAdhinA bAdhitatvenAgRhItavyAptikatvAnna kiJciditi / / 4 / / atha kramaprAptAni karmANi bhinatti karmANyutkSepaNA-'pakSepaNA-''kuJcana-prasAraNa-gamanAni paJcaiva / / 5 / / nigardasiddhamidaM sarvam / sarvasyaurdhvakarmarNaH svargAdigamanasyAbhISTatvAdAdAvutkSepaNasyApakSepaH / tadanu tadviruddhatvAdapakSepaNasya / prasAraNasyAkuJcanapUrvakatvAt pUrvamAkuJcanasya / tatazca tadviparItatvAt prasAraNasya / tadanu avaziSTasya gamanasya / bhramaNa-recana-spandanAdInAM gamanAntargatatvena nAdhikatvam / / 5 / / atha sAmAnyabhedAnnirUpayati sAmAnyaM paramaparaM parAparaM ceti' / / 6 / / parasparaM vibhakteSu padArtheSu yo'nuvRttipratyayo jAyate tatra sAmAnya kAraNam / tattrividhaM bhavati-kevalAnuvRttihetubhUtaM param / parApekSayA atyalpavRttyaparam / tadubhayasvabhAvaM parAparam / atyadhikatvAtpUrva parasya, parAparasvarUpajJAnasya parAparayoJjanapUrvakatvAtparAparasAmAnyAt pUrvamaparasya, tadanu avaziSTasya parAparasyopanyAsaH / 1. prakaTamityarthaH a. 1 pA. Ti. / 2. ceti trividham ka. ni. / Page #33 -------------------------------------------------------------------------- ________________ saptapadArthI nanu paraM sAmAnyaM sattA, aparaM dravyatvAdi tadapekSayA pRthivItvAdi tadapekSayA ghaTatvAdi; tataH sAmAnyadvaividhyenaiva kAryasiddhau kimanenAkANDakUSmANDapAtakalpena [parApareNa] kalpitena iti cet ? tadayuktam, ghaTatvasAmAnyApekSayA kiM pRthivItvaM paramaparaM vA ? na tAvadaparaM tato'dhikavRttitvAt sattAvat / nApi paraM svAzrayAditarebhyo jalAdibhyo vyAvartakatvAt / yacca paraM tanna svAzrayavyAvartakam / yadyapi sattA sAmAnyAdibhyaH svayaM vyAvRttA tathA'pi na svAzrayamitarebhyo vyAvartayati, teSAmapi sadbudbhivedyatvAt / tarhi teSvapi sattApattiriti cet; tadAstAM nAma upacArAt / kathaM tarhi sarvatrApyupacArAdeva na kalpeta iti cet ? na, kvacittAttvikAbhAve upacArAsambhavAt / upacArazca tAttvikAsambhava eva bhavati / sattA hi sAmAnyAdiSvasambhAvinI / tathAhi sattAyAM sattAGgIkAre AtmAzrayaH / sAmAnyAntarAGgIkAre ca tatrApi sAmAnyAntaraM tatrApi tathaivetyanavasthAdausthyaM syAt / vizeSeSu sAmAnyAGgIkAre svarUpahAniprasaGgaH / yazca vizeSeSu 'ayaM vizeSaH', 'ayaM vizeSaH' ityAkAro'nugamo'sti sa vizeSagrAhakavyAvRttipratyayagatasAmAnyakRta eva / samavAye ca sambaddhamasambaddhaM vA varttate ? na tAvadasambaddhaM sAmAnyasyAsambaddhasya kvacidvarttanA'sambhavAt / nApi sambaddham sambandho hi saMyogaH samavAyo vA ? na tAvadAdyaH, dvayordravyayoreva saMyogasambhavAt / nApi samavAyaH sambandhasya niyamenobhayaniSTatvena samavAye'pi vRttitvApattyA aMze AtmAzrayaprasaGgAt / nApyabhAve pUrvoktasambandhAsambhavAt / ataH sAmAnyAdiSu tAttvikasattAGgIkAre bAdhAsambhavAt teSAmapi sadabuddhivedyatvAccopacArAdastIti sAre kalpyata iti / pRthivItvaM vyAvartakaM sAmAnyaM ca bhavati, anuvRttivyAvRttipratyayahetutvAt / parAparabhedayozca nAntarbhUtaM, tasmAt pRthivItvAdi parAparaM sAmAnyAntaraM kalyyata iti / __ atha mataM yat svAzrayavyAvartakaM tadaparam, na punaralpavRttIti / na, vizeSeSvantyeSu vyabhicArAt / sAmAnyamiti vizeSaNAGgIkAre dravyatvAdiSu vyabhicAraH / nanu tadaparameveti ceta; na, pramANavirodhAt / tathAhi-dravyatvAdisAmAnyamaparaM na bhavati, svato'lpavRttijAtyantaravadAzritatvAt sattAvat / yadaparaM tattathA na bhavati yathA ghaTatvam / nApi param svAzrayavyAvartakatvAt ghaTatvaghaTatvat / ata: pArizeSyAt parAparaM sAmAnyAntaramakAmenApyabhyupagantavyam / ___ athAhureke padArthAnAM svarUpameva sattvaM na punaH padArthAntaraM zaktivad iti; tadapi na zobhanam / svarUpaM padArthebhyo bhinnamabhinnaM vA ? Adye kalpe ekameva tat', pratipadArthaM bhinnaM vA ? ekameveti cet, tarhi sajJAntaramAtre vivAda: / dvitIyapakSe tu nAnuvRttipratyayahetu, pratipadArthaM bhinnatvAd vizeSavat / abhedapakSAGgIkAre parasparavilakSaNapadArtheSu tadavyatiriktaM svarUpaM kathamanuvRttipratyayaM kuryAt ? parasparavyAvRtattvena kevalavyAvRttipratyayahetutvAsambhavAda' vizeSavaditi / / 6 / / vizeSabhedAnAha1. upacArasaMbhavaH a. 1 / 2. yasya - a. 1 / 3. aupacArikI sattA a. pA. Ti. / 4. iti AkSepa a. 1 pA. Ti. / 5. svarUpam a. 1 pA. Ti. / 6. nAmAntara a. 2 / 7. hetvasambhavAt a. 1 / Page #34 -------------------------------------------------------------------------- ________________ saptapadArthI vizeSAstu yAvannityadravyavRttitvAdanantA eva / / 7 / / 'tu' zabdaH punararthaH / vizeSayanti svAzrayamiti vizeSAH / te'nantAH-na vidyate'ntaH paryavasAnaM gaNanayA' yeSAM te tathA / Anantye hetumAha-yAvanti yAvatsaGkhyAkAni nityadravyANi teSu samavAyalakSaNA vRttiryeSAM te tathA / teSu tattvaM nAma dharmaH / tasmAtpratinityadravyamekaiko vizeSo vartate / nityadravyANAM paramANUnAM gagana-kAla digA-''tma-manasAM ca sarveSAM mIlane AnantyAt tadgatAnAM vizeSANAM pratyekaM bhinnAnAmAnantyam / te tu yoginAmeva viSayAH / prayojanaM caiSAM vyAvRttipratyayaH / yathA anityadravyeSu vilakSaNAkAra guNakriyAdibhiH 'ayamasmAdanyaH' iti vyAvRttiranubhUyate, tathA paramANvAdiSvAkArAdInAM tulyatvAnna tatkRtaH parasparaM bhedaavgmH| tena yaistadvyatiriktaiH pratidravyaM vyAvRttipratyayo janyate te vizeSAH / nanu vizeSeSu vizeSA vartante, vA na ? vartante iti cet; te eva vizeSAntarANi vA ? Aye aatmaashryH| dvitIyakalpe tu spaSTaivA'navasthA / na ceta; tarhi yathA teSu vizeSeSu kalpanAM vinApi vyAvRttipratyayastathA nityadravyeSvevaM sambhaviSyatIti kiM tatkalpitena . ? iti ceta; na, tad bhasmapralepaprAyam, drvyaannaamettsvruuptvaat| yathAhi, aprakAzAtmA ghaTAdiH prakAzena pradIpAdinA prakAzyate, na punaH prakAzasvabhAvarUpaH pradIpaH pradIpAntareNa, tathA avizeSasvabhAveSu dravyeSu vizeSakRto vyAvRttipratyayaH, vizeSAtmasu vizeSeSu ca svata eva, na punastadgatavizeSAntarakRta iti / / 7 / / samavAyaM nirUpayati samavAyastveka eva / / 8 / / ayutasiddhAnAmAdhArAdheyabhUtanAm 'iha' pratyayaheturyaH : sambandhaH sa samavAyaH / asya sattve ca pramANam 'iha tantuSu paTaH' 'iha paTe rUpam' ityAdirya 'iha' pratyayaH sa sambandhanimittako nirbAdhehetipratyayatvAta, 'iha pAtre ghRtam' itipratyayavat / na cAyaM saMyogaH, tasya parasparaparihAreNa pRthagavasthAtuM yogyeSveva sambhavAt / ato yo'yaM sambandhaH [sa] samavAyaH / sa caika eva / atra pramANam-samavAyaH eka eva, bhAvatve sati dravyaguNAdisAdhAraNadharmatvAt, sattAsAmAnyavat / nanu samavAya eko dharmarUpa: pratipadArtha sAmastyena, ekadezena vA vartate ? ekadezena ceta; saaNshtaapttiH| sAmastyena ceta; tarhi sAmastyenaiva ekasmin vartanena parisamAptatvAnna punaH padArthAntare vRttiryuktA / yathaikasmin kuNDe sAmastyena vartamAnaM badaraM nAnyatra varttate / tasmAdekaH samavAyaH dravyaguNakarmasAmAnyavizeSeSu vartate iti na sAramiti cet / 1. guNanayA a. 1 pA. Ti. / 2. bhinnAkAra a. 1 pA. Ti. / 3. vizeSasvarUpeSu a. 1 pA. Ti. / 1. tAvevA'yutasiddhau dvau vijJAtavyau yayordvayorekamaparAzritamevA'vatiSThate a. 1 pA. Ti. / Page #35 -------------------------------------------------------------------------- ________________ samapadArthI tat pralApamAtram; saMyogavibhAgadvitripRthaktvAdiSu dharmeSvanekaniSTheSu pUrvoktavikalpadUSaNAnivRtteratiprasaGgAt / / 8 / / abhAvabhedAnabhidadhAtiabhAvastu prAgabhAva-pradhvaMsAbhAvA'-'tyantAbhAvA-'nyo'nyAbhAvalakSaNazcaturvidhaH / / 9 / / 'tu' zabda: punararthaH / catvAro vidhAH prakArA yasya sa tathA / 'lakSaNa' zabda: svarUpArthaH / 'prAk' pUrvaM pratiyogino'bhAvo'vidyamAnatA 'prAgabhAvaH' / yathA tantuSu paTasyAnutpannasya / pradhvaMsazcAsAvabhAvazca, pradhvaMse sati vA'bhAvaH, na tu pradhvaMsasyAbhAva iti samAsaH / yathA lakuTAabhighAte' jAte ghaTAdivinAzaH / atyantamanAdyanantatvenA'bhAvaH 'atyantAbhAvaH' / yathA Atmani rUpasya, ghaTAdiSu jJAnasyAbhAvaH / anyo'nyaM parasparamabhAvaH 'anyo'nyAbhAvaH' / yathA ghaTaH paTo na bhavati, paTo ghaTo na bhavati / nanu pRthaktvenaivAsya pratyayasya siddhatvAt kimanyo'nyAbhAvakalpaneneti cet; na, guNa-guNinoH 'guNo guNI na bhavati' 'guNI guNo na bhavati' iti svarUpabhedenaiva parasparaM bhede anyo'nyAbhAvasya sambhavAt / pRthaktvaM tu pRthagAzrayAzritayoH 'ayamasmAt pRthag' iti pRthagvyavahAre satyeva bhavati nA'nyathA, ato'sya kalpanA / / 9 / / evaM saptAnAmapi padArthAnAM mUlabhedAnabhidhAya tadgatAn punarvizeSAnabhidadhAti / tatra pUrvoddiSTadravyapadArthaprathamabhedasya pRthivIlakSaNasya vizeSAnAcaSTe pRthivI nityA'nityA ca // 10 // 'nityA' avinAzinI, 'anityA' pradhvaMsayogyA / / 10 / / sA kA nityA kiM lakSaNA cA'nityetyAha paramANulakSaNA nityAH, kAryalakSaNAstvanityAH / / 11 / / paramamaNvaNuparimANaM yatra sa 'paramANuH' / nanu paramamiti vizeSaNam / vizeSaNaM ca vyavacchedakaM bhavati; tarhi kimidaM vizinaSTi-vizeSaNaM karoti iti ? taducyate-vyaNuke'pyaNuparimANaM vartate / tannivRttyarthaM prmeti| vyaNuke'NuparimANaM na sambhavatIti cet; na vyaNukaparimANamaNurUpaM bhavati, dravyArambhakadravyaniSThatve sati anArambhakaparimANatvAt, paramANuparimANavat / nanu paramANuparimANasyAnArambhakatve vyaNuke kutaH parimANArambha iti cet ? ekatvasaGkhyAta iti vadAmaH / nanu yathA kapAlAdiparimANaM ghaTAdiparimANasyArambhakama, tathA paramANuparimANameva parimANasyArambhakaM kuto nocyate 1. dvi a. 2 / 2. ritiprasaGgAt a. 1 / 3. bhAvAnyonyAbhAvAtyantAbhAva ka. / 4. luku -a. 1 / Page #36 -------------------------------------------------------------------------- ________________ saptapadArthI iti cet ? pramANavirodhAt; pramANaM cAda:-paramANuparimANamanArambhakaM nityadravyaparimANatvAdAdAkAzaparimANavat / tathA coktaM bhASyakAreNa "ArambhakatvaM' cAnyatra pArimANDalyAdibhyaH [bhA0 29] / parimANDalyaM ca paramANuparimANamucyate / " vyaNukaparimANasyApyanArambhakatvaM tryaNukaparimANasya madhyamasya vijAtIyatvenAkAraNatvAt / nanu vyaNukaparimANAtparamANuparimANasya kutaH paramatvam, aNutvAvizeSAd iti cet, ucyatevyaNukaM samavAyikAraNAdadhikaparimANaM kAryatvAt, tantUtpannapaTavat / vyaNukasya samavAyikAraNaM ca paramANuH / tataH kiJcidadhikaparimANAdatizayAdaNutvena paramANuparimANasya paramatvamiti / ____ paramANavaH svarUpaM lakSaNaM yasyAH sA 'paramANulakSaNA' paramANusvabhAveti yAvat / tatpratItau pramANamadaH- 'mUrttamAdikAryaM kutazcitsamavAyikAraNAdutpannaM bhAvakAryatvAt, ghaTavat / yad AdikArya tanna kAryAntarAt samavAyikAraNAdutpadyate tasya kAryarUpAt kAraNAdavazyaM pazcAdbhAvitvena AdikAryatvabhaGga-prasaGgAt, ato yannityaM tattasya samavAyikAraNam, te paramANava iti sA nityA / atrAhareke-pRthivIparamANavo'nityAH, pAkajarUpAdhikaraNatvAt ghaTavat / tanna kiJcita. paramANUnAM grAhakeNa pramANena nityatvenaiva grahaNAt kAlAtyayApadiSTatvAt / tathAhi-pRthivItvaM nityasamavetam, ghaTapaTajAtitvAta, sattAvat / asyAyamavayavArtha:--nitye samavAyalakSaNA vRttiryasya tannityasamavetam / ghaTazca paTazcaM ghaTapaTau, tayoH sAdhAraNA jAtiH / tatra tattvaM nAma dharma:-svarUpam, na punarjAtiH, jAtau jAtyantarAsambhavAt / tasmAt ghaTapaTayoH sAdhAraNA jAtiH pRthivItvaM dravyatvaM sattA vA syAt / ghaTatvaM tu ghaTamAtraniSThatvAt ghaTapaTayoH sAdhAraNaM na bhavati / paTatvamapi paTamAtraniSThatvAt tathA / na ca ghaTapaTamAtraniSThaM ghaTapaTatvaM nAma avAntarajAtibhedo'sti / dravyatvasatve tu nityeSvAkAzAdiSu samavete siddhe / na ca pRthivItvamapyAkAzAdiSu samavetamiti sambhavati / tataH kAcit pRthivI nityAGgIkAryA / sA ca na kAryalakSaNA bhavet kAryatvanityatvavirodhAt / ataH paramANulakSaNA pRthivI nityetyanicchatApyaGgIkAryA / 'kAryalakSaNA' kAraNAdhInotpattimatI pradhvaMsayogyA / 'tu' punararthaH / / 11 / / AdyabhedavizeSANAmAnantyAdvaktumazakyatvAd dvitIyabhedasya prabhedAnabhidadhAti sA' zarIrendriyaviSayarUpA / / 12 / / 'sA' kAryalakSaNA pRthivI 'zarIrarUpA', 'indriyarUpA', 'viSayarUpA'; rUpazabdasya sarvatrAbhisambandhAt triprakArA bhavati / / 12 / / tatra prathamaM prakAra prakAzayati 1. kariNatvaM kaM ki / 2. sA'pi ka. ni. / Page #37 -------------------------------------------------------------------------- ________________ saptapadArthI zarIramasmadAdInAM pratyakSasiddham / / 13 / / __ zarIraM' bhogAyatanam 'asmadAdInAm', vayamAdau yeSAM te'smadAdayo devarSimAnuSapipIlikAsarpaprabhRtayaH prANinasteSAm / atra yat svasyAditvaM tad tadvad, vakturatyantaM supratItvAt, na tu svasya pUjyatvakhyApanArtham / tatpratyakSeNa cakSuSA sparzanena vA siddhaM pratItaM 'pratyakSasiddham' / ____ nanu devarSipramukhANAM zarIrANAmapratyakSatvAt pratyakSasiddhamityasambaddhamiti cet / na, abhiprAyAparijJAnAt / pratyakSasiddhamityanena yathA ApyAMdizarIramapratyakSameva, na tathA pArthivamityAcaSTe / nanu taijasazarIramapi sUryamaNDalAdipratyakSeNa lakSyate iti cet, na, tasya taijasaviSayAntagaNanAt / zarIraM punastadantargatamanyadevAbhyupagamyate / - asmadAdInAM zarIraM pArthivam, bhaumAgnIndhanatvAt, kASThavat / na ca ghRtAdiSu vyabhicAraH, teSAmapi gandhavattvena pArthivatvasiddheH / ___ yatkaizcidatattvajJaiH 'zarIramevAtmA' ityuktam, tadasmadAdInAM zarIramiti vyadhikaraNopadezena nirAkRtam / tasmAdasthire zarIre na vidvadbhiH mamatA kAryA / yata uktam "pracaNDapavanodbhUtaghanAghanavinazvaram / zarIramAtmano bhinnaM mamatA tatra varjayet / / " / / 13 / / dvitIyabhedamAkhyAti indriyaM gandhavyaJjakam / / 14 / / gandhasya ghrANasya guNasya vyaJjakaM prakaTIkArakAraNaM yadindriyaM tatpArthivam / tatpratItau pramANamidam 'gandhajJAnaM kutazcidasAdhAraNakAraNAdutpannaM, kAryatvAt, ghaTavat / na cAtra nakAdyadhiSThAnaM tatkAraNam', upahatendriyasyApi taddarzanAt / kAraNaM ca anvayavyatirekAbhyAmavadhRtasAmarthyameva tAvat / na ca manaH karaNam, tasya rUpAdipratItAvapi sAdhAraNatvAt / tato yadindriyaM tatkaraNaM tat pArthivam / tatrAnumitiryathA-vimato' gandho gandhavadabhivyaJjakAbhivyakto gandhatvAt, ghRtAbhivyaktakuGkumagandhavat; iti gandhavattvasiddhau ghrANendriyaM pArthivaM, gandhatvAt, puSpavat / nan indriyANAmabhautikatvA(t) pArthivatvaM ghrANendriyasya bhasmoparipralepaprAyamiti cet; na, bAhyendriyANi prApyakArINi, vyavahitA'prakAzakatvAt pradIpavaditi / tatsiddheriti / / 14 / / tRtIyaM bhedaM prAha 1. deva RSi a. 2. / 2. pRthagvibhaktikaraNena. a. 1 pA. Ti. / 3. gandhajJAna a. 1 pA. Ti. 17. / 1. ... vivAdopapanna: Adhuniko vA. a. 1 pA. Ti. / Page #38 -------------------------------------------------------------------------- ________________ 'saptapadArthI viSayo ghaTAdiH / / 15 / / zarIrendriyAbhyAM vyatiriktaM jIvasya bhoganimittaM vastu sa 'viSayaH' / sa ka ityAha 'ghaTAdiH' / 'ghaTa:' pRthubudhnodarAkAraH kumbhAparaparyAyo loke vyavahriyamANaH padArthaH / 'Adi' zabdAd vanaspatipASANakASThamRttikAdInAM parigrahaH / / 15 / / prathamadravyaM pRthivIlakSaNaM prabhidya dvitIyamAha / Apo bhinatti Apo'pi' paramANulakSaNAH kAryalakSaNAzca / / 16 / / 'ApaH' pAnIyavAcakaM bahuvacanAntaM strIliGgameva / jalasya naamaitdvrtte| 'api' zabdaH pUrvasyAH pRthivyA bhedaiH saha samAnatAkhyApanArthaH / tathA ca na kevalaM pRthivyeva paramANulakSaNetyAdibhedabhinnA, kintvA''po'pi tathaivetyarthaH / / 16 / / kiM svarUpAstAH paramANulakSaNAH kiMsvabhAvAzca kAryalakSaNA ityAzaGyAha paramANulakSaNA nityAH kAryalakSaNAstvanityAH / / 17 / / vyAkhyA pUrvavat / / 17 / / tA api zarIrendriyaviSayarUpAH / / 18 / / paramANulakSaNAnAmapAM vizeSANAmAnantyena vaktumazakyatvAt prabhedAnAM cAvarttamAnatvAt prathamabhedamavagaNayya dvitIyabhedaM bhinatti / rUpazabdasya sarvatrApi sambandhaH pUrvavat / tA api kAryalakSaNA Apo'pi zarIrarUpA ityAditriprakArA bhavanti / / 18 / / tadApyaM zarIraM kkAstItyAha zarIraM varuNaloke / / 19 / / nanvapAM sarvathA dravarUpatvena tadArabdhaM zarIraM nopabhogAdisamarthaM syAt, jalabubudavad iti cet; na, tatra' pArthivAvayavAnAmupaSTambhaktvAt pArthivAvayavasaMyogena pratibaddhe dravatve ApyAvayavArabdhamapi zarIraM viziSTabhogasamarthaM bhavatIti / / 19 / / dvitIyabhedamApyamindriyamAha 1. Apo'pi dvividhAH nityAzca ka. / Apo nityA anityAzca ni. / 2. nityajalalakSaNam: a. 1 pA. Ti. / 3. tenArabdhaM tadA...a. 1 pA. Ti. | 1. jalotpannazarIre. a. 1 pA. Ti. / Page #39 -------------------------------------------------------------------------- ________________ saptapadArthI indriyaM rasavyaJjakam / / 20 / / Apyam 'indriyam' 'rasasya' rasanendriyagrAhyasya guNasya 'vyaJjakam' pratItikaraNam, arthAt rsnendriym| tasyA''pyatve pramANamidam-rasanendriyamApyam, bhautikatve sati pRthivIpAvakapavanAkAzAnantargatatvAt samudrAdivat / na cA'tra vizeSaNA'siddhiH, bAhyendriyatvena tatsiddheH samarthitapUrvatvAt / vizeSyasiddhiH punarevam-rasanendriyaM pRthivyAdicatuSTayAntargataM na bhavati, indriyatve sati rUpagandhasparzazabdAvyaJjakatvAt; yannaivaM na tadevaM / yathA ghrANAdi iti / / 20 / / viSayasvarUpaM nirUpayati viSayaH samudrAdi: / / 21 / / zarIrendriyAbhyAM vyatiriktaM bhokturbhoganimittaM yat zItasparza vastu sa viSayaH' / sa ka ityAha 'smudraadiH'| samudraH pratIta eva / 'Adi'zabdAt sarit-sarovara-kUpAdipAnIyAni vyaNukAdikrameNArabdhAni gRhyante / na tu viSayazabdenA'tra pUrvatrottaratrApi pratItigocaratvaM' grAhyama, tasya kAryavyatirikteSu paramANuSvapi sambhavAta; iha tu kAryalakSaNAnAmevApAM bhedAnAM prastutatvAditi / / 21 / / tRtIyadravyabhedAn vyanakti tejo'pi nityamanityaM ca / / 22 / / 'ca' zabdo'nugamArthaH / / 22 / / kiM nAma nityaM kiJcAnityamityAha paramANurUpaM nityaM kAryarUpamanityam / / 23 / / 'rUpa' zabdaH svabhAvArthaH / zeSaM kRtavyAkhyAnam / / 23 / / dvitIyaprakAraM bhinatti tadapi zarIrendriyaviSayarUpam / / 24 / / 'tadapi' kAryarUpaM triprakAram / / 24 / / tatrAdyaM zarIraM vAstItyAha 1. rasavyaJjakaM rasanam ka / 2. rasanendriyaM pRthivyAdicatuSTayAntargataM na bhavati iti na / etAvatA pRthivyAdi-catuSTayAntargata bhavati, rasanendriyasya indriyatve sati rUpagandhasparzazabdAvyaJjakatvaM, na rUpagandhasparzazabdavyaJjakaM bhavatItyarthaH, yathA ghrANAdi a. 1. pA. Ti. / 3. saritsamudrAdiH ka. ni. / 4. jJAnaviSayatvaM jJAnaviSayazabdena na jJeyam a. 1 pA. Ti. / 5. viSayasya a. 1 pA. Ti. / 6. paramANulakSaNaM. ka. ni. / 7. kAryalakSaNam ka. ni. / Page #40 -------------------------------------------------------------------------- ________________ saptapadArthI zarIramAdityaloke / 25 / / nanu tasya zarIrasya taijasatvena dahanAtmakatvApattyA nopabhogAdisAmarthyaM syAda, aGgArAdivad iti cet, na, pArthivAvayavAnAM tadupaSTambhakAnAmaGgIkArAt / / 25 / / dvitIyaprakAraM prakAzayati indriyaM rUpavyaJjakam / / 26 / / 'rUpasya' zuklapItanIlAdibhedabhinnasya 'vyaJjakam' prakAzakaM yad 'indriyam' arthAccakSustaijasam / tatra pramANam-cakSustaijasama, rUpAdiSu madhye rUpamAtraprakAzakatvAt, pradIpavat / na ca tejasA dahanAtmakatvAt cakSuH svAzrayaM dahyAt nApi prApyakAritvena, yatra prakAzakatvena prApta tatkASTAdivastu prajvAlayet, prANinAmadRSTavazena anudbhUtasparzasyaivotpAdAt / yathA pradIpAlokaH prANinAmadRSTavazena anudbhUtasparza evaarbhyte| tato na svaprakAzyaM dahatIti / nanu cakSustaijasaM na bhavati, aprApyakAritvAnmanovat / na cAtra hetorasiddhiH; cakSuraprApyakAri, vyavahitasyApi prakAzakatvAnmanovat / na cA'tra vyavahitasyApi' prakAzakatvaM na siddhaM kAcakuMtha (kumpa)ka sphaTikaza(zi)mpalAdivyavahitasya nirmalasalilAdeH padArthasArthasya prakAzadarzanAt / atha cakSuH prApyakAri, bAhyendriyatvAjihvAvat iti satpratipakSatvaM brUSe / tanna, kimidaM bAhyendriyatvaM nAma ? bAhyArthagrAhakatvaM vA, bAhyakAraNajanyatvaM vA, bahirdezAvasthAyitvaM vA ? na tAvadAdyapakSaprakSepaH, saritsarovarapravaramandaramandirAdigrAhakena manasi vyabhicArAt / tathApi 'manasA meru gacchati' iti lokoktiH / nApi dvitIyaH, bAhyapadasya vyavacchedyAbhAvena hetovyarthavizeSaNAsiddhiprasaGgAt / vyavacchedyasya manaso'pyAtmano bAhyena pudgalena janyamAnatvAt / nApi tRtIyaH, bahirdezo viSayaH, zarIrabahirbhAgo vA / Adya viSayAzritatvama, viSayonmukhI pravRttirvA ? na tAvadviSayAzritatvaM, tasya ubhayavAdibhyAmanaGgIkArAt / nApi dvitIyaH, viSayonmukhyAH pravRtterasmAbhiranaGgIkAreNa hetoH prativAdyasiddheH / nApi zarIrabahirbhAgaH, cakSuSo rUpapratIteH kArakasya sarvathA'dRSTatvena kutrApyastIti sandehAta hetoH saMdigdhavyabhicAritvAt / tasmAnna bAhyendriyatvaM prApyakAritvaM sAdhayati / yacca prApyakAritvasAdhanAya vyavahitAprakAzakatvAd ityuktaM tadasambaddhaM kAcakumpakAdivyavahitasyApi vastuno'vabhAsAd hetorsiddhtaasmbndhbaadhittvaat| yaccAvAci cakSuSastaijasatvasAdhanam, tadapi sabAdhanaM rUpa-cakSuHsannikarSeNa rUpAdiSu madhye rUpamAtraprakAzakena vyabhicArAt / dravyatvavizeSaNAGgIkAre tu aJjane'naikAntAt / tatazcakSurataijasameva, abhAsvararUpatvAnmRdvaditi / 1. svaprakAzArham a. 1 pA. Ti. / 2. AcchAditasyApi a. 1 pA. Ti. / 3. rUparasagandhasparzazabdeSu a. 1 pA. Ti. / Page #41 -------------------------------------------------------------------------- ________________ saptapadArthI atra pratisamAdhimabhidadhmahe--bhavadbhiryaduktaM cakSuSo'prApyakAritvaM tanna, kuDyAdivyavahitasya sarvathA prakAzakatvAbhAvAt / yatpunaH sphaTikakAcakumpAdivyavadhAneSu satsvapi tadantargatasyAvabhAsaH, sa kila tatsaMyuktabhAsvarakatipayatejo'vayavasahakRtaizcakSuHkiraNaiH pArthivAvayavApratihataistadantaHprAptaireva kRtaH, na punaraprAptaiH / ataH kathaM vyavahitatvam ? anyathA sarvatrApi kathaM na tadavabhAsaH ? vyavadhAnAvyavadhAnayoravizeSAt, yogyatAyA niyAmikAyA' avartanAditi cet| na, malAvile kAcakumpakAdau kathaM na tadavabhAsaH ? tatra yogyatA nAstIti cet / keyaM svecchAcAritA bhavatAm ? tatra vidyamAnA'pi yogyatA malAvilatve kutra gateti ? athaivaM brUSe-cakSuHkiraNAnAmantaHpraveze kAcakumpakAdau chidrapAtaprasaGgaH, taizca jalabindrAdi niHsarediti / tanna, pradIpaprakAzAderapyaprApyakAritvaprasaGgAt / tasyApi pUrvaM bahirvartamAnasyAntaHpraveze chidrapAtAdiprasaGgasya tulyatvAt / na cAlokaM sahakAriNaM vinaiva tatpratyayaH / na ca kAcakumpakAntare prakAzAntaramasti / nanyAlokaH sahakAryeva na bhavati, yogyatAmAtrApekSatvAt pratyayasya iti cet / na, mahAndhakAraprasAropavarakodaramantarApi kuto na tadavabhAsaH, ekamAlokamRte'pareSAM sarveSAM pratyayakAraNAnAM yathAvasthitatvAt ? tasmAccAkacakyAvabhAsamAnatejovayavasahakRtena tadantargatenAlokena pAnIyAdeH pratyayo janyate nAnyathaiveti / kiJca, na sUkSmANAM tejovayavAnAM chidrapAtitvaM dRSTam, taptapathasi tejovayavAnAM samAgamepi sthAlyAdau chidrapAtAbhAvAt / tasmAnna te tejo'vayavA niyamena pravizanta: chidrapAtakA bhavanti iti prasaGgazcaGga iti| yatpunaH bAhyendriyatvaM vikalpitaM tatra bhavaduktavikalpAtiriktasyaiva manovyatiriktendriyatvasyAGgIkAraH / tathA ca na ko'pi doSapoSaH / yaccAvAci vyavahitAprakAzakatve dUSaNaM tad anantaroktayuktibhiH parAbhUtam / yaH punazcakSuSastaijasatvasAdhane rUpacakSuHsannikarSeNa saha vyabhicAro darzitaH so'pi na savicAraH / prakAzakatvaM kila prakAzakaraNatvam, tanna sannikaH sambhavati tathAvyavahArA'bhAvAt, avAntarameva ca jAyamAnatvAt / yathA puruSaH kaThoradhAreNa vRkSaM chinatti na tu kuThAravRkSasannikarSeNeti vyavahriyate, tathA pramAtA cakSurAdinA rUpapadArthaM pramiNotIti, na tu cakSurUpasannikarSeNa / yathA vA vahninA kASThAdi dahyate na punaravAntarameva jAyamAnayA jvAlayA, tathA pramAtetyAdi / nApyaJjane'naikAntikaH, tasya cakSustIkSNatAmAtropayogitvAt / paramparayA'pi kAraNatve prakAzakatvAGgIkAre zarAvasampuTasyApi tatprasaGgaH / na caivaM vyavahAro'sti, tasmAnnAJjanaM prakAze kAraNamiti / atrAnumitiyathArUpacakSuHsannikarSAJjane rUpaprakAze karaNaM na bhavataH, abhAsvaratve sati apramANatvAt ghaTAdivat; ataijasatvAdvA / pUrvAparahetU' na, jainavaizeSikayorvAdiprativAdinorasiddhau / yaccakSuSo'taijasatve'numAnaM tattasyApratyakSatve bhAsvaraM rUpamabhAsvaraM vAstIti sandehAt sandigdhavyabhicAritvAnna sAdhyasAdhakam / evaM yuktayo vartante / tattvaM punastattvavido vidantIti prakRtaM prastUyate / / 26 / / 1. pratyuttaraM kathayAmaH a. 1 pA. Ti. / 2. nizcAyikAyAH a. 1 pA. Ti. / 2. punaryuktyantaramAha a. 1 pA. Ti. / 4. prakAzakatvasya a. 1 pA. Ti. / 5. hetUna a. 2 / 6. rasiddheH a. 2 / Page #42 -------------------------------------------------------------------------- ________________ saptapadArthI tRtIyabhedaM viSayamAha viSayo bhaumadivyaudaryAkarajarUpaH / / 27 / / 'viSayaH' Atmopabhogayogyazcaturvidho bhavati / tatra bhUmau bhavo 'bhaumaH' / sa ca kASThAdiprajvAlako vhnirucyte| divi gagane bhavo 'divyaH' / sa ca sUravidyudAdiH / udare jaThare bhava 'audaryaH' / sa cAhAritasyAhArasya malarasadhAtubhAvena pariNAmakArakaH / AkarajaH suvarNarupyAdirUpaH AkarAt sthAnavizeSAjjAtaH 'aakrjH'| nanu suvarNAdi taijasaM na bhavati, AkarajatvAt, lavaNavat iti cet / na, vajrAkarAdisamudbhUtaratneSu tamasyudyotakareSu vyabhicArAt / ratneSvapi na taijasatvamiti na vAcyam, vimatAni' ratnAni taijasAni, anyaprakAzAnapekSaprakAzatvAt, pradIpavat / kecit punarevamAhuH-suvarNAdi taijasaM na bhavati, gurutvAt, loSTavaditi / tadapi na sAram, aGgArAvasthAgnau vyabhicArAt / na tatrAgnisamavetaM gurutvaM kintu pArthivakASThendhanasamavetameva saMyuktasamavAyAt tatropalabhyate iti cet / tadatrApi samAnam / suvarNAdiSu prANinAmadRSTavazena' pArthivAvayavopaSTambhAdanudbhUtarUpasparzeSu saMyuktasamavAyAt pArthivAvayavagataM pratIyata iti| tasmAd gurutvaM tatrAsiddham / suvarNasya taijasatvasiddhau kiM pramANamiti cet ? ucyate-suvarNAdi pArthivaM na bhavati, naimittikadravatve satyapi atyantamagnisaMyogenAdahyamAnatvAt / yatpunaH pArthivaM tannaimittikadravatve sati atyantamagnisaMyogena dahyate yathA ghRtAdi / na tathedam / tasmAt pArthivaM na bhavatyeveti kevalavyatirekiNA hetunA tasya paarthivtvnissedhH| nApyaM suvarNAdi, sAMsiddhikadravatvarahitatvAt / tatazca suvarNAdi taijasama, rUpavattce sati pArthivApyatvarahitatvAdagnivaditi / / 27 / / atha caturthadravyavAyubhedAn vyanakti vAyurapi nityo'nityazca / / 28 / / 'api' zabdAd yathA pRthivyAdayo nityAnityabhedAd dvividhAstathA 'vAyurapi' / / 28 / / ko'sau nityaH ko vA'nitya ityAha ___ paramANulakSaNo nityaH kAryarUpastvanityaH' / / 29 / / 'lakSaNa'- 'rUpa' zabdayoH samAnArthatAkhyApanArthaM dvayorUpAdAnam / / 29 / / 1. vivAdApannAni a. 1 pA. Ti. / 2. puNyavazena a. 1 pA. Ti. / 3. suvarNAdiSu a. 1 pA. Ti. / 1. svAbhAvika a. 1 pA. Ti. / 5. kAryalakSaNo'nityaH ka. ni. / * Page #43 -------------------------------------------------------------------------- ________________ saptapadArthI Adyabhedasya prabhedAnAmabhAvAd dvitIyaM bhinatti sa' ca zarIrendriyaviSayaprANalakSaNa:2 // 30 // 'sa ca' kAryalakSaNo vAyuH / 'lakSaNa'zabdasya sarvatrAbhisambandhAccharIralakSaNa indriyalakSaNo viSayalakSaNaH prANalakSaNazcaturvidho bhavati / / 30 / / tatrAdyaM bhedaM darzayati zarIraM vAyuloke / / 31 / / sthAnavizeSe 'zarIram' bhogAyatanaM pArthivAvayavopaSTambhAd viziSTakriyopayogyaM vAyavamastIti etadApyAdivAyavAntaM zarIramAgamAdeva pratIyate / / 31 / / dvitIyabhedamAha indriyaM sparzavyaJjakam / / 32 / / 'indriyam' pratyakSapratItijanakaM 'sparzasya' sparzanendriyamAtragrAhyaguNasya 'vyaJjakam' prakaTIkaraNamarthAt sparzanendriyam / tadvAyavam / tatra-pramANam, sparzanendriyaM vAyavam, cakSuragrAhyatve sati sparzajJAnAnumeyatvAt, sampratipannavAyuvaditi / asyArthaH' sparzajJAnAnumeyaM sparzanendriyam-yathA-sparzajJAnaM karaNasAdhyama, kriyAtvAcchidikriyAvaditi / vAyurapisparzajJAnenAnumIyate yathA-idaM sparzajJAnaM sparzavad-dravyasparzaviSayama, sparzajJAnatvAt ghaTasparzajJAnavat / pRthivIjalapAvakAnAM cakSurgrahaNayogyatvAd vizeSaNena' vyavacchedaH / paramANuDhyaNukAnAM tadapareSAmAkAzAdInAM vizeSyeNeti / nanu vAyuH pratyakSa eva, pratyakSasparzavatvAt ghaTavad iti cet| na, sparzanena sparzamAtrasyaiva grahaNaM na punarvAyoH pratyakSadravyasya rUpavattvAvyabhicAreNa rUpavattvaprasaGgAt / na ca vAyU rUpavAn / vAyurnIrUpaH, pratyakSaguNatve sati cakSuragrAhyatvAdAkAzavat / kathaM tarhi 'vAyurayaM vAti' iti kutaH pratItiriti cet ? tatrAbhyAsapATavAd vyAptigrAhakapramANanirapekSameva tatkAlanumIyate / yatpunastatpratyakSatve'numAnamupanyastaM tat 'zIto vahnirdAhakatvAddhimavaditi'vadanubhavabAdhitatvAtkAlAtyayApadiSTam / tasmAdvAyurapratyakSo'rUpadravyatvAd gaganavaditi / / 32 / / tRtIyaM bhedamAkhyAti - viSayastu vRkSAdikampajanakaH / / 33 / / 'viSayaH' bhokturbhogopayogI 'vRkSAdikampaH' pAdapapadArthakriyAvizeSaH, tasya 'janakaH' nimitta 1. kAryarUpaH ka. so'pi ni. 2. vilakSaNaH a. 2 / 3. cavAyavaM a. 2 / 1. pramANasya a. 1 pA. Ti. / 5. cakSuragrAhyatvarUpeNa a. 1 pA. Ti. / 6. sparzajJAnAnumeyatvarUpeNa vizeSyeNa a. 1 pA. Ti. / Page #44 -------------------------------------------------------------------------- ________________ saptapadArthI kAraNam / vRkSAdikampena ca so'numIyate / yathA-vRkSAdikampaH sparzavadravyasaMyogajanyaH, viziSTakampatvAt jalakallolAhatapaGkajAdikampavat / viziSTazabdena bhUkampAdi vyavacchidyate / na ca tatrAkAzAdayo' hetavo'sparzavadravyatvAt / na ca pRthivyAdayaH, tadopalabhyamAnasparzAspadasya nIrUpatvAt / atastatkampe yannimittaM kAraNaM sa vAyuH / / 33 / / caturthaM prANasvarUpaM nirUpayati prANazca zarIrAbhyantaracArI / / 34 / / 'ca'zabdena na kevalaM vAyuH pRthivyAdivaccharIrendriyaviSayarUpa eva kintu prANo'pi tadbheda iti darzayati / 'prANaH' zvAsocchvAsAdilakSaNaH / zarIraM bhogAyatanam / tanmadhye gamanAgamanakArI / / 34 / / nanyapAnavAyustadviparItatvAt paJcamo bhedaH kimiti nAvAdItyAzaGkayAha sa eva kriyAbhedAdapAnAdisaJjJAM labhate / / 35 / / 'sa eva' prANalakSaNo vAyureva / evakAraH kAryavAyoniSedhayati / 'kriyAbhedAt' sakRddvAranirgamanAdilakSaNakriyAvizeSAdapAnAdisaJjJAM prApnoti / AdizabdAdudgArAdi' / / 35 / / / ___ nanu viSayastu vRkSAdikampajanako bhokturbhogayogya evoktastataH stimitavAyuH paJcamo bhaviSyatItyAzaGkA tiraskaroti- 4 stimitavAyustu paramANusamUha evAnArabdhadravya iti / / 36 / / 'stimitavAyuH' nizcalavAyuH / so'nArabdhadravyaH / ArabdhaM svasamavetaM kAryarUpadravyaM yena sa tathA-''nArabdhadravyo'nArabdhadravyaH, paramANUnAM samUho nicayaH / evakAreNa prakArAntaratvaM nirAkaroti / yathA bahubhirmRtkhaNDairanArabdhaikagolakaH puJjaH pramIyate tathA'yamapi / / 36 / / sparzavanti catvAri bhUtAnyuktvA paJcamabhUtA''kAzabhedAn darzayati AkAzastu ghaTAkAzAdibhedabhinno'nanta eva / / 37 / / ghaTena saha saMyuktaH AkAzaH 'ghaTAkAzaH' / AdizabdAt paTAkAzAdibhiH prakAraiH mUrtadravyairbhinnairbhinnairanantaiH saha saMyogopAdhivazAdeko'pi anantabhedabhinna ityucyate / yathaiko'pi vipulasphaTiko nIlapItazvetAdivastusannikarSopAdhivazAnnIlapItazvetAdyAkAreNAvabhAsate tthaa'ympi||37|| . anukramaprAptaM SaSThaM dravyaM kAlaM bhinatti 1. vRkSAdikampe a. 1 pA. Ti. / 2. prANastu ka. ni. / 3. nirgamalakSaNa a. 1 / 1. mudgarAdi a. 2 / 5. atra 'evoktastastimi' iti dvayorapi pratyoH pAThastathApi arthAnusandhAnaM kRtvA saMzodhanaM kRtam / 6. iti ka. nipustakayo sti / - Page #45 -------------------------------------------------------------------------- ________________ saptapadArthI kAlastu utpattisthitivinAzalakSaNatrividhaH / / 38 / / tatra padArthAnAM jAyamAnatA 'utpattiH' / 'sthitiH' vartamAnatvam / 'vinAzaH' pradhvaMsa : / teSAM nimittatvopAdhinA kAlasyaikasyApi trayo bhedA bhavanti / tathAhi-padArthasyotpattiM kurvan utpattikAla iti vyapadizyate, sthitinimittatvAtsthitikAlaH, vinAzanimittatvAdvinAzakAla iti / yathaiko'pi pumAn nATakakaraNAnnATakI, pacanakriyAkaraNAtyAcaka iti vyapadizyate / nanu padArthAnAmutpattisthityAdinimittatvaM kAlasya kutaH ? sannidhivazAd iti ceta; na, AkAzAdInAmapi sannidhervartamAnatvAt / 'amuSmin kAle jAtaH' 'amuSmin kAle vinaSTaH' ityadhikaraNatvena vyapadizyamAnatvAditi ceta; tadapi na saGgacchate / 'gehe jAtaH' 'aTavyAM jAtaH' ityAdiprakAreNa gehAdInAmapyanimittAnAmapyadhikaraNatvopadezAt / tasmAt kAlasyotpattyAdinimittatvaM nopapadyata iti cet / tadasat, ghaTAdikAryotpattau kAraNakulAlAdiniyame satyapi kAlavizeSe niyamAdeva sarveSAmutpattidarzanAttasya nimittatvopapatteH / kAlavizeSasyAnimittatve sarvakAlaM kAraNAni kArya kuryuravizeSAt / uktaM ca __ "kAlaH karoti bhUtAni kAlaH saMharate tathA / " / / 38 / / saptamadravyasya dizo bhedAn darzayatidig aindrI AgneyI yAmyA nairRtI vAruNI vAyavyA kauberI IzAnI nAgI, brAhmI raudrIcetyekAdazavidhA / / 39 / / __ ekenAdhikA daza / tAvatsaGkhyA vidhAH prakArA yasyAH sA tathA / indrasyeyamaindrI, indro devatA asyA iti vA 'aindrI'3 / sA ca pUrvA dig lokavyavahriyamANA gRhyate / agneriyamagnirdevatA'syAmiti' vA 'AgneyI' | sA ca 'agnikonnkH'| yamasyeyaM 'yAmyA' dakSiNA digiti / nairRto devatA'syAmiti 'nairRtI' dakSiNapazcimAntarAlavartI nairRtakoNaka iti / varuNasyeyaM varuNo devatA'syAmiti 'vAruNI' / sA ca pazcimeti sajhAntarA / samAsaH sarvatra pUrvavadUhya: / 'vAyavyA' tu pazcimottarayorantarAlavartI vAyavyakoNaH / 'kauberI' uttarA dig / 'IzAnI'6 IzAnakoNakaH puurvottryorntraalvrtii| 'nAgI' adhobhAgaH / 'brAhmI' UrdhvA dig / 'raudrI' dazAnAmapi dizAM madhyamabhAga iti / etaccAdityasya meroH paritaH parivarttamAnasya saMyogavizeSopAdhinA ekasyA api dizo bhedaprarUpaNamiti / / 39 / / kimAkAzAdInAM trayANAM bhedakathanaM pRthivyAdivad vAstavaM kiM vopAdhikRtamiti vyAkhyAmazraddadhAnasya kasyacit sandehaM pinaSTi 1. aizAnI iti kanipustake'pi 'IzAnI' iti pAdaTippaNe / 2. raudrI ca ka. ni. / 3. iti aindrI a. 2 / 4. asyA iti a. 2 / 5. koNika a. 1 / 6. 'ezAnI' ka. / Page #46 -------------------------------------------------------------------------- ________________ saptapadArthI AkAzAditrayaM vastutastvekaikamevopAdhibhedAnAnAbhUtam / / 10 / / 'AkAzAditrayam' AkAzakAladiglakSaNaM 'vastutaH' svarUpAd 'ekaikameva' ekatvasaGkhyAdhikaraNameva, pUrvoktabhedabhinnaM ca 'upAdhibhedAt' / tasyAkAzAditrayasya sattve yatpramANaM tadane lakSaNAvasare nirUpayiSyAmaH / AkAzAdInA' vAstavaikatve pramANamadaH-kAladizau vAstavaikabhede, asamavetabhAvatve sati nityaM vizeSaguNAnadhikaraNatvAt samavAyavat / asamaveteti vizeSaNena kAryadravyaguNakarmasAmAnyavizeSANAM vyudAsaH, abhAvasya ca 'bhAva'zabdena, zeSahetunA tu paramANvAtmamanasAmiti / samastavizeSaguNocchedenaiva' muktatvAGgIkArAnmuktena vyabhicAra iti cet; nityamiti padena tanniSedhAt / na te nityaM sarvadA vizeSaguNAnadhikaraNaM pUrvaM vizeSaguNAnAM buddhyAdInAM teSvAzritatvAt / AkAzamapi vAstavaikabhedam, anAtmatve sati vibhutvAtkAlavat / / 40 / / athASTamadravyamAtmAnaM bhinatti AtmA tu paramAtmA kSetrajJAzceti dvividhaH / / 11 / / ko'sau paramAtmA ko'sau kSetrajJaH / kiM saGkhyAkaH paramAtmA kiM saGkhyAkazca kSetrajJa ityAha paramAtmA' tvIzvara eka eva kSetrajJA asmadAdayo'nantA eva / / 12 / / parama utkRSTaH sarvajJaH sarvasAmarthyavAn sarvaduHkharahita AtmA 'paramAtmA' / 'tu' zabda: kSetrajJAtmanaH sakAzAdvizeSakhyApanArthaH / sa cezcaro bhUbhUdharAdikartRtvenAnumita 'eka eva' / tasya bahutve visadRzecchayaikasya vastunazcikIrSA tadaparasya neti kadAcidapi kAryotpattirna bhavet / ekasyaivecchAM sarve'pyanuvarttante iti cet| tarkhekasyaiva tasyezvaratvaM nApareSAM tadicchAnuvartitvAd bhRtyavat / vayamAdayo yeSAM te 'asmdaadyH'| 'kSetrajJAH' 'anantAH' na vidyate'ntaH paryavasAno(naM) gaNanayA yeSAM te tathA; prajApatidevarSikITikAkunthuka pazumanuSyAdayaH sarve'pi 'asmadAdi' padena gRhyante / nanu muktAtmA paramAtmA kSetrajJo vA ? na paramAtmA, paramAtmanaH IzvarAdatiriktasya niSedhAbhidhAnAt / nApi kSetrajJaH samucchinnavizeSaguNamuktAtmani buddhiguNarahitatvena kSetraM kiJcijAnAtIti kSetrajJa iti vyutpattyA kiJcijjJatvAparaparyAyasya kSetrajJatvasyAsambhavAt tasmAdayaM tRtIyo bhedo vaktavya iti ced / 1. trayaM tu vastuna ekameva ka. / 2. 'SyAmaH / AkAzAdInAM vAstavaikatve pramANamadaH kAladizo vAstavasyAkAzAditrayasya sattve yat pramANaM tadane nirUpayiSyAma: AkA' iti pAThaH lekhakapramAdavazAt samAviSTaH a. 1 pratau / 3. vAstavyekatve a. 2 / 4. vizeSaNocchedena a. 1 / 5. dhAt / te a. 1 / 6. muktAtmAnaH a. 1 pA. Ti. / 7. Izvara ka. ni. / 8. guNanayAM a. 1 / 9. kIkiTikA. a. 1 / 10. vizeSaNa a. 2 Page #47 -------------------------------------------------------------------------- ________________ saptapadArthI ucyate-zarIrasambandhena jJAnavatvaM' vivakSitaM na punaH kasyaciduktavyutpattimAtrAt kiJcijjJatvaM muktAtmanAmapi zarIreNa pUrvasambandhe satyeva jJAnavattvAt / tena teSAM kSetrajJateti / ubhayatraivakArau prakArAntaratvanirAsArthau / atrAtmaikatvavAdavAdino vAvadUkA vadanti-nanu 'kSetrajJA asmadAdayo'nantA eva' iti na mRSyAmahe zrIjainavattvayA zarIramAtravyApakatvAnaGgIkArAta, Atmano vibhutvAbhidhAnAccAnantyapratipAdanasyAprAmANikatvAt / AtmA vibhuzced eka eva saMgacchate / tathAhi--vivAdAdhyAsitaH AtmA vAstavaikabhedo vibhutvAdAkAzavat / atha tava' matam-Atmana ekatve ekatra janane sarvazarIreSUtpattireva, vinAze vinAza eva syaat| tanna kiJcit, ekasyApyAkAzasya ghaTAdisaMyogopAdhinA ekasya ghaTAkAzasyotpattAvapyaparasya paTAkAzAdervinAzasyApi sambhavAt / na cAkAze utpattivinAzau vAstavau sta iti cet / atrApi samAnam / na ca-ekasya sukhitve sarvatra sukhitvaprasaGgo duHkhitve tathAtvasya-iti vAcyama; ekasyApi nabhasaH suranArizabdAdhikaraNatvena madhuraguNatvasya tatkAlamevAnyatra gardabha-zabdAdhikaraNatvena kaThoraguNatvasya ca yugapadupalambhAt / tasmAdeka eva brahmasvarUpa Atmeti susthitam / uktaM ca "eka eva hi bhUtAtmA bhUte bhUte vyavasthitaH / nAnopAdhivazAnnAnA dRzyate jalacandravat / / tathA ca zrutiH-'ekamevAdvitIyaM brahma neha nAnAsti kiJcana / ' . ' tatrAbhidhIyate--nanvAtmana aikye'nyazarIre'nubhUto'rtho'nyazarIrAtmanA' kuto na smaryate ? zarIrabhedAditi cet, tarhi bAlazarIrAnubhUto'rtho'pi vRddhazarIrAtmanA 'ahaM bAlye sukhyabhuvam' 'mayaivaM dRSTamAsIt' ityAdiprakAreNa kathaM smaryate, zarIrabhedasya tatrApi vartamAnatvAt ? ekameva zarIraM bAlavRddhavayovasthAyIti cet, na, bAlazarIra-vRddhazarIre bhinne, bhinnaparimANopetatvAt ghaTazarAvavat iti bhedAvagamAt / AtmA'neketve pramANamadaH--vimatAnAmeteSAM zarIrANAM bhoktA eko na bhavati, saMskArAvyavacchede anyazarIrAnubhUtAsmArakatvAt / yo'nekazarIrANAmeko bhoktA so'nyazarIrAnubhUtasmArako dRSTo yathA bAlavRddha-zarIrAvasthAyI ahamitipratyayagamyo mAnasapratyakSo madAtmeti kevalavyatirekiNA hetunA bhedasiddhiriti / yaH punarAtmaikatve 'vibhutvAd' ityukto hetuH sa bhede pramANabhAvopAdhinA bAdhita iti na sAdhyasAdhakaH / yacca zrutivacanamaikyakhyApakamuktaM tadapi na, abhiprAyAparijJAnAdeva / iha loke ekamevAdvitIyaM 1. jJAnavattvaM nAma kiM jJAnAtyantAbhAvAnadhikaraNatvaM, traikAlikAbhAvo jJAnasya yo'yaM tasyAnadhikaraNatvaM anAzrayatvaM tadvivakSitam atra a. 1 pA. Ti. / 2. kiJcidajJatva a. 1 / 3. tvayA'tizarIra a. 2 / 4. tavAbhiprAyaH a. 1 pA. Ti. / 5. 'rAtmA a. 1 / 6. cet / bAla a. 1 / Page #48 -------------------------------------------------------------------------- ________________ saptapadArthI 23 brahma na, kintu kiJcana nAnA'nekaprakAramastIti prAmANikavyAkhyAnAnna zrutivirodhaH / / 42 / / atha prakRtamanusandhIyate / atha navamadravyasya manaso bhedAnabhidadhAti manAMsi pratyAtmaniSThatvAdanantAnyeva / / 13 / / AtmAnamAtmAnaM prati pratyAtma, tatra niSThatvaM viziSTasaMyogatvam, na samavetatvam, nityadravyANAM kvacitsamavAyAbhAvAt / nApi saMyogamAtraM sarvAtmanAM vibhutvena samastamUtaiH saMyogitvAt samastamanasAM sarvAtmabhistulyaM yogitvAt 'idaM mano'syAtmanaH' iti vyavasthAyA abhAvaprasaGgAt / tasmAdadRSTakRtaH pratiniyatAtmani sarvaviSayapratItihetUnAM manasAM saMyogavizeSo niSThatvaM viziSTasaMyogatvaM vA, tasmAnmanAMsi anantAni, pratyAtmaniSThatvAt zarIravat / na ca hetorasiddhiH, manAMsi pratyAtmabhinnAni, sarvaviSayajJAnotpAdakatvAt zarIravata; indriyatvAdvA, cakSurvat / manaHsattve pramANam-sukhAdipratItiH karaNasAdhyA, kriyAtvAcchidikriyAvat / na ca tatra cakSurAdInAmavakAzo'sti teSAmanAtmaviSayatvAt, tasmAdyattatra karaNaM tanmana iti / / 43 / / etAni navApi dravyANi prarupya yAni nityAni cAnityAni tAni darzayati AkAzAdipaJcakaM nityameva, aparaM nityAnityam / / 14 / / AkAza-kAla-digAtmano lakSaNaM 'paJcakam' 'nityameva' avinAzyeva / pramANaM cAtraAkAzAdipaJcakaM nityam, niravayavadravyatvAt, paramANuvat / evakAraH-AkAzAdipaJcakaM nityameva, nAnityamiti nirdhAraNArthaH / 'aparam' AkAzAdipaJcakAd vyatiriktaM pRthivyaptejovAyulakSaNaM catuSTayaM 'nityAnityam' / paramANulakSaNaM nityaM kAryalakSaNaM vyaNukAdyanityam / / 44 / / evaM navAnAmapi dravyANAM bhedAnabhidhAya nityAnityavibhAgaM ca saMsUcya dvitIyapadArthasya caturviMzatibhedabhinnasya guNasya bhedAnabhidadhAno'tispaSTatarapratItijanakacakSurmAtragrAhyatvena pUrvamupanyastaM rUpaM bhinatti rUpaM sita-lohita-harita-kapila-pIta-kRSNa-citrabhedAtsaptavidham / / 15 / / 'rUpam' vakSyamANalakSaNaM saptaprakAraM bhavatIti zeSaH / tatra 'sitaM' zuklAparaparyAyaM kSIranIraDiNDIrahIrAdiSu vastuSu pratIyamAnaM gRhyate / 'lohitaM' raktaM vidrumadrumapallavAdigatam / 'pItaM' haridrAdiSUpalabhyamAnam / 'kRSNaM' kAlamaJjanAdiSu samavetam / 'haritaM' nIlaM haritkAyAdivarNaH / 'kapilaM' kapilA 1. manastu pratyAtmaniSThatvAdanantam ka, ni. / 2. ekaikAtmani a. 1 pA. Ti. / 3. nityAnityaM ca ka / anyannityamanityaM ni. / 4. sita-lohita-pIta-kRSNa-harita-kapiza-citrabhedAt ka. ni. / jinavardhanIkramastu sita-lohita-pIta-kRSNa-harita-kapiza-citra iti / Page #49 -------------------------------------------------------------------------- ________________ 24 samapadArthI gaurityAdiprakAreNonmIyamAnam / 'citram' anantaroktaiH SaDbhI rUpairasamavAyikAraNatvenArabdhaM citrapaTAti-gataM rUpamiti / atra kecit "ekaM cettatkathaM citraM citraM cedekatA' kutaH / ekaM ca tacca citraM cetyetaccitrakaraM vacaH / / " ityAhuH / tanna kiJcit, pramANopalabdhasya vyapoDhumazakyatvAt / pratIyate ca citrarUpam / anekAni rUpANyevaikatra citrAkAreNa pratIyante iti ceta; na, citrapaTAdi ekarUpAdhikaraNaM cakSurgrAhyatvAt, kSIrAdivat ityanena tadgatarUpasyaikyasiddheH / na ca tatra' kevalaM sitaM rUpama, tasyaiva keSucidavayaveSu kAlAdivarNAnAmapyavabhAsAd / tattadavayavagatAni vilakSaNAni rUpANi sitAdItyeva pratIyante, na punazcitraM nAma rUpAntaramastIti ceta; na, tadabhAve'vayavino nIrUpatvaprasaGgaH / tathA ca nIrUpadravyatvAccakSuragrAhyatvaprasaGgaH / gRhyate ca 'citrapaTa eSaH' ityullekhenA'vayavI / tasmAttatraikaM citrarUpamastIti sthitam / / 45 / / rUpeNa samAnabhedatvAttadanantaramupanyastasya rasasya dvitIyaguNasya bhedAnAviHkaroti raso'pi madhura-kaTu-tikta-kaSAyAmla-lavaNa-citrabhedAt saptavidhaH / / 6 / / 'rasaH' rasanayA gRhyamANo guNaH / 'api' zabdo yathA rUpaM bhedavat tathA raso'pi bhedabhinna iti samAnatAkhyApanArthaH / evaM pUrvatra yathA svakIyapUrvatanapadArthena tulyatvasUcanArtho'pizabda 'Apo'pi' ityAdiSu, tathottaratra 'gandho'pi' ityAdiSvapizabdAdayamevArtho jJeyaH / sa saptaprakAro bhavati / tatra 'madhuraH' miSTaH / 'kaTuH' nimbakASThAdigataH / 'tiktaH' tIkSNo rAjI-vizvAdigataH / 'kaSAyaH' babbUlavRkSAditvagAdisamavetaH / 'amlaH' bIjapUrAdiSvAsAdyamAnaH / 'lavaNaH' lavaNAdiSu unnIyamAnaH kSArA'paraparyAyaH / 'citraH' kiJcana madhuratvena kiJcit tiktAkAreNa pratIyamAnaH sudhAdiSu harItakyAdiSu ca samaveto rasa iti / citrarasaikyaM ca pUrvoktayuktibhiH sAdhanIyamiti / / 46 / / ___ pRthivyaptejasAM vizeSaguNaM rUpaM nirUpya pRthivyaniSThaM rasaM ca vibhajya pRthivImAtraniSThaM gandhaM vibhajate . gandho'pi dvividhaH / / 17 / / 'gandhaH' ghrANendriyeNA''ghrAyamANo guNaH / dve vidhe prakArau yasya sa dvividhaH / / 17 / / tAveva darzayati 1. cenmatA a. 2 / 2. nirAkartum a. 1 pA. Ti. / 3. rUpasyaikAsiddheH a. 1 / 4. citrapaTe a. 1 pA. Ti. / Page #50 -------------------------------------------------------------------------- ________________ saptapadArthI surabhirasurabhizca / / 18 / / tatra 'surabhiH' miladalikulavyAkulabahulaparimalapaTalakalitanalinIdalAntarvartamAna'haMsa'sakAzakAcakarpUrapUrakastUrikAdiSu vastuSu jeghrIyamANo gandho'bhidhIyate / 'ca' puna: 'asurabhiH' pUtyAdisamaveta iti / / 48 / / pratyakSaguNeSu caturSu dravyeSu vartamAnaM caturthaM guNaM sparza bhinatti sparzaH zItoSNAnuSNAzItabhedAt trividhaH / / 19 / / 'sparzaH' sparzanendriyeNa pratIyamAnaH 'trividhaH' bhavati / kutastraividhyam ? 'shiitossnnaa'nussnnaashiitbhedaat'| tatra zItasparzaH pAnIye / uSNasparzastejasi / na uSNaH anuSNaH, na zIto'zItaH, anuSNazcAzItazcAnuSNAzItaH / sa ca pRthivyAM vAyau ca pratIyate / tatra zItoSNau yau kadAcit pratIyete tau saMyuktasamavAyAdeva, na punaH samavetau te tatreti / nanu uSNo na bhavati tadA zIto bhavatyeva, na zItazceduSNo bhavatyeveti dvayoH parasparaviruddhatvAt kathamanuSNAzIta: sparzaH sambhavati iti cet; na, parasparaviruddhayorekasyAbhAve'parasadbhAvAnAntarIyarakatvAbhAvAt sthalAdau jalAnalayoH sahaivA'bhAvadarzanAt / / 49 / / evaM vizeSaguNAn vibhatrya sAmAnyaguNAnAM bhedamabhidadhAnaH pUrvaM saGkhyAyAH saGkhyAmAha saGkhyApi" ekatva-dvitva-bahutvabhedAt trividhA / / 50 / / 'saGkhyApi' triprakArA syAt / kutaH ? ekatvetyAdeH / ekatvasaGkhyA yathA eko'yaM puruSaH, ekamAkAzamityAdipratyayajanayitrI / dvitvabahutvasaGkhye punarapekSAbuddhijanite eva / yathA dvAvimau puruSau / dvAbhyAmadhikA tri-catuH-paJcAdikA yAvadgaNanAM kartuM pAryate sA sarvA'pi bahutvAntargatA yathA bahavaH pumAMsaH / ___ atra sArvadikI ekatvasaGkhyA eva svasamavAyikAraNagataikatvasaGkhyAtaH samutpannA varvarti / dvitvabahutvasaGkhye tu apekSAbuddhiracitatvAt kiyatkAlabhAvinI eva na sArvadikI / dvayorbahUnAM vA bhinnatvena vivakSayA ekatvasyaivAvaziSTatvAt / / 50 / / dvitIyasAmAnyaguNabhedAnAviHkaroti parimANamaNu-mahad-dIrgha-hasvabhedAccaturvidham / / 51 / / ekam 'aNu' atistokaM vistAre paramANuvyaNukaniSTham / dvitIyaM 'mahatparimANaM' tryaNukAdyA1. varti a. 2 / 2. hAsa. a. 2 / 3. sparzastu ka. ni. / 1. saGkhyA ekatva ka. ni. / 5. vividham ka. / Page #51 -------------------------------------------------------------------------- ________________ 26 samapadArthI kAzAdiniSTham / tRtIyaM 'dIrghaparimANaM' uccaistaratA tryaNukAdyAkAzAdivastuniSTham / caturthaM 'hrasvaparimANam' atinIcaistaratA paramANuvyaNukaniSTham / nanu aNu-hrasve paramANuniSThe mahaddIghe tryaNukAdiniSThe / tat kimiti parimANadvayaM noktam aNumahaditi ?--paramANuniSThamaNuparimANaM tryaNukAdyAkAzaparyanteSu vastuSu vartamAnaM mahatparimANamiti ? / satyam, aNutvaM vistAre tucchatvam', hrasvaM pralambatve tuccham, mahad vistAre'dhikaM, dIrgha pralambatve'pyadhikam / ye'pyete' ghaTAdiSu aNuhrasvAdivyavahArAH te'pyaupacArikA eva / paramArthataH aNuhrasve paramANuSveva vyaNukeSu vA / loke'pi aNuSu hrasvamAnIyatAM, mahatsu dIrghamAnIyatAm ityAdi aNuhrasvatvayoH dIrghamahattvayozca bhedopalambhAt caturvidhatvameva, na dvaividhyam / / 51 / / atha tRtIyaM sAmAnyaM guNaM bhinatti . pRthaktvamekA'nekavRtti / / 52 / / pRthaktvaM dvividhaM bhavatIti arthAd gamyate / katham ? ekam 'ekavRtti', dvitIyaM ca 'anekavRtti' / tatraikavRtti yathA pUrNakalazo'yamitarebhyo ghaTapaTAdibhyo bhinno vilokyate / tathA anekavRtti yathA etau kalazau itarebhyo bhinnau, ete cetarebhyo bhinnAH / ekasmAdatiriktasyAnekatvAd anekavRttipRthaktvaM dvipRthaktvaM bahupRthaktvaM ca bhavati / taccApekSAbuddhijanitameva, na sArvadikaM bhinnatvena vivakSayA ekavRttipRthaktvasyaivAvasthAnAvalokanAt / / 52 / / atha caturthaM sAmAnyaguNaM bhinati saMyogo' dvividhaH / / 53 / / saMyojanaM 'saMyogaH' dvayoH svAvayavavyApinoH pRthagbhUtayormelanam / sa dvividho bhavati / / 53 / / dvaividhyameva darzayati karmajaH saMyogajazceti / / 5 / / karmaNa utkSepaNAderjAtaH 'karmajaH' / sa ca prayatnacAlitayostAlikAdinimittahastAdyoDhUyordravyayorbahUnAM mIlane vA bhavati / saMyogAduktasvarUpAjjAtaH 'saMyogajaH' / yathA hastapustakasaMyogAt kAyapustakasaMyogaH / na hi zarIraM pustakena saha saMyuktaM sAkSAdasti / paramparayA saMyogo'sti sa saMyogajaH saMyoga iti / / 54 / / atha paJcamaM sAmAnyaguNaM vibhajate vibhAgo dvividhaH / / 55 / / vibhajanaM 'vibhAgaH', saMyuktayordvayordravyayoH pRthakkaraNam / / 55 / / 1. tucchaM a. 2 / 2. yadyete a. 2 / 3. loko'pi a. 2 / 4. go'pi ka. ni. / 5. tAlAdi a. 2 / 6. go'pi ka. ni. / Page #52 -------------------------------------------------------------------------- ________________ saptapadArthI so'pi dvidhA bhavati karmajo vibhAgajazceti / / 56 / / tatra 'karmajaH' yathA hastapustakavibhAgaH / 'vibhAgajaH' yathA hastapustakavibhAgAt kAyapustaka-vibhAga iti / / 56 / / evaM mUrtAmUrttavRttIn sAmAnyaguNAn vibhajya, atha mUrtamAtravRttI sAmAnyaguNau bhinattiparatvamapi kAlakRtaM dikRtaM ca, aparatvamapi kAlakRtaM dikRtaM ca / / 57 / / paratvamaparatvaM ca dvibhedaM bhavati / eka 'kAlakRtam' kAlena nimittIbhUya kRtaM kAlakRtam, dizA nimittIbhUyakRtaM 'dikkRtm'| kAlakRtaM paratvaM ca yathA vayasA sthavire puruSe 'paro'yam' iti pratyayanimittaM, bAlake 'aparo'yam' iti pratyayanimittamaparatvam / dikRtaparatvAparatve yathA dUrasthe vastuni 'paramidam' iti pratyayanimittaM paratvaM tathA adUre vastuni aparamiti pratyayanimittamaparatvam / / 57 / / iti sAmAnyaguNAn vibhajya AtmavizeSaguNamadhye prakAzarUpaM buddhiguNaM vibhajate buddhirapi smRtiranubhavazca / / 58 / / bodhanaM 'buddhiH' jJAna: padArthapariccheda ityarthaH / sA ca dvividhA bhavatIti gamyate'smRtiranubhavazca' / tatra smaraNaM 'smRtiH' pUrvAnubhUtavastunazcintanam / anubhavanam 'anubhavaH' / / 58 / / atha smRteH bhedAbhAvAt dvitIyamanubhavaM bhinatti anubhavo'pi pramA apramA ca / / 59 / / 'anubhavaH' dvidhA bhavatItyarthAd gamyate / 'pramA' vastunaH samyak paricchedaH / na pramA 'apramA' vastuno'samyaktayA parijJAnam / / 59 / / pramAyA bahuvaktavyatvAdAdau apramAM bhinatti apramApi saMzayo viparyayazca / / 6 / / tatra 'saMzayaH' anizcitaM jJAnaM yathA sthANurvA puruSo veti / 'viparyayaH' viparItajJAnaM yathA zuktizakale kaladhautAropa iti / / 60 / / atha pramAyA bhedAvAha pramA'pi pratyakSamanumitizca / / 61 / / akSam indriyaM prati gataM 'pratyakSam', anumananam 'anumitiH' / / 61 / / 1. paratvaM kAlakRtaM ka. ni. / 2 vo dvividhaH pramA ka. ni. / 3. prabhA pratya ka. ni. / Page #53 -------------------------------------------------------------------------- ________________ 28 atha AdyaM pratyakSaM bhinatti---- pratyakSaM saptaprakAram ||62 / / 'pratyakSaM' sAkSAdbodhavyAptam / sapta vakSyamANalakSaNAH prakArA yasya tat 'saptaprakAram' / / 62 / / . prakArAneva darzayati SaDindriyANi Izvarazceti sapta / / 63 / / cakSuH - zrotra - rasana-prANa-sparzana - manolakSaNAni 'SaDindriyANi' saptamazca 'IzvaraH' / Izvarasattve pramANaM prAguktameva / 'rUpAdyupalabdhiH karaNasAdhyAkriyAtvAd chidikriyAvad' iti indriyasattve pramANam / / 63 / / atha dvitIyabhedaM vibhajate-- saptapadArthI anumitirapi trividhA / / 64 / / 'anumitiH' anumAnaM liGgajJAnamiti yAvat 'trividhA' triprakArA / tacca vyAptipakSadharmatAviziSTaM liGgajJAnamityagre liGgajJAnasyAnumAnapramANatA vakSyate / / 64 / / jJAnasya ca sarvatra samAnatvAt traividhyaM na sambhavatItyAzaGkyAha liGgasya traividhyAt / / 65 / / 'liGgasya' hetoH 'traividhyAd' anumAnamapi trividhamucyate, kArye kAraNopacArAt ||65 / / traividhyameva darzayati anvayavyatirekI' kevalAnvayI kevalavyatirekI ceti / / 66 / / anvayazca vyatirekazcAnvayavyatirekau / anvayavyatirekau vidyete yasya saH 'anvayavyatirekI' / tatra sAdhyasAmAnyena saha sAdhanasAmAnyasya vyAptiranvayaH, yathA yatra yatra dhUmavattvaM tatra tatra vahnimattvam iti, yathA mahAnase / sAdhanasAmAnyAbhAvena sAdhyasAmAnyAbhAvasya vyAptirvyatirekaH, yathA yatra yatra vahnimattvaM nAsti tatra tatra dhUmavattvamapi na, yathA jalAzaye / evaM yatrAnvayavyatirekau dvAvapi bhavataH sa turanvayavyatirekyucyate yathA parvato'yaM vahnimAn dhUmavattvAt / yatra dhUmastatra vahniryathA mahAnase tathA cA'yaM dhUmavAn / tasmAt dhUmavattvAt vahnimAneva / dhUmavattvamastu vahnimattvaM mAstu, vipakSe ko bAdha ityAzaGkAyAM yatra vahnimattvaM na, tatra dhUmavattvamapi na, yathA jalAzaye iti / M 1. tacca Izvara - ghrANa - rasana-cakSustvak zrotra - manolakSaNam ka. ni. / 2. kevalAnvayi kevalavyatireki anvayavyatireki ceti ka. ni. / 3. tatra vahni a. 1 / 4. yatra vahni a. 1 / 5 tatra dhUdeg a. 1 / Page #54 -------------------------------------------------------------------------- ________________ saptapadArthI ___ tathA kevalo vyatirekarahito'nvayo vidyate yasya saH 'kevalAnvayI', yathA adRSTAdIni kasyacit pratyakSANi, prameyatvAt karatalakalitAmalakavat / kasyacidapratyakSasya vastuna evAbhAvAt vyatireko nAsti / tathA kevalo'nvayarahito vyatireko vidyate yasya saH 'kevalavyatirekI', yathA sarvANi kAryANi sanimittakAni kAdAcitkatvAt / yatsanimittakaM na bhavati, tatkAdAcitkamapi na bhavati, yathA''kAzam / atra sarveSAM kAryANAM sanimittakatve sAdhye sarveSAM pakSIkRtatvena sapakSAbhAvAdanvayo nAstIti / / 66 / / atha punaH liGgasyaiva prakArAntaramAha tadapi' liGgaM svArtha parArthaM ca / / 67 / / 'tadapi' anvayavyatirekikevalAnvayikevalavyatirekirUpaM trividhamapi 'liGga' 'svArtha' bhavati, trividhameva 'parArthaM' bhavati / tatra svasya pramAturevArthaH prayojanaM yasmAttat liGgaM 'svArtham' yathA gacchaMtaH puruSasya dhUmajJAnAditaravacanAnapekSaM vahnijJAnaM bhavati / prameyatvAdijJAnAtkAdAcitkatvAdijJAnAcca itaravacanAnapekSa kasyacit pratyakSatvasanimittakatvayoH jJAnaM bhavati tadapi 'svArtham' / tathA parasyArthaH prayojanaM yasmAt tat 'praarthm'| athavA parasmai pramAturanyasmai prayojanaM yasya tatparArthama; yathA gacchatoyoH puruSayorekasya dhUmajJAnAdvahrijJAne jAte paraprabodhAya vakti yat 'pradezo'yaM vahnimAn dhUmavattvAt' ityAdi / / 67 / / ekasyaivA'numAnasyAGgAbhAvAt parArthaliGgasyAGgAnyAha parAGgAni pratijJA-hetUdAharaNopanaya-nigamanAni / / 68 / / parArthasya liGgasya 'aGgAni' avayavAH / yathA karacaraNazirogrIvAdyairavayavaireko'vayavI bhavati, evaM pratijJAdyaGgairmilitairekaM parArthaliGgaM bhavati / tatra 'pratijJA' pakSaparigraho yathA-zabdo'nityo bhavitumarhati / hinoti gamayati balAdapratyakSamarthamiti 'hetuH', yathA kRtakatvAt / udAhriyate'vipratipanno'rtho'sminniti 'udAharaNam' dRSTAntakathanam, yathA yat kRtakaM tadanityaM dRSTaM yathA ghaTaH / upanIyate dRSTAntavat pakSe hetuH sambadhyate'neneti 'upanayaH', yathA-tathA cAyaM kRtakaH, yathA ghaTaH kRtakastathA zabdo'pi kRtaka ityarthaH / nigamyate nizcIyate pakSe sAdhyamanena vacaneneti 'nigamanam' yathA tasmAtkRtakatvAdanitya eva iti / etAni parArthAGgAni bhavanti, etaiH parArthAnumAnasya sampUrNatvAt / / 68 / / atha svArthaparArthayoraGgAnyAha 1. tadapi svArtha ka. ni. / Page #55 -------------------------------------------------------------------------- ________________ 30 saptapadArthI ubhayAnAni pakSadharmatvam, sapakSe sattvam, vipakSAvyAvRttiH, __abAdhitaviSayatvama, asatpratipakSatvaM ceti / / 69 / / ubhayoH pUrvoktayoH svArthaparArthayoraGgAnyavayavAH 'ubhayAGgAni' / etAni paJca ubhayatrApi vilokyanta ityarthaH / pratijJAdIni paJca parArthopayoginyeva teSAM vacanasvarUpatvAt, svArthaliGgasya vacanAnapekSatvAditi / pacyate iti pakSo rUDhatvAt pratijJAsthAnaM zabdAdiH, tasya dharmaH, tatra dharmatayA AdheyarUpatayA vyApya vartamAnaH tasya bhAvaH 'pakSadharmatvam' / ko'rthaH ? pakSe heturvyApya vartamAno vilokyate na punaranitya: zabda: AkAzatvAditivadavidyamAnaH / avidyamAnatve'siddhadoSeNa duSTatvApatteH / ityekamaGgam / sapakSe dRSTAnte sattvaM vidyamAnatvaM na punaranityaH zabdaH zabdatvAd ghaTavadityavidyamAnatvam / avidyamAnatve viruddhAnadhyavasitadoSAbhyAM duSTatvApatteH / ___ nanu hetuH pakSe vartamAno vilokyate sapakSe'pi / tatkuta ekatra dharmatvamaparatra ca sattvamiti bhedenoktamiti cet ? ucyate-pakSadharmatvaM pakSe vyApyavRttitvaM na punaH pakSaikadezavRttitvena sAdhyasiddhi:, yathA nityAni vastUni niSkriyANi amUrttattvAditi / atra sarveSAM nityAnAM pakSIkArAdamUrttAnyAkAzAdIni, mUrttAni paramANvAdIni kriyAvanti / tatrAmUrttatvAditi heturAkAzAdiSvasti pakSaikadeze paramANvAdiSu nAstIti / sattvaM punarvidyamAnatAmAtram / sapakSe vyApinaH sapakSaikadezavRttezca hetoH sambhavAt / tatra zabdA'nityatve kRtakatvAdi: sapakSe vyApakaH / sapakSaikadezavRttiryathA amUrta: zabdo guNatvAdrUpavadityatra amUrttA rUpAdayaH, AkAzakarmAdayazca sapakSAH, tatra 'guNatvAt' iti heturekadeze rUpAdiSvasti AkAzAdiSu ca nAstIti / evaM dvitIyamaGgam / vipakSAtsAdhyarahitAt sthAnAdvyAvRttiniyamena avartamAnatvam, na punaranityaH zabdaH prameyatvAditivad vipakSe'pi vartamAnatvam / vartamAnatve'naikAntikatvApatteH, kevalavipakSavartitve viruddhatvApattezca / iti tRtIyamaGgam / ____ abAdhito vastugrAhakapramANena pratyakSAdinA'nirAkRto viSayaH sAdhyaM yasya so'bAdhitaviSayastasya bhAvastattvam, na punaH zIto'gnirdAhakatvAddhimavat itivatpratyakSabAdhitaH / nApi brAhmaNena surA peyA, dravadravyatvAt kSIravad ityAgamabAdhitaH / nApi-pRthivIparamANavo'nityAH pAkajaguNAdhikaraNatvAd ghaTavat, atra pratipanthyanumAna pRthivIparamANavo nityA niravayavadravyatvAd AkAzavaditivat satpratipakSo hetuH-vaktavyaH / iti paJcamamaGgam / 'ca'kAraH punararthaH 'iti'zabdaH parisamAptyarthaH / / 69 / / eteSu anyatarabhUSaNena rahito heturahetuH syAt / bhUSaNAnAM dUSaNaparihArajJAnapUrvakatvAt / prastAvAd dUSaNAni prakaTIkaroti Page #56 -------------------------------------------------------------------------- ________________ saptapadArthI 31 tadAbhAsAH asiddha-viruddhA-'naikAntikA-'nadhyavasita-kAlAtyayApadiSTaprakaraNasamAH / / 7 / / 'asiddhaH' svarUpAsiddho yathA rUpANi sarvANi nityAni zrAvaNatvAd ityAdi / athavA siddho nizcitaH, na siddho'siddhaH sandigdhAsiddha ityarthaH / virudhyate sAdhyena saha virodhanubhavatIti 'viruddhaH', yathAnityAH paramANavo mUrtatvAdityAdi / . ekAnte bhavaH aikAntikaH sAdhyasAdhakaH pakSa-sapakSayoreva vartamAnaH / na aikAntiko'naikAntikaH pakSa-sapakSa-vipakSe vartamAna ityarthaH / yathA'mUrtaH zabdaH prameyatvAdityAdi / na adhyavasitaH pakSAdanyatra sAdhyasahacarito'pratItaH pakSa eva vartamAna ityarthaH / yathA anityaH zabdaH zabdatvAdityAdivat / kAlAtyayApadiSTaH pratyakSAdipramANaviruddhaH yathA agniranuSNaH kRtakatvAt jalavadityAdi / prakaraNasamaH sAdhyamapi sAdhayati tadviparItamapi sAdhayati / yathA-anityaH zabdaH pakSasapakSayoranyataratvAt sapakSavaditi / evaM nityaH zabdaH pakSa-sapakSayoranyataratvAditi / athavA satpratipakSo'pi prakaraNasama evocyate, yathA zabdo dravyaM bhavitumarhati sAkSAdindriyasambandhena pratIyamAnatvAd ghaTavata; zabdo guNaH, karmAnyatve sati jAtimAtrAzrayatvAt rUpavat / kecid asya viruddhAvyabhicArI iti sajhAntaramAhuH / / 70 / / nanu tarka iti pramAntaraM varttate tatkimiti pRthaG noktam ? svapno'pi jJAnavizeSo'sti sa kamiti pRthag nokta ityAzaGyAha tarka-svapnau saMzaya-viparyayAveva / / 71 / / tarko vicAraH bAhyAlIpradeze puruSeNAnena bhavitavyamityAdi saMzaye evAntarbhavati, anavadhAraNAtmakatvAt / svapnazca viparyayo mithyAjJAnatvAd iti tadgrahaNenaiva gRhItAviti / / 71 / / savikalpaka-nirvikalpakau jJAnavizeSau vartate / kathaM pRthag noktau ityAzaGyAha savikalpaka-nirvikalpakayostu pramAyAmapramAyAM cAntarbhAvaH / / 72 / / vizeSeNa kalpyate' vastu paricchidyate'neneti vikalpaH / vikalpena saha varttate iti 'savikalpakaM' sajJAsajJisambandhollekhena vastuparijJAnam; yathA ghaTo'yaM zukla ityAdi / nirgataM vikalpaM sajJAdiparijJAnaM yasmAt tat 'nirvikalpakam', yathA prathamAkSasannipAtajama, gacchatastRNasparzAdijJAnaM vA / etayoH kvacitpramAyAmantarbhAvaH, yathA vidyamAnaM ghaTAdivastu nAmavarNAkArAdiparicchedena saha paricchidyate, tat savikalpakaM pramAyAmantarbhavati, vidyamAnasya vastunaH samyaktayA grahaNAt / tathA nAmAdiparijJAnarahitaM vidyamAnatRNAdInAM sparze jAte'parakAryaruddhamanaskasya gacchataH puruSasya kiJcinme' 1. kalpate a. 1 / 2. vidyamAnaM a. 1 / 3. jJAne a. 1 / 1. kiJcinmalati a. 2 / Page #57 -------------------------------------------------------------------------- ________________ 32 saptapadArthI lagadastIti nirvikalpakaM jJAnaM sAmAnyAkAreNa bhavati / tadapi pramAyAmantarbhavati, vidyamAnasya vastuna eva grAhakatvAt / etayozca kvacidapramAyAmapyantarbhAvaH yathA marumarIcikAyAM nirmalasalilaparipUrNamupalabhyata idaM sarovaramiti savikalpakam / tathA niHpadArthe vyomni cakSuHsaJcArakasya kiJcidvastu atrAstIti ullekhi jJAnaM nirvikalpakam apramAyAmantarbhavati nirgocaratvAttayoriti / / 72 / / ___ evaM pratyabhijJA-hAnopAdAnopekSAjJAnAnAmapi' / / 73 / / tattedantAviziSTaM padaM 'pratyabhijJA' / yathA sa evAyaM devadatta iti / 'hAnaM' tyAgabuddhiH / 'upAdAnaM' grahaNabuddhiH / 'upekSA' udAsInabuddhiH / eteSAmapi kvacitpramAyAmantarbhAvaH kvacidapramAyAM ca / / 73 / / nanu UhAnadhyavasAyau buddhivizeSau vartete tau cApramAyA bhedatvena nyAyavAdibhireva kimiti pRthag noktAvityAzaGkAmadharIkaroti UhAnadhyavasAyayostu saMzaya eva ||74 / / antarbhAva iti pUrvasmAdanuvartate / Uhanam 'UhaH' vitarkaH sambhAvanamityartho yathA nirmanuSye'raNye Urdhvasthena sthANunA'nena bhavitavyamiti jJAnam / adhyavasIyate nizciyate vastvanenetyadhyavasAyo nizcitaM jJAnam / tadviparItaH 'anadhyavasAyaH' yathA kiMsajhako'yaM vRkSa ityAdi / etau ca saMzaya evAntarbhavata iti saMzayagrahaNenaiva gRhItAviti na pRthagupAttau, anavadhAraNAtmakatvAvizeSAditi / / 74 / / buddherbhedAn prabhedAMzcAbhidhAya sarveSAmAtmanAmatIva iSTatvAd AdAvupanyastaM sukhaM bhinatti sukhaM tu sAMsArikaM svargazca / / 5 / / saMzrIyate-bambhramyate manuSya-pazvAdiSu yoniSu asminniti saMsAraH / tatra bhavaM 'sAMsArikam', sukRtopniitsrkcndnaanggnaadibhogjnym| 'svargaH' UrdhvalokaH tatrecchAmAtreNa manovAJchitArthA sarve'pi siddhyanti / svargagrahaNena svargasthAnajanyaM sukhaM labhyate, sthAna-sthAninorabhedopacArAt / tacca manuSyAdisukhAdatyantamatizAyitvAt pRthaguktam / na tu mokSe sukhamasti, tena tannoktam / / 75 / / atha sukhaviparItaM duHkhaM bhinatti duHkhamapi duHkhakAraNamAtraprabhavam / / 76 / / 'duHkha' pratikUlavedyamAtmano'rocamAnamekaprakArameva bhavati / duHkhakAraNAni zarIrAdIni, tanmAtraM prabhava utpattisthAnaM yasya tad 'duHkhakAraNamAtraprabhavam' / 'mAtra' zabdo'paraprakAranirAsArthaH / / 76 / / 1. jJAnamapi a. 1, a. 2 / 2. 'tu' ka, ni. pustakayo sti / Page #58 -------------------------------------------------------------------------- ________________ saptapadArthI atha sarveSAmAtmanAM sukhaviSayA icchA bhavati, duHkhaviSayazca dveSo bhavati / etayoH sukhaduHkhAnantaramupanyastayoryathAkramaM bhedAnAviSkarotiicchA'pi sAdhyaviSayA sAdhanaviSayA ca, dveSo'pi sAdhyaviSayaH sAdhanaviSayazca / / 7 / / 'icchA' abhilASaH, 'dveSaH' ca jvalanAtmaka AtmaguNo dvividho bhavati / sAdhyaM prayojanaM viSayo yasyAH sA 'sAdhyaviSayA' yathA bhojanArthino bhojanaviSayA / yathA (tathA) 'sAdhanaviSayA' / sAdhyaM bhojanaM tatsAdhakamannAdikaM tatsAdhanaM dravyAdikaM tadviSayA icchA 'sAdhanaviSayA' / tathA duHkhadveSiNo duHkhaviSayapradveSaH sAdhyaviSayaH / duHkhakAraNeSu vairivargeSu yaH pradveSaH sa sAdhanaviSaya iti ||77 / / athAtmaniSThaprayatnamAtmaguNabhedakathanAvasaraprAptavAdbhinatti prayatno'pi vihitapratiSiddhodAsInaviSayaH / / 78 / / prayatate utsahate yena guNena sa 'prayatnaH' utsAha ityarthaH / sa trividho bhavatIti gamyate / vihitaH zAstre karaNIyatvena pratipAdito dharmaheturviSayo yasya sa 'vihitaviSayaH' / 'viSaya' zabdasya pratyekamabhisambandhAt; yathA devayAtrAdinimittamudyamaH / pratiSiddhaH zAstre'karaNIyatvena pratipAditaH pApaheturviSayo yasya sa 'pratiSiddhaviSayaH' yathA paradArAdigamanacauryAdikaraNamudyamaH / udAsIno na vihito nApi niSiddho viSayo yasya sa udAsInaviSayo yathA zarIrakaNDUyanAdyarthaM hastacAlanAdiprayatnaH tasya zAstreSu karaNIyAkaraNIyatvAbhyAmapratipAdanAt puNya-pApayorahetutvAcca / / 78 / / sUtrakArakaNThoktAn saptadazaguNAnabhidhAya 'ca' zabdasUcitAn sapta vkti| yathA prayatnaH karmaNo hetustathA gurutvamapi karmaNo heturiti jJApanArthaM prayatnAnantaramupanyastaM gurutvaM bhinatti gurutvaM samAhArarUpamekAvayaviniSThaM ca / / 79 / / 'gurutvaM' bhArAparaparyAyaM dvidhA bhavatIti gamyate / sama-sAmastyena AharaNamekatra' melanaM bahUnAM vastUnAmasminniti samAhArastadrUpaM tatsvabhAvam, yathA laghUnAmapyarkatUlAdInAM vastUnAM sammelanAd bhAro bhavati tat 'samAhArarUpaM gurutvm'| ekasminnavayavini lohaloSThAdau niSThA yasya tad ekAvayaviniSTha, tasyaikasyApi bahubhAratvAt / / 79 / / atha karmaNa: kAraNatvena gurutvena saha samAnatAkhyApanArthaM tadanantaramupanyastaM dravatvaM vibhajate dravatvaM sAMsiddhikaM naimittikaM ca / / 8 / / saMsiddheH svabhAvAdbhavaM 'sAMsiddhikaM' jalaparamANuSu samavetaM nityam / anityaM anityajaleSu / 1. niSiddho ka. ni. / 2. AhAraNa a. 1 / 3. avayavitvaM nAma kim ? svasvarUpA'tiriktA'vayavA 'napekSatvam avayavitvaM, tasmina, a. 1 pA. Ti. / Page #59 -------------------------------------------------------------------------- ________________ saptapadArthI apsu dravyotpatteranantaraM dvitIyakSaNe evotpadyate; dravyavinAzAnantaraM ca vinazyati nArvAga; tasmAdapsu sAMsiddhikaM dravatvamiti / nimittAdagnisaMyogAderjAtaM naimittikaM, yathA pArthivaM ghRtAdi, taijasaM suvarNAdi svabhAvAdadravamapi vahnisaMyogAdinimittAd dravIbhavati dravyanAzAdarvAgapi punaH piNDIbhUtamadravasvabhAvaM syAditi naimittikaM dravatvaM pRthivyAM tejasi ca sthitamiti / / 8 / / __ atha svAbhAvikadravatvavatISvevApsu svAbhAvikaH snehaH syAditi dravatvAnantaramupanyastasya snehasya bhedAvAha snehaH svAbhAvika aupAdhikazca / / 81 / / snihyate saGgRhyate revAdikamaneneti 'snehaH' / svabhAvAdbhavaH 'svAbhAvikaH' yAvadravyabhAvItyarthaH, yathA jale / upAdherjalaparamANusaMyogAd bhavaH 'aupAdhikaH' yathA salilaparamANuniSTho'pi snehaH saMyogena mizrIbhUtatvAt pArthivaghRtAdiniSThaH pratIyate / nanu ghRtAdiSu svAbhAvika eva snehaH kiM nocyate iti cet ? na, ghRtAdi snehavikalam, pArthivatvAt, losstthvt| athavA bhaumAgnIndhanatvAt tRNAdivaditi, pramANabAdhitatvAt / pratIyate ca snehastasmAdaupAdhikaH kalpyate "mukhyArthabAdhe upAdhiH' itivacanAditi / / 81 / / athAtmaniSThaM saMskAraM bhinatti saMskAro vego bhAvanA sthitisthApakazca / / 2 / / saMskriyate pUrvAvasthAtaH vizeSa Apadyate'neneti 'saMskAraH' / sa trividho bhavatIti gamyate / tatra dhAvataH puruSasya zIghragamanotpAdyo yo javo bhavati, dhAvan pumAn sthAtumanA api yena guNena sthAtuM na zaknoti sa 'vegaH' / bhAvanaM 'bhAvanA' cintanaM smaraNamityarthaH / tasyotpAdakaH saMskAro'pi 'bhAvanA', kAraNe kAryopacArAt / sthitau svAbhAvikyAmavasthAyAM sthApayatIti 'sthitisthApakaH' yathA zvapucchikA svabhAvavakrA nalikAntaH prakSipya SaNmAsAnantaraM niSkAsitA yena guNena vakraiva bhavati sa sthitisthApaka iti / vega-sthitisthApakau AdyacatuSTayadravyaniSThI, bhAvanA cAtmaniSThA / / 82 / / athAvaziSTAtmaguNau bhettavyAviti dharmAdharmayormadhye pUrva sukhasAdhakatvAdiSTaM dharmaM bhinatti dharmaH pravartako nivartakazca / / 83 / / dharati duHkhebhyastrAyata iti 'dharmaH' / pravarttayati saMsAre tIvra bhramayati iti 'pravartakaH' yathA pApAnubandhinA dharmeNa lakSmyo bhavanti / tAsAM madena ca pApakarmANi karoti / tataH suciraM saMsAre bambhramIti / saMsArAnnivarttayatIti 'nivarttakaH' yathA tattvajJAnotpAdyena dharmeNa pApakSayo bhavati, dharmasya ca bhogena kSayaH, tato muktiH / "pApa-puNyakSaye mokSaH" iti vacanAditi nirvRterdharmamUlatvAnnivartaka iti / / 83 / / 1. zceti ka. / Page #60 -------------------------------------------------------------------------- ________________ saptapadArthI atha tadviparItAdharmabhedau sphuTIkaroti adharmaH phalAvasAno namaskArAdinAzyazca / / 84 / / na dharmaH 'adharma' pApam, phalena duHkhabhogenA'vasAnaH paryanto vinAzo yasya saH 'phalAvasAnaH' yathA - adharmyaM hiMsAdikaM vidhAya mRtvA nAnAduryoniSu cchedanabhedanAdIni phalAni bhuktvA tena pApena jIvo mucyate, na punaH duHkhabhogaM vinA / tathA nAzyate iti nAzyaH / yo'dharmaH tapazcaraNAdinA kSIyate, na punarAtmaphalena duHkhabhogena, yato'tivihitAnekapAtako'pi tapobhiH saMzodhitAtmA no'dharmmaphalAni bhuGkte ityarthaH / / 84 / / athAvaziSTasya zabdasya bhedau spaSTayati zabdo varNAtmako'varNAtmakazca / / 85 / / varNA akArAdayastadAtmako yathA vidagdhavacanam / 'avarNAtmakaH ' bheryAdizabdaH ||85 / / evaM guNabhedAbhidhAya nityAnityavibhAgamAha-- atra gandha-saMyoga-vibhAga- paratvA'paratva - sukha-duHkha- dveSasaMskAra - dharmA'dharma - zabdA anityaikarUpAH / / 86 / / atra eteSu gandhAdayo guNA nityeSu paramANvAkAzAdiSu sthitAH, anityeSu dvyaNukaghaTAdiSu sthitAH sarvatrA'nityameva ekaM-rUpaM svarUpaM yeSAM te 'anityaikarUpAH' / yAvaddravyabhAvitvAt na ca nityA ityarthaH / pArthiva - - paramANuSu gandhasya pAkajatvAnna nityatvam aparaparamANuSu tasyaivAbhAvAditi / / 86 / / anye' nityAnityarUpAH / / 87 / / 35 'anye' pUrvoktebhyo'vaziSTAH rUpa- sparza - rasa - saGkhyA - parimANa - pRthaktva - buddhIcchA - prayatnagurutva-dravatva-snehAkhyAH / buddhIcchAprayatnavarjA nityeSu nityarUpAH, anityeSu dvyaNukAdiSu anityarUpAH / buddhIcchA - pra - prayatnA asmadAdiniSThA anityA muktatAyAmeteSAmucchedAt / IzvaraniSThAH punarnityA eva teSAM sArvadikatvAt / / 87 / / atha vyApakAvyApakabhedAvAha saMyoga-vibhAga-sukha-duHkha- dveSa- saMskAra - dharmA - Sdharma - zabdA avyApakAH ||88 / / ete saMyogAdayaH, avyApakAH svAzrayaikadezavRttayaH ||88 || buddhIcchA prayatnA ubhayarUpAH / / 89 / / svAzrayaikadezavRttayo'smadAdiSu svAzrayavyApakA Izvare / 89 / / 1. anye tu ka. / 2. saMyogAdizabdAntAstu avyApakA eva - ka. / Page #61 -------------------------------------------------------------------------- ________________ saptapadArthI ___ anye' svAzrayavyApakAH / / 10 / / 'anye' etebhyo'vaziSTA rUpAdayo dvAdazaguNA 'svAzrayavyApakAH' eva / / 90 / / atha karmaNAM vibhAgamAcaSTe utkSepaNAdayo vihitaniSiddhodAsInarUpAH / / 91 / / 'utkSepaNAdayaH' vihitarUpAH paJca, niSiddharUpAH paJca, udAsInarUpAH paJca, iti paJcadaza bhavanti iti / tadyathA-utkSipyate vastUrdhvadeze kSipyate'nenetyutkSepaNam / tat kvacidvihitaM puNyopacayaheturvidhitaH prAptama; yathA vedoccArAdyarthaM hastotkSepaNam / kvacitpratiSiddhaM pApaheturbhavati yathA jIvAbhighAtArthaM lakuTotkSepaNam / kvacidudAsInaM puNyapApayorahetuH, yathA ziraHkaNDUyanAdyarthaM lakuTotkSepaNam / 'Adi' zabdAd apakSepaNAkuJcanaprasAraNagamanAdIni gRhyante / tatrApakSipyate vastu adho'nenetyapakSepaNam / kvacidvihitaM yathA devAdinamasyArthaM ziro'vanAmaH / kvacitpratiSiddhaM yathA jIvaghAtAya muzalAdyapakSepaNam / kvacidudAsInaM yathA gacchataH puruSasyoparipAdApakSepaNam / AkuJcyate saGkocaM vastu nIyate'neneti AkuJcanam / tat kvacidvihitaM yathA jIvAkulAyAmilAyAM jIvarakSaNArthaM zarIrasaGkocanam / pratiSiddhaM yathA cauryAya pravizato vivarAdau svAvayavasaGkocanam / udAsInaM yathA svavastrAdisaGkocanam / prasAryate saGkucitaM vastu vistAraM nIyate'neneti prasAraNama; tat kvacidvihitaM yathA devapUjArthaM hastaprasAraNam / pratiSiddhaM ca pratigrahAdyarthaM hstprsaarnnm| udAsInaM svavastrAdiprasAraNam / gamyate sthAnAntaramaneneti gamanam / tat kvacidvihitaM yathA devayAtrArtham / pratiSiddhaM yathA paradAragamanArtham / udAsInaM yathA bhojanArthaM gamanamiti / evaM paJcasu karmasu pratyekaM bhedatrayasambhavAt paJcadaza bhedA bhavanti / / 91 / / atha sAmAnyabhedAvAvirbhAvayati sAmAnya jAtirUpamupAdhirUpaM ca / / 92 / / jAtireva rUpaM svarUpaM yasya tat 'jAtirUpam' / tathA 'upAdhirUpam' api||92 / / jAtiH kimucyate ityAzaGkyAha jAtiH sattAdravyatvaguNatvakarmatvAdi / / 93 / / jAtiH sArvadikaM sAmAnyaM gamanAdikriyAnirapekSaM vastu svAbhAvikam / tatra sattA-yasyAH sakAzAt 'sat' 'sat' iti pratyayo bhavati / pRthivyAdiSu 'dravyaM' 'dravyam', guNeSu 'guNaH' 'guNaH', utkSepaNAdiSu 'karma' 'karma' iti pratyayA bhavanti, tad dravyatvaM guNatvaM karmatvam AdizabdAt pRthivItvaM ghaTatvaM gotvamityAdi / / 93 / / 1. saGkucitaM vastu-a. 1 / 2. saGkucitaM taM vastu a. 1 / Page #62 -------------------------------------------------------------------------- ________________ saptapadArthI upAdhirUpaM kimucyate ityAzaGyAha upAdhirUpaM pAcakatvAdi' / / 94 / / pacatIti pAcakastasya bhAvastattvam / yato hi pAcakeSu sarveSu pAcako'yaM pAcako'yamiti anuvRttipratyayo bhavatIti pAcakatvaM sAmAnyaM bhavati, pAcako'pi pacanakriyAparityAgAdapAcaka iti pratIyate, yataH sa pAcakaH paThanakriyAkaraNAtpAThako'pi, lekhanakriyAkaraNAt lekhaka iti / tasmAt pAcakatvaM sAmAnyam, anuvRttipratyayahetutvAt; saMbAdhakatvAccopAdhirUpaM kalpyate "mukhyArthabAdhe upAdhiH' iti vacanAt / / 94 / / vizeSANAM tvanantA bhedAH prAguktA eva / samavAyasya bhedo nAsti tasyaikyAt / atha caturNAmapyabhAvAnAM prabhedAn vakti prAgabhAvAdayaH pratiyogibhedAdanantA eva / / 95 / / prAk pUrvamabhAvo yathA cakracA(ca)TitAyAM mRdi ghaTaprAgabhAvaH / AdizabdAt pradhvaMsAbhAvAdayasteSAM pratiyogI virodhI; yathA ghaTAbhAvAderghaTAdiH / tasya bhedAdAnantyAt pratyekaM catvAro'pyabhAvA anantA eva / yasyA'bhAvaH kathyate tasya yaH sambandhI pratiyogI yathA ghaTAbhAvasya ghaTa iti / / 95 / / nanu paratvena viprakRSTatvapratyayo bhavati, aparatvena adUratvapratyayo bhavati / te paratvAparatve ukte paraM 'madhyamo'yaM' iti pratItiheturmadhyamatvaM guNo noktaH kimarthamityAzaGkAmadhaHkaroti ___ madhyamatvaM paratvAparatvAbhAvaH / / 96 / / yatra paratvAparatvayorabhAvo bhavati tatra madhyamatvaM pratIyate paraM sa' tayorabhAvaH, na guNAntaramiti / / 96 / / nanu navaiva dravyANIti na saGgatam, dazamadravyasyAndhakArasya bhAvAt / tathAhi tamo dravyam, rUpAdhikaraNatvAdaJjanavaditi pramANasiddheH-ityAzaGkayAha andhakAro'pi bhAsAmabhAva eva / / 97 / / na punardravyAntaram / yatpunaH pramANamabhANi tadasiddhadoSaduSTamiti na sAdhyasAdhakam / tamazced dravyaM tadA nityamanityaM vA ? na tAvannityam, bhAskarakaraprasarAvasare vinAzadarzanAt / anityaM cet, AkasmikaM paramANuprakrameNotpannaM vA ? na tAvadAdyam, Akasmikasya vastuno'sambhavAt / dvitIyapakSe te paramANavaH sparzavantaH sparzazUnyA vA ? na tAvatsparzazUnyAH, teSAM manovat kAryadravyAnArambhaka 1. tvam || a. 1 a. 2 / 2. bhavati / pAcakatvaM a. 1 / 3. madhyatvam ka. ni. / 1. madhyamaguNa: a. 1. pA Ti / 5. andhakAropyabhAva ka. ni. / 6. asparzavattvAnmanaso dravyA'nArambhakatvaM iti prazastakarabhASye a. 1 pA. Ti. || Page #63 -------------------------------------------------------------------------- ________________ 38 saptapadArthI tvApatteH / nApi sparzavantaH, tatkArye sprshaa'nvlokaat| nanu pratIyate eva zItasparzaH tamasi, pittAkulasya mAndyAdhiSThitasya tApazAntyarthaM vaidyaistamasi saMsthApanopadezAditi cet, tadasAram, kArAgRhAdau prabhUtanirantaradhvAntasadbhAve'pi mahadUSmAnubhAvAt / yo mandasya tamasi sthApanopadezaH sa taijasoSNasparzanivRtyarthaM, tamasazca tejo'bhAvarUpatvAt / kArAgRhAdau tamobhAve USmAnubhAvAduSNasparza taditi cet, na, audaryatejasaH prANavAyunA dIpyamAnasyaiva ttraussnnyaat| tasmAdasparzavadeva tamaH / tatra pramANaM-tamo na sparzavat sparzanAgrAhyatvAdgaganavat / nA'yaM heturasiddhaH, nimIlitanayanasya' sparzanenA'trAndhakAramasti nAsti' veti pratyayAbhAvAt / tatazcA'sparzavatvAnna rUpavattvam / nanu kRSNAkAreNa kutastatpratItiriti cet ? ucyate, sarve cAkSuSAH padArthA AlokasahakRtAH cakSuSA vilokyante; yatra cAloko na bhavati tatra padArthAvalokAbhAve' bhrAntyA kRSNAkArA pratItirbhavati / yathA prakAzepi' vartamAnasya puMso nimIlitanayanayamalasya pralInanayanasya vA cakSuSA padArthA'vabhAsAbhAve sarvaM jagad aJjanAvaliptamivAvabhAsate / tasmAnna tatra rUpamasti / tasmAnna dravyaM kintu sa bhAsAmabhAva eveti sthitam / / 97 / / - nanu ete saptA'pi padArthAH zaktimantaH kAryANi kuryustadrahitA vA ? dvitIyapakSe pRthivIvaddahano'pi dahanakriyAM na kuryAt, dAhakatvarahitatvA'vizeSAt / zaktimantazcet; tarhi sA zaktiraSTamaH padArthaH kiM nAvAdItyAzaGyAha zaktiH svarUpameva / / 98 / / 'zaktiH' dahanAdInAM 'svarUpameva' na punaH pRthak padArtha ityarthaH / nanu dAhakatvasya svAbhAvikatvAGgIkAre maNimantrauSadhInAM sAnnidhye'pi jvalano'GgulyAdi prajvAlayet, svabhAvasyAnyathA kartumazakyatvAt / na caivaM dRzyate / tasmAddAhakatvaM nAma zaktirvastutaH pRthagbhUtA'sti / sA ca maNimantrAdisAnnidhyena pratibadhyate / tatazca dAhakatvaM pAvake iti cet / tadapi phalgu, yato dahanasyedRza eva svabhAvo yattAdRzamaNimantrAdInAmasAnnidhye eva dAhakatvaM, na tatsAnnidhye / yathA lohasya ayaskAntapASANasAnnidhye eva svatantrA kriyA, na punarasAnnidhye, tasya tathAvidhasvabhAvatvAt / nanu zaktyanaGgIkAre gaganendIvaravat na kiJcidvastu kAryaM kuryAt, niHzaktikatvA'vizeSAt iti cet / ucyate, zaktiH zaktimatI tadrahitA vA ? Aye saiva zaktyantaraM vA ? sA cet, AtmAzrayaH; zaktyantaraM cet, spaSTaivAna'vasthA / dvitIyapakSe sA zaktiH svAzraye kiJcidvizeSa karoti vA na [karoti ?] | karotIti ceda, vyAhato'si , bhavanmate niHzaktikasya gaganendIvarAyamAnatvAt / neti cet; pUrvavat zaktyutpattAvapi adAhakatvameva, pAvake vishessaanaadhaanaat| atha pUrva 1. iti AkSepe a. 1. pA. Ti / 2. 'nayanasparzane'trAndhakAra a. 2 / 3 masti veti a. 1 / 1. bhAvabhrA' a. 2 / 5. prakAzo'pi a. 1 / 6. zaktirdravyAdikasva0 ka / zaktirdravyAdisva-ni. / 7. kizcid a. 1 / 8. vyAhito'si a. 1 / 9. zaktyutpattAvadAha a. 1 / Page #64 -------------------------------------------------------------------------- ________________ saptapadArthI mapi dAhakatvamastIti cet; tarhi zaktyAH kiM phalam ? tasmAnna zaktiH svarUpAt pRthagiti / / 98 / / nanu 'daNDI' ityatra pratIterdaNDapuruSayoranyataro viSayaH ubhayaM vA ? na tAvadubhayama, jJAnasya yugapatpadArthadvayAgrAhakasvabhAvatvAt / nA'pyanyataro daNDaviziSTasyaiva puruSasya grahaNopalambhAt / tasmAddaNDapuruSavyatirekiNI 'daNDI' iti militapratItivedyA tadubhayaniSThA ekarUpA viziSTirnAma padArthAntaramastItyAzaGkayAha viziSTistu' vizeSaNavizeSyasambandha' eva / / 19 / / vizeSaNaM 'viziSTiH' sA na padArthAntaraM kintu 'vizeSaNavizeSyasambandhaH' / vizeSyate vijAtIyebhyo bhedenAbhidhIyate'neneti vizeSaNaM daNDaH, vizeSyate yattadvizeSyaM puruSaH, tayoryaH parasparaM sambandhaH saMyogaH sa eva viziSTapratyayasya viSayaH / kvacitsamavAyo'pi yathA 'zuklo'yaM paTaH' iti / / 99 / / nanu sAdRzyaM bhinnapadArtho vaktavyaH sadRzeSvapi vaisadRzyadarzanAd ityAzaGkyAha ___ sAdRzyam upAdhirUpaM sAmAnyam / / 10 / / na jAtirUpaM, jAtirUpatve sArvadikatvaprasaGgAt / / 10 / / nanu laghutvaM guNAntaramasti / tathA ca sati paJcaviMzatirguNA ityAzaGkayAha laghutvaM gurutvAbhAva eva / / 101 / / yatra gurutvaM vahnipavanAdiSu na, tatra laghutvam / tacca gurutvAbhAvarUpameva na guNAntaram / / 101 / / jJAte vastuni jJAtatA padArthAntaramutpadyate ityAzaGyAha jJAtatA' jJAnasambandha eva / / 102 / / jJAte vastuni 'jJAtatA' lakSaNo yo dharmaH pratIyate sa, jJAnena saha yaH sambandhI viSayaviSayibhAvalakSaNaH sa eva, na vastuviSayo dharma iti / / 102 / / evamanyasyApi padArthasya sato'traivAntarbhAvaH / / 103 / / 'evaM' yatkiJcidvastu padArtharUpaM tAvatpratItigocaraM tatsarvamatraivAntarbhUtam / eSveva saptasu padArtheSvantarbhUtamityarthaH / / 103 / / ___ yathA saGkhyAyA eva guNe (yA guNe eva) / / 104 / / 'saGkhyAyAH' guNe eva' antarbhAvo na pRthaka padArthAntaramityarthaH / nanu saGkhyA guNazcet kathaM guNAdiSu 1. vaiziSTyaM tu vize' ka. ni. / 2. SyabhAvaH sambandhaH // ka / 3. 'eva' nAsti ka. ni. / 1. nAstyetat sUtram-ka. ni. / Page #65 -------------------------------------------------------------------------- ________________ saptapadArthI varttate ? "guNavad dravyam" iti vacanAt saGkhyA guNazced dravyeSveva bhavet / satyam, guNAdiSu saGkhyA nAstyeva, tathApi guNAdiSu saGkhyAvyavahAraH saGkhyApratyAsattinibandhanaH / dravyeSveva guNAdayo'pi santi saGkhyApyasti / ataH pratyAsatteH saGkhyA guNAdiSu upacaryate / / 104 / / eteSu ca' madhye nityAnAM kAraNatvameva / / 105 / / eteSAM saptAnAmapi padArthAnAM 'madhye nityAnAM kAraNatvameva' / nityAni vastUni kAraNarUpANyeva bhavanti, na tu svayamutpadyante, nityAnAmutpattirahitatvAt / / 105 / / anityAnAM kAraNatvaM kAryatvaM ca / / 106 / / anityAnAM tantvAdInAM kAraNatvaM paTAdyutpattau nimittatvaM'; kAryatvaM ca svAvayavAnAm / / 106 / / tatra kAraNaM katividhamityAzaGkyAhatatra samavAyikAraNam, asamavAyikAraNaM, nimittakAraNaM ceti trividham / / 107 / / yatra samavetaM kAryamutpadyate tat-'samavAyikAraNam' yathA paTasya tantavaH, samavAyikAraNapratyAsannamavadhRtasAmarthyam 'asamavAyikAraNam' yathA tantUnAM parasparasaMyogaH / 'nimittakAraNam' ca tadubhayavyatiriktaM kuvindavematuryAdikam / evaM bhedA uktAH / / 107 / / / apare bhedAH svayamUhanIyAH / / 108 / / 'apare bhedAH' sUkSmA vastUnAM prakArAH 'svayamUhanIyAH' svayameva jJAtavyA ityarthaH / / 108 / / eteSAM jJAnena kiM sAdhyamityAzaGya prayojanamAha eteSAM tattvajJAnaM niHzreyasahetuH / / 109 / / 'eteSAM' pUrvoktAnAM padArthAnAM 'tattvajJAnaM,' yathA'vasthitasvarUpAvagamo 'niHzreyasahetuH'-mokSakAraNamityarthaH / ata eteSAM prarUpaNaM saprayojakam / / 109 / / tattvajJAnamityuktam, tattvaM kiM nAmetyAzaGkyAha tattvamanAropitarUpam / / 110 / / atasmiMstadadhyavasAya AropastadrahitaM yadvastunaH svarUpaM tat 'tattvam' / / 110 / / tasya jJAnaM kimucyate ? ityAzaGkyAha1. 'ca' nAsti ka. ni. / 2. atra nimittatvamiti padaM na kAraNavizeSaparam, kintu kAraNasAmAnyaparamiti bodhyamsaMpAdakaH / 3. tacca-ka / 4. trividhaM kAraNam ni. / 5. atra a. 2 pustake pATho na spaSTaH / 6. sUtramidaM a. 1, a 2 pratyo sti / 7. niHzreyase ka. / 8. 'ropitam ni. / Page #66 -------------------------------------------------------------------------- ________________ saptapadArthI tasya jJAnamanubhavaH / / 111 / / 'tasya' tattvasya 'jJAnam' anubhavaH smRtivyatirikto bodhaH / / 111 / / sa ca caturvidho bhavatItyAha sa ca zravaNa-manana-nididhyAsana-sAkSAtkAralakSaNazcaturvidhaH / / 112 / / 'zravaNam' AkarNanaM vastUnAM zAstrebhyaH svarUpAkarNanam / 'mananam' yuktibhirvicAraNam / 'nididhyAsanam' dhyAnam / sAkSAtkAraH' pratyakSAvalokanamiti anubhavaH caturdhA syAditi / / 112 / / niHzreyasaM tatkimityAhaniHzreyasaM punastattvajJAnotpAyamithyAjJAnakAraNapradhvaMsasamAnAdhi krnnttkaarysmstduHkhaabhaavH||113|| tattvajJAnena samyagavabodhena utpAdyo yo'sau mithyAjJAnakAraNAnAM pradhvaMsaH tena saha samAnAdhikaraNaH-ekaniSThaH tatkAryANAM mithyAjJAnakAryANAM samastAnAM duHkhAnAM yo'bhAvastat 'niHzreyasam' / etAvatA kramo'yamupadiSTaH / etasmAcchAstrAtpadArthAnAM tattvajJAnam / tasmAd mithyAjJAnakAraNAni saMzayaviparyayAdIni pralIyante tatazca mithyAjJAnakAryANAM samastAnAM duHkhAnAmabhAvo bhavati / tacca niHzreyasam / atastattvajJAnaM niHzreyasaheturiti / abhAvo niHzreyasamityukte ghaTAbhAvAdAvativyAptiH syAttannirAsAya duHkhAbhAvaH' iti / tathokte rAjAdInAM pratikUlaM duHkhaM nAsti, so'pi duHkhAbhAvo niHzreyasaM syAt, ata uktaM 'samaste'ti / samastaduHkhAbhAvo niHzreyasamityukte ghaTAdau duHkhAtyantAbhAvo'sti / tatrAtivyAptiH syAt / tannirAsArthaM 'mithyAjJAnakAraNapradhvaMsasamAnAdhikaraNa' padam / ghaTAdau mithyAjJAnakAraNAnAM pradhvaMso jAto nAsti / tathokte asambhavi lakSaNaM mithyAjJAnakAraNAnAM pradhvaMse sati samastaduHkhAbhAvasyAsambandhitvAd asambhavAt / tannirAsAya 'tatkArye'ti / mithyAjJAnakAraNe pradhvaMse mithyAjJAnakAryANi samastAni duHkhAnyapi pralIyante iti susambhavaH / tathokte pralayAvasthAyAmAtmasu vyabhicAraH syAt tatrezvarecchayA sarve'pyAtmAnaH zarIrAdiduHkharahitAH svarUpeNAvatiSThante / tannirAsAya 'tattvajJAnotpAdye' ti / saMhArAvasthAyAmIzvarecchotpAdyo bhavati, na tu tattvajJAnotpAdya iti / 'samAnAdhikaraNa' padaM bauddhAbhimatamokSanirAsArtham / teSAM hi mate'nyasya tattvajJAnamanyasya mithyAjJAnakAraNadhvaMso'nyasya samastaduHkhAbhAvaH / tanmatamapAkartuM samAnAdhikaraNamiti / / 113 / / atha samastaM duHkhaM katiprakAramityAzaGkayAha 1. pradhvaMsena saha sadRzAzrayaH a. 1. pA. Ti / 2. pyAtmanaH a. 1 / Page #67 -------------------------------------------------------------------------- ________________ saptapadArthI duHkhaM tu zarIraM SaDindriyANi SaDviSayAH SaDbuddhayaH sukhaM duHkhaM cetyekaviMzatiprakAram / / 114 / / 'zarIram' bhogAyatanam / 'cakSuH-zrotra-rasana-sparzana-ghrANa-manolakSaNAni SaDindriyANi' / zubhe rUpe punaH punardidRkSA, azubhe punaH sarvatra jugupsA 1, zubhe rase laulyam 2, zubhe gandhe jighRkSA 3, zubhe zabde zuzrUSA 4, paTTakUlalalanAGganAdimRduSu vastuSu sparzanavAJchA 5, manasA sukhAbhilASaH 6 ityete SaDviSayAH' / SaDbhirindriyairutpAdyA yAstAH 'SaD buddhayaH' iti ekonaviMzatiprakArAH / anukUlatayA vedyaM vaiSayikAdikaM 'sukham' / pratikUlatayA vedyaM gadAdhutpAdyaM 'duHkham' ityekaviMzatiprakArakamapi duHkhaM vivakSitam / atra zarIraM duHkhAyatanatvAdduHkham / SaDindriyANi, SaviSayAH, SaDbuddhayazca duHkhahetutvAt duHkham / duHkhaM tu mukhyata eva pIDAsaMtApAtmakam / sukhaM tu duHkhAnuSaGgAt duHkhamiti / / 114 / / iyatA granthena prAyo bhedA evAbhihitAH / / atha lakSaNAbhidhitsurAdau saMgatimAha idAnI lakSaNAdhInatvAttattvajJAnasya lakSaNamevocyate / / 115 / / samprati 'lakSaNameva' asAdhAraNadharma eva sarveSAM padArthAnAmuddiSTakrameNa pratipAdyate / lakSaNapratipAdane ko heturityAzaGkhya kAraNamAha-'tattvajJAnasya' samyagvastuparicchedasya 'lakSaNAdhInatvAt' vastusvarUpaM lakSaNena paricchidyate noddezamAtreNeti / tena sarveSAM padArthAnAM saGkalitAnyeva tAni kthynte| ekavacanaM sUtre jAtyapekSAyAM yathA niSpanno vrIhiH / athavA pratipadArthamekamekaM lakSaNamabhidhAsyate prAyo na sarvANIti sUtrArthaH / / 115 / / nanu lakSaNasya lakSaNena tattvaM jJAyate, anyathaiva vA ? anyathaiva ceta; tadvadapareSAmapi tattvaM jJAsyate, kiM lakSaNaprayogeNa ? lakSaNeneti cet; tatkimityAzaGkaya lakSaNasya lakSaNamAha kevalavyatirekI hetuvizeSo lakSaNam / / 116 / / lakSyavyatirikte vastuni yo niyataM na varttate, lakSye ca vyApya varteta sa dharmo 'lakSaNam' / hetuvizeSo lakSaNamityukte kevalAnvayI heturapi lakSaNaM syAt / tannivRttyarthaM 'vyatirekI ti / tathokte'nvayavyatirekiNi vyabhicArastannivRttyarthaM 'kevale'ti / / 116 / / / / __nanu yo hetuH sa paJcAvayavena vAkyena pratipAdyate / parasya tallakSaNaM hetuvizeSa ityuktam / tatkathaM paJcAvayavena vAkyena' pratipAdyata ityAzaGkya prayogavidhimAha1. tadviSayAH ka. / 2. atra mitabhASiNIkAreNa prakaraNasamAptiM spaSTatayA darzayituM pRthaka zloka eva racitaH / mUle prakaraNasamAptyarthaM na kiJcidasti / 'ka' pustake 'ityuddezaprakaraNam' ityapi yaddarzitaM tat pratyornAsti / 3. lakSaNena cet a. 1 / 4. vayavena vA. pratipadyate a. 2 / Page #68 -------------------------------------------------------------------------- ________________ saptapadArthI 43 prayogastu lakSaNamitarebhyo bhidyate kevalavyatirekihetuvizeSavacanatvAt / yaditarebhyo na bhidyate tatkevalavyatirekihetuvizeSavacanamapi na bhavati yathA dhUmavattvam / na ca tatheda kevalavyatirekihetuvizeSavacanaM na bhavati / tasmAditarebhyo na bhidyate iti na, kintu bhidyata eva / / 117 / / / ___ 'lakSaNaM' pakSaH / 'itarebhyaH' lakSaNavyatiriktebhyo 'bhidyate' bhedaM prApnoti bhinnaM bhavatIti sAdhyo dharmaH / lakSaNavyatiriktAzca sarve vipakSA iti sapakSo nAsti / lakSaNavyatiriktA ye kevalAnvayi anvayavyatirekihetavo ye vA'nye'pi padArthAste itarebhyo lakSaNavyatiriktebhyo na bhidyanta iti na, kintu lakSaNavyatiriktA eva bhavanti / 'dhUmavattvaM' hi anvayavyatireki / zeSaM spaSTam / / 117 / / evaM sarvatrApi lakSaNe prayogo draSTavyaH / / 118 / / / 'evam' anayA paddhatyA sarvasmin 'lakSaNe' paJcAvayavaM vAkyaM prayoktavyam / katham ? yallakSyaM bhavati sa pakSaH kriyate yacca lakSaNaM sa heturdIyate, lakSyavyatiriktazca vyatirekavyAptipUrvako dRSTAnta ucyate / yathA 'dravyamitarebhyo bhidyate guNavattvAt', yaditarebhyo na bhidyate tad guNavadapi na, yathA guNaH, na ca tathedaM guNavanna bhavati; tasmAditarebhyo na bhidyate iti na, kintu bhidyata eva / tathA guNa itarebhyo bhidyate dravyakarmAdibhyo bhinno bhavitumarhati jAtimattve'calanAtmakatve sati samavAyakAraNarahitatvAt / yannaivaM na tadevaM yathA dravyam / upanayanigamane pUrvavat / tathA karma itarebhyo bhidyate AdyasaMyogavibhAgAsamavAyikAraNatvAdityAdiprakAreNa yAvanti lakSaNAni santi tAni hetavaH kriyante / 'itarebhyo bhidyate' ityeva sAdhyate, lakSyANi sarvANyapi pakSIkriyante / iti sarveSu lakSaNeSu draSTavyam / / 118 / / ___atha yenaiva krameNoddezaH kRtastenaiva krameNa lakSaNAni vaktavyAni / tena pUrva pratipAditasya padArthasya lakSaNaM vaktavyamityAzaGkayAha tatra padArthalakSaNaM kRtameva / / 119 / / tatra sarveSAM lakSaNAvasare padArthalakSaNaM vaktavyam, paraM tat 'pramitiviSayaH' ityanena kRtameveti na punarucyate / / 119 / / atha prathamapadArthasya dravyasya lakSaNamAha dravyaM dravyatvasAmAnyayogi / / 120 / / sarveSu pRthivyAdiSu 'dravyaM dravyam' ityanuvRttipratyayahetubhUtaM dravyatvaM sAmAnyam, tena saha sambandhaH samavAyalakSaNo yogo vidyate yasya tat 'dravyatvasAmAnyayogi' ityekaM lakSaNam / / 120 / / 1. vizeSatvAt ka. / 2. vizeSo'pi ka. / 2. m / tathA cedaM ka. ni. / 4. 'idaM' lakSaNalakSaNaM 'tathA' dhUmavattvavat kevalavyatirekihetuvizeSavacanaM na bhavatIti na a. 1 pA. Ti. / 5. vizeSo na bhavatIti na ka. / 6. sarvatra ladeg-ka. ni. / 7. padArthasAmAnyalakSaNaM ka. ni. / Page #69 -------------------------------------------------------------------------- ________________ 44 saptapadArthI nanu dravyatvaM tadA jJAyate yadi kenacidasAdhAraNadharmeNa dravyamitarebhyo bhinnamavagataM syAt tenAnena lakSaNena dravyasya na tattvajJAnaM sphuTaM syAdityAzakya lakSaNAntare dve Aha guNavatsamavAyikAraNaM ceti / / 121 / / guNAH samavetA vidyante yasmiMstat 'guNavat' / caturviMzatiguNamadhye yatrA'nyataraH ko'pi guNo bhavati tad dravyam / nanu "utpannaM dravyaM kSaNamaguNaM tiSThet" iti siddhAntavAkyam / kSaNamaguNe dravye guNavattvasyAvarttanAdavyApakaM lakSaNametad iti cet, naivam, guNavaditi padasyAyamartho guNavattvAtyantAbhAvAbhAvo guNavattvaM, taccAstyeva bhaviSyato guNasya tatra sattvAditi / dvitIyaM lakSaNam-yatra samavetaM kAryamutpadyate tat 'samavAyikAraNam' / abhAvavarjAnAM sarveSAM kAryANAM dravyasamavetatvenaivotpAdyatvAttadeva samavAyikAraNaM syAditi tRtIyaM lakSaNam / 'ca' zabdo'tra pUrvalakSaNAd bhinnatvasUcanArthaH / 'iti' zabdo dravyalakSaNasamAptyarthaH / / 121 / / guNalakSaNamAha guNatvajAtiyogI guNaH / / 122 / / 'guNaH' jAtisAmAnye eko'rthaH / zeSaM pUrvavat / / 122 / / * sphuTapratItijanakaM lakSaNAntaramAha jAtimattve'calanAtmakatve sati samavAyikAraNarahitazceti / / 123 / / 'jAtimattve sati' ityuktena sattArahitAnAM sAmAnyavizeSasamavAyA'bhAvAnAM vyudAsaH / 'acalanAtmakatve sati' ityanena karmaNAM nirAsaH / 'samavAyikAraNarahitaH' ityanena dravyasya / 'ca' iti zabda: pUrvavat / / 123 / / karma karmatvajAtiyogi, AdhasaMyogavibhAgAsamavAyikAraNaM ceti / / 124 / / saMyogavibhAgau dvividhAyuktau / tayoryAvAdyau karmajasaMyogavibhAgau tayoryadasamavAyikAraNaM tat 'karma' / 'kAraNaM karma' ityukte vyabhicAro dravyAdau, tannirAsArtham 'asamavAyikAraNam' iti / dravyasAmAnyavizeSasamavAyA'bhAvAkhyAH paJca padArthA asamavAyikAraNaM na syuriti tannirAsaH / tathokte paramANurUpaM vyaNukarUpasyAsamavAyikAraNaM syAditi prasaktiH, tannirAsAya 'saMyogavibhAgA'samavAyikAraNam' iti / tathApi saMyogajasaMyogavibhAgajavibhAgayorasamavAyikAraNaM saMyogavibhAgau bhavataH, tatrAtivyAptiH, tadvyavacchedArtham 'Adya' iti / / 124 / / . 1. tRtIyalakSaNaM a. 1 / 2. guNastu guNatvajAtiyogI ka. ni. / 3. vibhAgayorasamavAyi ka. ni. / Page #70 -------------------------------------------------------------------------- ________________ saptapadArthI sAmAnyaM nityamekamanekasamavetam / / 125 / / 'samavetam' ityanena samavAyAbhAvanityadravyANAmasamavetAnAM vyudAsaH / 'anekasamavetam' ityuktena vizeSANAM karmaNAM rUpAdInAM guNAnAM ca, teSAmekamAtrasamavetatvAt / 'nityam' ityanena kAryadravyasaMyogavibhAgadvitvadvipRthaktvAdInAM nirAsaH / aneke santo vizeSA apyanekasamavetAH syuriti tatrAtiprasaktiH, tannirAsAya ekamiti / kecit-svarUpaparamevaitatpadaM vyavacchedyAbhAve'pi rAbhasyAt prayuktamityAhuH / / 125 / / vizeSastu sAmAnyarahita ekadravyavRttiH / / 126 / / ekaikasminneva dravye eva samavAyalakSaNA vRttiryasya sa 'ekadravyavRttiH' / 'sAmAnyarahitaH' ityanena dravyaguNakarmaNAM vyudAsaH teSAM sAmAnyavattvAt / 'dravyavRttiH' ityanena samavAyA'bhAvayorvyavacchedaH, tayorasamavetatvAt / 'ekadravyavRttiH' ityanena sAmAnyasyApi vyavacchedaH, sAmAnyasya dravya-guNakarmavRttitvena dravyamAtravRttyaniyamAt, dravyatvasya ca bahudravyavRttitvAditi / / 126 / / nityaH' sambandhaH samavAyaH / / 127 / / sambandhau dvAveva staH saMyogaH samavAyo vA / 'sambandhaH' ityanenA'pareSAM sarveSAM nirAsaH / 'nitya'padena saMyogasya / / 127 / / pratiyogijJAnAdhInajJAno'bhAvaH / / 128 / / 'pratiyogI' virodhI yathA ghaTAbhAvasya ghaTaH, tasya jJAnaM paricchedaH, tadadhInaM tadAyattaM jJAnaM yasya sa 'pratiyogijJAnAdhInajJAnaH' / pratiyogI yadi pUrvaM jJAtaH syAttadaiva tadabhAvo jJAyate nA'nyatheti bhAvaH / / 128 / / evaM saptAnAM lakSaNamAkhyAya yenaiva krameNaiteSAM bhedA uktAstena krameNaiva lakSaNAnyapyAha pRthivItvasAmAnyavatI' gandhavatI pRthivI / / 129 / / loSTeSTikAmRdAdiSu 'pRthivI' 'pRthivI' ityanuvRttipratyayahetubhUtaM pRthivItvaM sAmAnyam / tadvatI 'pRthivI' ityekaM lakSaNam / anayA paddhatyA sarvatrAgre vyAkhyA svasvasAmAnyaprayoge karttavyA / gandho ghrANendriyagrAhyo guNo vidyate yasyAH sA 'gandhavatI' / gandhasya pRthivIM vyApya vartanAt tAM parityajyAnyatra kvApyavarttanAt / / 129 / / aptvajAtimatyaH zItasparzA ApaH / / 130 / / ekaM lakSaNaM svasvasAmAnyaprayogeNAtrAkAri / dvitIyaM tadapareNAsAdhAraNadharmakathanena / zItaH 1. vetaM ca ni. / 2. rAbhasAt a. 2 / 3. ekavyakti ka. ni. / 4. nityasa ni. / 5. 'nyavatI pRthivI ka. 'nyavatI gandhavatI ca pR ni. / 6. zItasparzavatya A ka. ni. / Page #71 -------------------------------------------------------------------------- ________________ 46 zItalaH svAbhAvikaH sparzo yAsAM tAH 'zItasparzA' / zItasparzasyAnyatra kApyavarttanAdanyeSAM nirAsaH / / 130 / / tejastvajAtiyogi uSNasparza tejaH' / / 131 / / uSNasparzasyAnyatra kvApyavarttanAdanyebhyo vyAvRttiH / zeSaM spaSTam / / 131 / / saptapadArthI vAyutvajAtiyogI arUpaH 2 sparzavAn vAyuH / / 132 / / AdyaM kaNThyam / arUpo vAyurityukte gaganAdau vyabhicArastannirAsAya 'sparzavAn' iti / sparzavAn vAyurityukte pRthivyaptejassvativyAptistannivRttyai 'arUpaH' iti / / 132 / / zabdaguNamAkAzam / / 133 / / zabdo guNo yasmiMstat 'zabdaguNam' / zabdazcAkAzasattve liGgam / katham ? zabdaH kacidAzrito guNatvAd rUpavat / nA'yaM heturasiddhaH, guNatvasya purApi sAdhitatvAt / nA'yaM sAmAnyaguNaH, ekendriyamAtreNAdhigamyamAnasAmAnyavattvAt / nA'yaM sparzavatAM vizeSaguNaH pratyakSatve sati akAraNaguNapUrvakatvAt, ayAvaddravyabhAvitvAdvA, AzrayAdanyatropalambhAdvA / nApyayamAtmaguNo bAhyendriyagrAhyatvAdAtmAntaragrAhyatvAdvA rUpavat / nA'pyayaM dikkAlamanasAM guNo vizeSaguNatvAt / atha parizeSAdayaM zabdo vizeSaguNo yatra samavetastadAkAzam / / 133 / / AdityaparivarttanotpAdyaparatvAparatvA'samavAyikAraNAdhAraH paratvAparatvA'nadhikaraNaM kAlaH / / 134 / / Adityasya sUryamaNDalasya meruM pradakSiNIkRtya yatparivarttanaM paribhramaNaM tenotpAdye ye paratvA'paratve; yasmin jAte bahUnyAdityaparivarttanAni jAtAni bhavanti tatra piNDe apekSAbuddheH sakAzAtparatvamutpadyate, yasmiMzca tAnyalpAni tatrAparatvam / tasmAd dvayorbhedapratyAyake kAlakRte ye paratvAparatve te AdityaparivarttanotpAdye ucyete / tayoH paratvAparatvayoryat samavAyikAraNaM kAlapiNDasaMyogastasyAdhAraH * sthAnam / paratvAparatvayoranadhikaraNamanAdhAraH / paratvAparatve mUrttadravyeSveva bhavato nAmUrtte / kAlazcAmUrttaH tasmAttayoranadhikaraNam / paratvA'paratvAnadhikaraNaM kAla ityukte'mUrttavyomAdau vyabhicArastadvyavacchedArthaM 'paratvA'paratvA'samavAyikAraNAdhAraH' iti / tathokte dizi vyabhicArastannirAsAya 'AdityaparivartanotyAdya N padam / 'AdityaparivarttanotpAdyaparatvA'paratvAsamavAyikAraNAdhAraH kAlaH' ityukte puruSAdipiNDe'tiprasaktiH, tatrA'pi paratvA'paratvA'samavAyikAraNasya kAlapiNDasaMyogasyobhayaniSTatvenAzritatvAt, tannirAsAya 'paratvAparatvA'nadhikaraNam' iti / sa piNDaH paratvAdhikaraNameva syAditi / / 134 / / 1. sparzavattejaH ka. ni. / 2. arUpasvaH ka. ni. a. 2 / 3. pradakSaNIkRtya a. 1 / 4 AdhArasthAnam a. 1 / Page #72 -------------------------------------------------------------------------- ________________ saptapadArthI AdityasaMyogAnutpAdyaparatvAparatvA'samavAyikAraNAdhAraH paratvA'paratvAnadhikaraNaM dik AdityasaMyoganirapekSe ye dezavibhAgapratyAyake paratvAparatve tayoryadasamavAyikAraNaM dikpiNDasaMyogastasyAdhAraH / zeSaM pUrvavat / / / 135 / / 47 AkAzakAladizAM vAstavaikyAdAkAzatva- kAlatva - diktvalakSaNAni sAmAnyAni na santi, sAmAnyasya bahuniSThatvAt / tenaiteSAM sAmAnyakathanena lakSaNAni noktAni / / 135 / / AtmatvasAmAnyavAn buddhiguNAzraya AtmA / / 136 / / buddhiguNasya jJAnasyAzraya AsthAnayogyo yaH sa 'AtmA' / muktAtmA samucchinnabuddhiguNo yadyapi bhavati paraM pUrvaM saMsArAvasthAyAM buddhiguNasyAzrayaH syAditi nA'vyAptiH / Azraya AtmA ityukte sAmAnyAzrayatvena guNAdAvativyAptiH, tannivRttyai 'guNAzrayaH' iti / tathokte ghaTAdau vyabhicAraH, taducchittyai 'buddhI'ti / Atmasattve ca buddhiH liGgam / katham ? buddhiH kvacidAzritA guNatvAd rUpavat / na ceyaM zarIrAzritA ghaTAdivadbhUtakAryatvAt mRte cA'sambhavAt vizeSaguNatve sati ayAvaddravyabhAvitvAdvA, pradezavRttitvAdvA / nApIndriyAzritA teSAM karaNatvAt / yacca karaNaM tanna caitanyAzrayo yathA kuThAraH / nApi manasAzritA, vizeSaguNatvAt / tasmAd yatreyamAzritA so'hamitipratItigocara Atmeti / / 136 / / manastvajAtiyogi sparzazUnyaM kriyAdhikaraNaM manaH / / 137 / / kriyA karmma gamanAdikaM tasyA'dhikaraNamAdhAraH / 'sparzazUnyam' ityanena pRthivyAdInAM nirAsaH / kriyAdhikaraNapadena vyomAdInAM sarveSAmamUrttAnAM nirAsaH, kriyAyA mUrteSveva bhAvAt / / 137 / / guNabhedAn lakSayati rUpatvajAtimaccakSurmAtragrAhyo guNo rUpam / / 138 / / rUpeSu sitAsitalohitAdirUpeSu 'rUpam' 'rUpam' ityanuvRttipratyayahetubhUtaM rUpatvaM jAtiH, tayA sahitaM yattad 'rUpam' ityekaM lakSaNam / yo guNaH SaTsvapIndriyeSu kevalaM cakSuSaiva gRhyate dRzyate tad rUpam / guNo rUpamityukte dharmmAdharmmAdAvatiprasaktiH / tannivRttyai 'cakSurgrAhyaH' iti / tathokte saGkhyAdAvatiprasaGgaH, tannirAsAya 'mAtre 'ti / saGkhyAdayastu cakSurmAtragrAhyA na bhavanti teSAM sparzanenA'pi gRhyamANatvAt / 'guNa:' iti padaM rUpatvasAmAnyavyavacchedArtham / nanu paramANugataM rUpaM cakSurmAgrAhyo guNo na syAt, tasyAnumeyatvAt / tasmAttatrAvyApakaM lakSaNametaditi cet / na, 'mAtra' zabdasya indriyAntaragrAhyatvanirAsArthatvAnna punaranumeyatvanirAsArtham / paramANugataM rUpamapi yadIndriyeNa gRhyeta tadA cakSuSaiva na sparzanAdinendriyAntareNa / tannAvyApakametaditi / / 138 / Page #73 -------------------------------------------------------------------------- ________________ saptapadArthI rasatvajAtiyogI rasanagrAhyo guNo rasaH / / 139 / / rasanasya jihvendriyasyaiva grAhyo grahaNayogyo yo guNaH sa 'rasaH' / vyAvRttiH prAyaH prAgvat kAryA / atra 'mAtra' zabdA vyabhicArAbhAvAt na prayuktaH, saGkhyAdInAM rsnaa'graahytvaat||139|| gandhatvajAtiyogI prANagrAhyo guNo gandhaH / / 140 / / ghrANagrAhyo gandha ityukte gandhatve sAmAnye'tiprasaktistaducchedAya 'guNaH' iti / / 140 / / sparzatvajAtiyogI sparzanamAtragrAhyo guNaH sparzaH / / 141 / / paJcasvapIndriyeSu kevalena sparzanena yo guNo gRhyate sa 'sparza:' / guNaH sparza ityukte rUpamapi sparzaH syAt / tannirAsAya' 'sparzanagrAhyaH' iti / tathokte saGkhyAdAvativyAptistannirAsAya mAtreti, teSAM cakSuSApi grahaNAt / guNagrahaNaM sparzatvanivRttyartham / / 141 / / saGkhyAtvasAmAnyavatI gaNanA'sAdhAraNaM kAraNaM saGkhyA / / 142 / / kAraNaM dvividhaM sAdhAraNamasAdhAraNaM ca / tatra sAdhAraNaM kAraNaM bahuSu sajAtIyavijAtIyakAryeSu hetubhUtaM yathA sarvAsAM vanaspatijAtInAM pRthivyAdi / asAdhAraNaM punaH pratiniyataviziSTakAryotpAdakaM mukhyatayA yathA yavAGkurotpattau yavabIjam / tatazcaikadvitricatuHpaJcaSaDsaptAdikA gaNanA, tasyA asAdhAraNaM kAraNaM yat sA 'saGkhyA ' / gaNanAkAraNaM puruSAdayo'pi bhavanti tannivRttyarthamasAdhAraNamiti / / 142 / / parimANatvasAmAnyayogi' mAnavyavahArAsAdhAraNaM kAraNaM parimANam / / 143 // aGgulapramANaM vastvetat, hastapramANaM vastrametat, puruSapramANo'yaM daNDaH, yojanapramANo'yaM mArgaH, yojanazatapramANo'yaM dezaH, yojanasahasrapramANo'yaM matsyaH, yojanalakSapramANo'yaM meruH, amitapramANaM vyometyAdiko yena guNena parimANavyavahAro bhavati tatparimANam / / 143 / / pRthaktvajAtiyogi pRthagvyavahArA'sAdhAraNaM kAraNaM pRthaktvam / / 144 / / paTAt ghaTaH pRthaka, ghaTAtpaTa ityAdiko yena guNena vyavahAro vacanolApAdiH syAttatpRthaktvam / nanu pRthaktve guNe pRthaktvatvaM jAtiH sambhavati rUpe rUpatvavaditi cet / na, bhAve bhAvapratyayA'sambhavAt / ato'nuddiSTasyApi tvapratyayasyAtrAdhigamaH / / 144 / / saMyogatvasAmAnyavAn anityaH sambandhaH saMyogaH / / 115 / / svAvayavavyApinoryutasiddhayoddhayordravyayormUrtayormurmUirtayorvA yo'nityaH sambandhaH syAt sa saMyogaH / sambandhapadaM ghaTAdinivRttyartham / anityapadaM samavAyanivRttyartham / / 145 / / 1. sparzagu' a. 1 / 2. a. 1-a. 2 pratyoratrAzuddha eva pAThaH-tanirasyAyai spa-a. 1 / tannirasyAyai spa a. 2 / 3. 'nyavatI saGkhyA gaNa ka. / 4. 'tvajAtiyogi ka. ni. / Page #74 -------------------------------------------------------------------------- ________________ samapadArthI vibhAgatvasAmAnyavAn vibhaktavyavahArA'sAdhAraNaM kAraNaM vibhAgaH / / 146 / / militayoH dvayoH dravyayoH pRthakkaraNAvasare 'vibhaktAvetau' iti yena guNena vyavahAraH syAt sa vibhAgaH / / 146 / / paratvasAmAnyayogi paravyavahArA'sAdhAraNaM kAraNaM paratvam / / 147 / / sthavire puruSe yuvAnamavadhIkRtya valIpalitakArkazyAdisAnnidhyAt 'kAlena viprakRSTo'yam' iti paravyavahAro bhavati / tathA vidUradezasthe vastuni Asannamavadhi kRtvA 'asmAdviprakRSTamidam' iti paravyavahAro bhavati / tayorvyavahArayoryadasAdhAraNaM kAraNaM tat 'paratvam' iti / / 147 / / aparatvasAmAnyayogi aparavyavahArAsAdhAraNaM kAraNamaparatvam / / 148 / / sugamam / nanu paratvatvAparatvatve jAtI sambhavataH na paratvA'paratve, tayorguNatvAt, tatkathaM tathopanyAsa iti cet ? satyam, paraM bhAve bhAvapratyayAsambhavAditi prAguktamevottaram / / 148 / / buddhitvasAmAnyavatI' AtmAzrayaH prakAzo buddhiH / / 149 / / AtmA AzrayaH sthAna' yasya sa 'AtmAzrayaH' / ajJAnAndhakAratiraskArakArakaH sakalapadArthasArthaprakAzaka: pradIpa iva dedIpyamAno yaH 'prakAzaH' sA 'buddhiH' iti / prakAzo buddhirityakte mArtaNDamaNDalAlokAdau vyabhicAraH tannirAsAya 'AtmAzrayaH' iti / prakAzapadaM sukhAdinivRttyartham ||149 / / sukhatvasAmAnyavanirupAdhyanukUlavecaM sukham / / 150 / / anukUlatvena pramodameduratvenA'nubhUyate manasA saMvedyate yat tat 'anukUlavedyam' / viSayA hyanukUlatvena saMvedyante mohAvaSTabdhamanobhirAtmabhiH / ataste'pi sukhaM syuH / tannivRttyarthamuktaM 'nirupAdhi' iti / viSayAstUpAdhirUpeNa mohAdinaivAnukUlavedyAH syuH paraM tattvajJAne samutpanne vigatamohAdimalaH zuddhasphaTika iva samujvalo nAnAduryonisambhUtaprabhUtaduHkhadAyakAn viSayAn viSasannibhAneva pazyati nAnukUlAn; tasmAdyogajadharmAnugrahAdAtmani yaH paramAhlAdo bhavet tatsukham / / 150 / / duHkhatvasAmAnyavat nirupAdhi pratikUlavecaM duHkham / / 151 / / 'duHkhaM' pratikUlamasamAdhAnarUpaM vedyate yat tat 'prtikuulvedym'| mahAmohamohitamanobhirAtmabhistapazcaraNAdikaM pratikUlaM vedyate atastadapi syAt / tannivRttyarthaM 'nirupAdhi' ityuktam / tattUpAdhirUpeNa mohAdinaiva tathA vedyate na svabhAvAt / / 151 / / 1. 'ktapratyaya ka. ni. / 2. 'mavadhikRtvA a. 1 / 3. na paratve tayo a. 1 / 1. sAmAnyavAn a. 1 / 5 sthAne a. 1 / 6. nanu viSayA a. 2 / / Page #75 -------------------------------------------------------------------------- ________________ saptapadArthI icchAtvasAmAnyavatI arthitvalakSaNA icchA / / 152 / / arthitvamabhilASastadeva lakSaNaM svarUpaM yasyAH sA arthitvlkssnnaa| etAvatA kAma-moha-lobhadambha-kAruNya-vairAgyAdayo'pi icchAbhedA eva / / 152 / / ___ dveSatvajAtimAn prajvalanAtmako dveSaH / / 153 / / yena guNena prajvalitamivAtmAnaM manyate sa 'dveSaH' / akSamA'haMkArAdayo'pyatraivAntarbhUtAH ||153|| prayatnatvasAmAnyavAn prayatnavyavahArA'sAdhAraNaM kAraNaM prayatnaH / / 15 / / 'devayAtrAyai prayatnameSa karoti' ityAdi yadvyavaharaNaM tasyAsAdhAraNaM kAraNaM yatsa 'prayatnaH' / sthairyagAmbhIryaudAryAdayaH prayatnAntarbhUtAH, teSAmapyutsAhAtizayarUpatvAditi / / gurutvajAtimadekavRtti' AdyapatanA'samavAyikAraNaM gurutvam / / 155 / / patanaM karma; ekasminneva vastuni vRttirvartanaM yasya tadekavRtti / patanasya patanakarmaNo'samavAyikAraNaM yat tad 'gurutvam' / patanakarmaNaH trayaM kAraNaM syAt-loSTAdipiNDo yatra samavetaM patanamutpadyate, tatra loSTAdau yad gurutvaM bhAro varttate tadasamavAyikAraNam, loSTAdisamavetAd gurutvAdeva tasyotpadyamAnatvAt, nimittakAraNaM caadhaaraabhaavaadikm| kvacit patanA'samavAyikAraNaM saMyogo'pi syAt yathA kandukakrIDAyAM' hastenAhanyamAnaH kanduko'dha: patati / tasyAdyapatanasya kandukahastasaMyogo'samavAyikAraNam', tannivRttyarthamuktam ekavRttIti, saMyogasya sambandharUpatvenobhyavRttitvAt / anyA vyAvRttiH svadhiyA vidheyA / / 155 / / ____ dravatvajAtimadekavRtti' syandanA'samavAyikAraNaMdravatvam / / 156 / / srotobhUtAnAM prabhUtAnAM payasAM yannimnAbhisarpaNaM tasyApi kAraNatrayaM bhavati-tatra samavAyikAraNaM salilAdIni, asamavAyikAraNaM ca dravIbhAvo'dravasvabhAvAnAM loSTAdInAM syandanAyogAt, setubandhAbhAvAdikaM nimittakAraNam / atastatra syandane saMyogavyatiriktamasamavAyikAraNaM yattad dravatvam / / 156 / / snehatvasAmAnyavAn dravatvazUnyaH saGgrahA'sAdhAraNaM kAraNaM snehaH / / 157 // saGgrahaNaM saGgrahaH piNDIbhavanamityarthaH / na hyekAkinI mRttikA revAdikaM nAnAprakAreNa saGgRhyamANamapi saGgrahaM piNDIbhAvaM prApnoti yAvajjalaprakSepaH kRto na bhavati / tasmiMzca prakSipte piNDI 1. yasya a. 1 / 2. gurutvatvajA' ka. ni. / 3. 'Adya' iti nAsti a. 1, a 2 / 4. kundaka a. 1 a. 2 azuddhametat / 5. dravatvatva ka. ni. / 6. AdyasyandanA'samavAyikaraNaM a. 2, ni. / 7. dravatvatva ka. ni. / 8. prakSiptepi pi. a. 1 / Page #76 -------------------------------------------------------------------------- ________________ saptapadArthI bhAvaH syAt / tena salilaniSTho guNaH snehaH saGgrahasyAsAdhAraNaM kAraNaM bhavati / nanu ghRtenA'pi godhUmacUrNAdeH piNDIbhAvo bhavet na ca tatra sneho'stIti, tasya pArthivatvAdvaizeSikaizca snehasyapAM vizeSaguNatvenaivAGgIkArAt / atastatrA'tivyAptiH / tannirAsArthamAha 'dravatvazUnyaH' iti / ghRtaM hi yadA dravatvazUnyaM tadA na saGgrahaM karoti / yadA taM karoti tadA dravatvavadeva | snehazca dravatvazUnya eva "guNA nirguNAH" iti vacanAditi / / 157 / / saMskAratvasAmAnyavAn' svotpattyavasthApAdako guNaH saMskAraH / / 158 / / svasya saMskArasyotpattyai yA'vasthA tasyAmApAdayati svAzrayaM nayati prApayatIti 'svotpttyvsthaapaadkH'| vegaH kila karmmavati bANAdAvutpadyate / sa cotpannaH svAzrayaM karmmavantameva karoti, yato bANAdAvAdyaM karmma nodanAd bhavati / pazcAnnodanApekSAtkarmaNaH sakAzAdvega utpadyate / tena vegena bANAdAvuttarottarANi karmANi tAvadArabhyante yAvadApatanAt sa vego vinazyati / tasmAdvegaH svotpattyabasthApAdakaH / bhAvanApi apUrvadarzanAderAtmani samAropyate / yathA dAkSiNAtyasyoSTradarzanAt / sA kAlAntare tAdRzavArttA prasaGgAdinodabuddhA satI uSTrAdiviSayAM smRtimutpAdayantI uSTrAdiviSayijJAnavantamevAtmAnamApAdayatIti svotpattyavasthApAdikA / sthitisthApako'pi rUpAdisamakAlaM vastUtpatteranantaraM dvitIyakSaNe ruddhAvasthAsthite kodaNDa - daNDa zAkhAdAvutpadyate / vakrAvasthAvasthite vapucchikA zrRGgAdau ca / tatazca kodaNDAdayo jyAkarSaNAdibhirvakrIkRtA api pratibandhakAbhAve sthitisthApakena guNena punarRjavaH kriyante, zvapucchikAdayazca saralIkRtA api pratibandhakA'bhAve punastena guNena vakrAvasthAyAmevApadyanta iti so'pi svotpattyavasthApAdakaH / kodaNDAdayo'pi svotpattyavasthApAdane hetavo bhavanti iti tatrA'tiprasaktiH / tannirAsArthaM guNa iti / / 158 / / dharmatvasAmAnyavAn sukhA'sAdhAraNaM kAraNaM dharmmA / / 159 / / sukhasyAnukUlavedyasya asAdhAraNamananyasamAnatayA yatkAraNaM' sa 'dharmmaH' / sukhaM ca dharmmasattve liGgam / katham ? 'sukhaM kutazcidasAdhAraNakAraNAdutpannaM kAryatvAt paTavat' / ato yatkiJcittatrASsAdhAraNaM kAraNaM sa dharmaH / 51 I nanu bho nAsti dharmmaH, pratyakSAdipramANairanupalabhyamAnatvAd gaganendIvaravad iti cet / ucyate, hetorAzrayAsiddhatvAnna kiJcidetad / kiJca 'nAsti dharmmaH' ityanena dharmmazabdo niSidhyate tadvAcyo'rtho vA ? na tAvacchabdaH tvayaivocyamAnatvAt / nApyartho'pAkartuM pAryate--dharmma iti padaM kasyacidvAcyasya vAcakam asamastapadatvAt / yAni punaH samastAni padAni tAni kadAcid nirvAcyAnyapi bhavanti yathA 'gaganendIvaram' / paramasamastAni kasyacidvAcakAnyeva / asamastaM ca 'dharmma' iti padam, tasmAt kasyacidvAcakameva -- ityanena vAcyArthasya pramANasiddhatvAt / 1. ghRtAdiSu a. 1 pA. Ti / 2. jAtimAn ka. ni. / 3. saMyoga - vizeSAt bANAdau AdyaM karmma bhavati / pazcAt saMyogavizeSApekSakarmato vega utpadyate, a. 1 pA. Ti. / 4. karaNam a. 1. a. 2. Page #77 -------------------------------------------------------------------------- ________________ 52 nanvasya vAcyamasti, vastusvarUpasya dharmmazabdavAcyatvAGgIkArAt param AtmaguNastvadukto dharmmo niSidhyate iti cet / na, sukhasya manovedyasya vyapoDhumazakyatvAt / dharmmAbhAve utpadyate ? srakcandanavanitAbhya iti cet / tAnyapi kenopanIyante ? prayatneneti cet / tanna, tulyaprayatnayorapi lAbhAlAbhayordRSTatvAt / tathA coktam "dharmmAdharmmavizeSAt tulye yatne'pi puruSayorubhayoH / ekasya vibhavalAbho hAniH pratyakSamaparasya / / " sarveSAM jantUnA sukhaviSaya evA'bhilASaH syAt tathA coktam"sarve'pi sukhAkAGkSAH sarve'pi duHkhabhIravo jIvAH / sarve'pi maraNabhItAH jIvitumicchanti sarve'pi / / " saptapadArthoM tasmAtsarve'pi sukhasAdhakameva prayatnaM kuto na kurvanti, tasyaiveSTatvAt ? paraM yo vihitasukRtaH sugRhItanAmadheyo bhavati sa sukhasAdhakaM prayatnaM kuryAt, tadviparIto duHkhasAdhakam / tasmAt sukhasAdhakaprayatnotpAdakaM kiJcidadRSTaM kAraNamabhyupagantavyam / sa ca dharmma eveti tatsiddhiH / / 159 / / adharmatvasAmAnyavAn duHkhA'sAdhAraNaM kAraNamadharmaH / / 160 / / yadanyakAryArthamaGgIkriyate paraM tadavivakSite'pi kArye upayogamAgacchati, tattatra kArye sAdhAraNaM' kAraNam / yacca vivakSitakAryamevAGgIkriyate tattasmin kArye'sAdhAraNaM kAraNam / adharmazca duHkhanimittamevAGgIkriyate / tathA hi-duHkhaM kutazcidasAdhAraNakAraNAdutpannaM, kAryatvAt paTavat / tatra yadasAdhAraNaM kAraNaM so'dharmma iti / / 160 / / zabdatvajAtiyogI" zrotragrAhyo guNaH zabdaH / / 161 / / zrotreNa zravaNendriyeNa samavAyisambandhena grAhyo grahaNayogyo yo guNaH sa 'zabdaH ' / zrotragrAhyaH zabda ityukte zabdatve'tivyAptiH / tannivRttyarthaM guNa iti / / lakSitAH sarve guNAH / / 161 / / karmaNAM lakSaNAnyAha - utkSepaNatvajAtimadUrdhvadezasaMyogakAraNaM karmotkSepaNam / / 162 / / yo yasmin sthAne sthito bhavati tasmAdUrdhvaM dezena saha yena karmmaNA vastunaH saMyogo bhavati tadutkSepaNam / saMyogo guNaH sa ca mUrte vastuni dizi cobhayatra samaveta utpadyate; ata UrdhvadezasaMyogakAraNaM samavAyikAraNatvena dravyamapi syAt / prayatnAdiko guNo'pi nimittakAraNaM syAt / tannivRttyai uvAca karmeti / evamagre'pi karmmazabdavyAvRttiH / / 162 / / 1. prANinAM a. 2 / 2 tasmin vivakSite'pi a. 2 / 3. sAdhAraNaM a. 2 / 4. sAmAnyayogI ka. / Page #78 -------------------------------------------------------------------------- ________________ saptapadArthI apakSepaNatvajAtimadadhodezasaMyogakAraNaM karmApakSepaNam / / 163 / / sugamam / / 163 / / AkuzcanatvajAtimadvakratvApAdakaM kA''kuJcanam / / 164 / / prasAraNatvajAtimahajutvApAdakaM karma prasAraNam / / 165 / / ete'pi sugame navaramatra karmagrahaNaM sthitisthApakasaMskAranivRttyartham / / 164-165 / / gamanatvajAtimadaniyatadezasaMyogakAraNaM karma gamanam / / 166 / / aniyatA'nizcitA UrdhvA'dhastiryagAdivacanairaniyamitA dezAdikapradezAstaiH saha yena karmaNA mUrtasya dravyasya saMyogo bhavati tad 'gamanam' / etAvatA pUrvoktebhyazcaturthyaH karmabhyo yAni gamana-bhramaNasyandana-recana-tiryakpatana-namanonnamana-pravezana-niSkramaNAdIni bhinnAni tAni sarvANyapi gamanAnyeveti / / 166 / / sAmAnyabhedAnAM lakSaNamAha vyApakamAtraM sAmAnyaM param / / 167 / / ekaM vyApakaM, ekaM ca vyApyam / tayormadhye yadadhikavRtti tad vyApakam, yaccAlpavRtti vyApakena sahAvinAbhUtaM tad vyApyam, yathA dhUmAnumAne vahirvyApakaM; dhUmo vyApyama; yato yatra yatra vahnistatra tatra dhUma iti nAsti / aGgArAvasthAyAM vahnisadbhAve vahniH sarvatrApyastyeva tena / vahniradhikavRttitvAd vyApakaM dhUmazcAlpavRttitvAd vyApyam / uktaM ca / "vyApakaM tadatanniSThaM vyApyaM tanniSThameva ca / vyApyaM gamakamAdiSTaM vyApakaM gamyamiSyate / / " tatazcAtra yatsAmAnyapareSu svayaM vyApakameva bhavati na punaH kasyApi sAmAnyAntarasya vyApyaM syAt tat sattAlakSaNaM paraM sAmAnyam / sattA hi dravyatva-guNatva-karmatvAdibhyo'parasAmAnyebhyo'dhikavRttitvAd vyApakarUpaiva bhavati / paraM sAmAnyAntaramaparaM tAdRzaM kimapi nAsti yatsattAto'pyadhikavRtti syAditi sA vyApakamAtraM sAmAnyam / sAmAnyaM paramityukte'pare sAmAnye'tivyAptistannivRttyai vyApakamiti / tathApi parAparasAmAnye vyabhicArastannivRttyai mAtreti padam, mAtrazabdasya vyApyatvanirAsArthatvAt / vyApakamAnaM paramityukte astitvAbhidheyatvajJeyatveSu' vyabhicAraH, tAnyapi sarvebhyo'paradharmebhyo'dhikavRttitvAd vyApakamAtrANyeva bhavanti / tadvyavacchedArthamabhANi sAmAnyamiti / tAni tu sAmAnyaM na bhavanti, sAmAnyasya padArthatrayamAtravRttiniyamAdeteSAM ca saptasvapi vizeSeNa vartanAditi / / 167 / / 1. astitvaM svarUpasattvam a. 1 pA. Ti. / Page #79 -------------------------------------------------------------------------- ________________ 54 saptapadArthI vyApyamAnaM sAmAnyamaparam / / 168 / / yatsAmAnyamanyasAmAnyebhyo'tyantamalpavRttitvAt svayaM vyApyameva, na kvacid vyApakam / atra 'mAtra'zabdasya vyApakatvanirAsArthatvAt / vyApyamAtramaparamityukte vizeSeSvatiprasaktisteSAmapyekaikadravyamAtravRttitvAt sarvadharmebhyo'lpavRttitvena vyApyatvameva, na kvacid vyApakatvam / atastannivRttyarthaM sAmAnyamiti / tattu ghaTatva-dhavatva khadiratva-palAzatva-zuklatva-madhuratvasurabhitvoSNatvAdikam / tasmAdalpavRtti tadAzraye sAmAnyamanyannAsti iti' / / 168 / / vyApyavyApakarUpaM guNatva-dravyatvAdi sAmAnyaM parAparam / / 169 / / yatsAmAnyaM sAmAnyAntarApekSayA vyApyaM vyApakaM ca bhavati, tatkim ? guNatvadravyatvAdi / guNatvaM hi sattAsAmAnyApekSayA vyApyaM bhavati tato'lpavRttitvAt tena saha vA avinAbhUtatvAt / tathAhi yatra yatra guNatvaM tatra tatra sattA ityavinAbhAvo'styeva, yatra yatra sattA tatra tatra guNatvamiti nAsti, dravyAdau vyabhicArAditi / tathA rUpatvasAmAnyApekSayA guNatvaM vyApakaM tato'dhikavRttitvAd vahnimattvavat / tathAhi yatra rUpatvaM tatra guNatvamityavinAbhAvaH / paraM yatra yatra guNatvaM tatra tatra rUpatvamiti nAsti, rasAdau vyabhicArAt / tadevaM vyApyaM vyApakaM cApekSayA guNatvamiti' bhavati / evaM dravyatvaM sattApekSayA vyApyam, pRthivItvApekSayA vyApakam / AdizabdAt pRthivItva-jalatva-bhANDatvavRkSatva-rUpatva'-rasatva-karmatvAdayo jJAtavyA iti / vyApyavyApakarUpaM parAparamityukte samavAyitvAdau vyabhicAraH tasyApyastitvApekSayA vyApyarUpatvAt tato'lpavRttitvAttenAvinAbhUtatvAcca, sattAsAmAnyApekSayA vyApakarUpatvAt tato'dhikavRttitvAt / tasmAttadvyAvRttaye sAmAnyamiti / sAmAnyaM triSveva varttate samavAyitvaM ca paJcAdyapadArthavRtti iti / atra guNatva-dravyatvAdIti udAharaNoddezaH spaSTArthaH / / 169 / / abhAvabhedA~llakSayati anAdiH sAntaH prAgabhAvaH / / 170 / / na vidyate Adirjanma yasya sa 'anAdiH' utpattirahita ityarthaH / saha antena vinAzena varttate iti 'sAntaH' anitya ityarthaH / ya utpadyate na, paraM vinazyati sa 'prAgabhAvaH' yathA ghaTotpatteH prAga mRdi ghaTaprAgabhAvo'nantakAlAdasti tatkAlaviziSTasyotpitsughaTasya tatrAnantakAlAdavartanAt / ghaTotpattikAle ca tadutpAdakasAmagrItaH sa vinshyti| 'anAdi'padaM ghaTAdinivRttyartham / 'sAnta'padaM gaganAdinirAsArtham / / 170 / / 1. aparaM sAmAnyaM a. 1 pA. Ti. / 2. 'iti' nAsti a. 2 / 3. vyApyavyApakobhayarUpaM sAmAnyaM parAparam ka. ni. / 4. 'tvaM, bhadeg a. 2 / 5. rUpatvAsatva a. 1 / 6. svarUpasattA'pekSayA a. 1 pA. Ti. / 7. dravyatvAdIni a. 1 / Page #80 -------------------------------------------------------------------------- ________________ saptapadArthI sAdiranantaH pradhvaMsAbhAvaH / / 171 / / ya utpadyate paraM kadAcinna vinazyati sa 'pradhvaMsAbhAvaH' / yathA protpATitapracaNDadaNDAbhighAtAd ghaTAdiH pradhvaMsyate, tadvinAzarUpa eva daNDAdibhyaH pradhvaMsAbhAva utpadyate paraM kadAcinna kSIyata iti / atra 'sAdi'padaM vyomAdeyA'vRttyartham / 'ananta'padaM ghaTAdezceti / / anAdiranantaH saMsargAbhAvo'tyantAbhAvaH / / 172 / / yasyAdi: utpattirapi na, anto vinAzo'pi na, tAdRzo ya: saMsargasya sambandhasyAbhAvaH so'tyntaabhaavH| Atmani rUpasya vA zazazrRGgasya vA / anAdiratyantAbhAva ityukte prAgabhAve'pi prasaktistavyavacchittyai anantaH; tathokte gaganAdau vyabhicArastanniSedhAya abhAveti / tathokte asambhavo lakSaNasya / katham ? abhAvaH kila pratiyogino bhavati / abhAvasya cAnAdyanantatvAt sarvakAlaM nAstyeva, sarvathAbhAve nAmApi na syAt pratiyoginaH / tathA cAnuccAraprasaGgaH / ato'bhAvasyApyanuccAryatvaM, tasya pratiyogyadhInatvAditi / tannirAsArthaM saMsargAbhAva iti| 'yathA prAgabhAvAdayo vastuniSedhakAstathA'yaM na, kintu vastunordrayoH sattve'pi sambandho niSidhyate / yathA zazazrRGgAtyantAbhAve zazazrRGgayorviyuktayorvidyamAnatve'pi sambandhAbhAvasyocyamAnatvAditi / / 172 / / - tAdAtmyaniSedho'nyonyAbhAvaH / / 173 / / / sa evAtmA svarUpaM yasya sa tadAtmA; tadAtmano bhAvastAdAtmyam aikyamityarthaH / tasya yo niSedhaH so'nyonyAbhAvaH / yathA guNo guNI na / paTo ghaTo na / ghaTaH paTo netyAdi / / 173 / / evaM sarvabhedAn lakSayitvA prabhedAn vivakSurAdau pRthivI nityA cAnityA coktA''sIt; tatkiM nityatvaM kiJcAnityatvamityAzaGkyAha nityatvaM pradhvaMsavirahaH / / 174 / / yasya vastunaH pradhvaMso vinAzo na, tannityam / / 174 / / anityatvaM pradhvaMsavattvam / / 175 / / spaSTam / / 175 / / saiva paramANulakSaNA kAryalakSaNetyuktA''sIt / sa kaH paramANurityAzakya taM lakSayati niravayavaH kriyAvAn paramANuH / / 176 / / na vidyate'vayavo yasya sa 'niravayavaH' / kriyAvAn calanagamanAgamanAdikArI / 'niravayava'padaM kAryadravyanirAsArtham / 'kriyAvAn'padaM viSNupadAdivyavacchedArtham / / 176 / / nanu niravayavastadA jJAyate yadi pUrvaM tAvadavayavo jJAtaH syAd / ataH sa eva lakSya Page #81 -------------------------------------------------------------------------- ________________ saptapadArthI ityAzakya taM lakSayati dravyasamavAyikAraNamavayavaH / / 177 / / ___ yatra samavetaM kAryamutpadyate tatsamavAyikAraNam / dravyasyoktalakSaNasya samavAyikAraNaM yat so'vayavaH; yathA paTasya dravyasya samavAyi kAraNaM bhavanti tantavaH, paTasya tantusamavetatvenotpAdAt / ataste'vayavAH paTasya / vyaNukasya paramANU avayavau dvAbhyAmaNubhyAM vyaNukotpatteH / tryaNukasya vyaNukAnyavayavAH / caturaNukasya tryaNukAnyavayavAH, caturbhistryaNukaistasyotpAdAd / evaM sarvatra / / 177 / / prasaGgAyAtatvAdantyAvayavilakSaNamAha dravyAnArambhakaM kAryadravyamantyAvayavi / / 178 / / antyAvayavi zarIraM ghaTAdi vA, tat dravyAntarasya svasamavetatvena anArambhakamanutpAdakam / yathA bahubhistantubhirmilitvA ekaH paTIyAn paTa utpAdyate evaM na zarIrairbahubhirekaM garIyaH zarIramArabhyate / tasmAt dravyAnArambhakaM kAryadravyaM bhavati sAvayavatvAt / ata: zarIrAdyamantyAvayavi dravyam / antyAvayavItyukte gaganAdAvativyAptiH, kAryadravyamityukte vyaNukAdau vyabhicArastannivRttyai anArambhakapadam / tathokte asambhavi lakSaNaM syAt kAryadravyasyAnArambhakasya kasyApyabhAvAt, zarIrAdInAmapi svasamavetaguNakarmArambhakatvAt / tannivRttyarthaM dravyeti padam / te guNakarmaNAmArambhakAH syuH, paraM na dravyasya / dravyAnArambhakamantyAvayavItyukte sAmAnyAdau vyabhicArastaducchittyai dravyamiti / tathokte manaAdau / tannirAsAya kAryamiti / / 178 / / prAgabhAvavat kAryam / / 179 / / prAgabhAvo vidyate yasya tatprAgabhAvavat / yadvastu pUrvamavidyamAnaM pazcAcca kAraNebhya utpadyate tatkAryamiti bhAvaH / / 179 / / sA zarIrendriyaviSayarUpetyuktamAsIt / atastAni trINi lakSayati bhogAyatanamantyAvayavi zarIram / / 180 / / bhogasya vakSyamANalakSaNasyAyatanaM gRhaM sthAnaM antyaM pAryantikamavayavi antyAvayavi yattat zarIram / antyAvayavi zarIramityukte ghaTAdau vyabhicAraH, ghaTAdInAmapyantyAvayavitvAt / tannivRttyarthaM bhogAyatanamiti / bhogAyatanaM zarIramityukte karacaraNazirogrIvAdayopi bhogasthAnaM syuriti tatrAtiprasaktiH / tannivRttyai antyAvayavIti / / 180 / / bhogAyatanamityuktaM, tarhi bhogastAvanna jJAyate'smAbhirityAzaGkaya taM lakSayati Page #82 -------------------------------------------------------------------------- ________________ samapadArthI svasamavetasukhaduHkhayoranyatarasAkSAtkAro bhogaH / / 181 / / sukhaduHkhayoranyatarat ekaM kimapi sukhaM duHkhaM vA, tasya manasA sAkSAtkAraH 'yadahaM sukhyasmi duHkhaM me mahadetat' ityAdiprakAreNa yadunnIyate sa bhogaH / sAkSAtkAro bhoga ityukte ghaTasAkSAtkAro'pi bhoga: syAt, tannirAsAya' duHkhasAkSAtkAraH / tathokte sukhasAkSAtkAre'vyApakaM lakSaNametatsyAt, tannivRttyarthaM sukheti / sukhaduHkhasAkSAtkAra ityukte sakalajantusamavetasukhaduHkhasAkSAtkArarUpe yogipratyakSe IzvarajJAne cAtivyAptiH, teSAM sarvajJatvAt / tannivRttyarthamabhANi svasamaveteti / IzvarajJAnaM hi parAtmaniSThAnyeva sukhaduHkhAni sAkSAtpazyati na svasamavetAni, tasmin sukhaduHkhayorabhAvAt / yogipratyakSaM ca svAtmaniSThAni pazyad bhogo'ntargatam / parAtmasamavetAnyavagacchanna bhoga iti / svasamavetasukhaduHkhasAkSAtkAra ityukte'sambhavi lakSaNaM syAt, sukhaduHkhayoH parasparaviruddhayorekasminnAtmani yugapatsAkSAtkArA'sambhavAt, taducchedAyAnyatara iti / / 181 / / atha dvitIyaM padaM lakSayati yadavacchinnAtmani bhogastadAyatanam / / 182 / / yenAvacchinno vyAptaH kroDIkRta AtmA tasmin bhogaH sukhaduHkhAnyatarasAkSAtkAralakSaNo'sti tadAyatanam, yata AtmA jagadvyApako'pi zarIrAvacchinnapradeze eva sukhaduHkhAni bhuGkte na sarvatra / / 182 / / zarIraM lakSitam, indriyaM lakSayati "sAkSAtkArajJAnakAraNamindriyam / / 183 / / kAraNamindriyamityukte kuThArAdAvatiprasaktistadvyavacchedArthaM jJAnapadam / tathokte'numAne'tivyAptiH, tannivRttyarthaM sAkSAtkArapadam / etAvatA pratyakSapratItyasAdhAraNaM kAraNaM yattadindriyamiti bhAvaH / / 183 / / viSayaM lakSayati Atmano bhogakAraNaM viSayaH / / 184 / / sugamam / navaraM zarIrendriyAbhyAM vyatiriktamAtmano yadbhogamutpAdayati sa viSayaH / / taijasazcatvAraH prakArA uditAH AcAryaistA~llakSayati' 1. bhogazca a. 1 a. 2 dvayorapi pustakayoH kintu 'ca' atra anarthakaH / 'ka. ni.', pustakayozca nAsti ato'tra na sthApitaH / 2. tannirasyAyai a. 2 / 3. yadavacchinne ka. ni. / 4. sAkSAtkAri ka. ni.| 5. uditAmudizayaistA~llakSayati a. 2 / Page #83 -------------------------------------------------------------------------- ________________ saptapadArthI pArthivamAtrendhanaM tejo bhaumam / / 185 / / pArthivameva kASThatailaghRtAdikamindhanaM dAhyaM yasya tatpArthivamAtrendhanam / tejograhaNaM himAdinivRttyartham, yato himasaMhatirapi pArthivAnyeva' drumapallavAdIni ploSati / mAtragrahaNamaudaryatejaso nirAsArtham / / 185 / / jalamAtrendhanaM tejo divyam / / 186 / / jalaM pAnIyamevendhanaM dAhyamuddIpakaM vA tajjalamAtrendhanam / tacca vidyutsUravaDavAnalAdikaM yajalena prjvlti| atra tejograhaNaM vRkSAdinivRttyarthaM yatastadapi jalenaivoddIpyata iti / / 186 / / pArthivajalendhanaM teja audaryam / / 187 / / pArthivamAhArAdi, jalaM salilaM te dve indhanaM yasya tatpArthivajalendhanam / jATharogniH2 kilAhAranIrAbhyAM vinA cirakAlenAtyantaM prajvalya nirindhano vidhyAto bhavati / AhArAdau ca mandaM mandaM prakSipte mandaM mandamudarasthaH sa prajvalati / atyantapracuratareNAhArAdikena yugapat prakSiptena vidhyApyate yathA kRzaH kRzAnuH paramamahadedhasAM sNttprkssepenn| atra tejo'bhidhAnaM zarIrAdinivRttyarthaM tasyApyAhAranIrAbhyAM poSAt / / 187 / / / nirindhanaM teja Akarajam / / 188 / / * nirna vidyate indhanaM dAhyaM yasya tannirindhanam / tejograhaNaM jvAlAdivyavacchedArthaM nirindhanagrahaNaM ca bhaumAditejaso nirAsArtham / / 188 / / nirindhanasya tejaso lokA'prasiddhatvAnnidarzanamAha tacca suvarNAdi / / 189 / / AkarajaM tejazcAmIkarAdikamavaseyam / AdizabdAd yadagnisaMyogena dravIbhavati na cAtyantaM prabalAnalena dahyamAnamapi manAgapi dahyate tadrajataprabhRtikaM dhAtuvizeSarUpaM vastu vijJeyamiti / tejastvamasya prAguktayuktibhiH sAdhanIyamiti / nanu uSNasparza teja uktam, tattejasaH sAmAnyalakSaNaM suvarNe'vyApakaM tasyAnuSNatvAditi cet| na, tatrApyuSNasparzAGgIkArAt / tasyoSNatve aGgulIyakamaGgulI jvAlayediti cet / na, pradIpAlokAdau vyabhicArAt / yathA bAhyAloko lokAnAM viziSTAdRSTavazAdanudbhUtasparzatvena noSNo'nubhUyate tathA hATakamapyaspaSTasparza prANinAmadRSTavazAdeva tathA pratIyate / tasyauSNyaM yaji sphuTaM syAttadA vihitasukRtAtizayo'pi ko vyapagatadUSaNAni bhUSaNAni paridadhyAt / nanu uSNasparzastatra kutaH pratIyate / 1. pArthivAneva a. 1 / 2. jATharAgniH a. 1 / 3. vAgatadUSaNAni a. 2 / Page #84 -------------------------------------------------------------------------- ________________ saptapadArthI taijasatvAditi brUmaH / nanu tarhi sarvo'pi vastustomastaijasa uSmasparzaH kalpyatAM, paraM prANinAmadRSTavazAnna tathA'nubhUyate ityucyatAmiti cet / na, ekatra pramANaprasiddhatvena kalpanAyAM sarvatra tatparikalpane'tiprasaGgasyAprAmANikatvAditi / / 189 / / athotpattisthitivinAzalakSaNaH kAlastrividha ukta AsIt, tatrAdyAmutpattiM lakSayatisakala kAraNayaugapadyamutpattiH / / 190 / / sakalAni samastAni samavAyyasamavAyinimittalakSaNAni kAraNAni teSAM yaugapadyamekasminsamaye sarveSAM melApakaH tadutpattirucyate / yathA paTasya samavAyikAraNaM tantavaH, asamavAyikAraNaM tantUnAM parasparaM saMyogaH, nimittakAraNaM ca tantuvAyavemAdi, IzvarecchA, bhoginAM dharmmAdharmau ityAdikam / evametAni sarvANyapi kAraNAni sAmastyena yatra militAni syustadA paTotpattiH, evaM ghaTAderapi / / 190 / / 59 yaugapadyamityuktaM tatkimucyate ityAzaGkya tallakSayatianekeSAmekakSaNasambandho yaugapadyam / / 191 / / anekeSAM bahUnAM tantUnAmekasminkSaNe kAlavizeSe yaH sambandhaH parasparaM sAnnidhyaM tadyaugapadyam / athavA ekena kSaNena saha yaH sambandhaH saMyogaH tadyaugapadyam / sambandho yaugapadyamityukte samavAyo'pi tatsyAttannivRttyarthaM kSaNeti / kSarNena saha sambandhaH kSaNasambandhaH sa cAtItAnAgatavArttamAnikAnAM dravyANAM sarveSAmapyasti kSaNasya kAlavizeSatvAt kAlasyAmUrttadravyatvAdamUrttadravyasya ca samastaiH mUrtte saha saMyogitvAt; tadvicchityai eketi / sambandhaH pRthagbhUtairbahubhiH kSaNairasti naikena / tathokte'pi ekasya vastuna ekena kSaNena saha sambandho yaugapadyaM syAt tannivRttyartham anekeSAmiti / / 191 / / kSaNasambandha ityuktaM tena sa kSaNaH kiMlakSaNa ityAzaGkya taM lakSayati vibhAgAnutpAdyavibhAgaprAgabhAvasaMbandhakarmAvacchinnaH kAlaH kSaNaH / / 192 / / vibhAgenA'nutpAdyo vibhAgo vibhAgA'nutpAdyavibhAgaH karmmajavibhAga ityarthaH / tasya prAgabhAva - stena saha sambandho vizeSaNavizeSyabhAvalakSaNaH, karmma ca / tAbhyAmavacchinno vibhAgIkRto yAvAn kAlavizeSaH sa kSaNa ityavayavArthaH / bhAvArthastvayam-uddaNDadaNDAyudhAbhighAtAt ghaTazakaleSu karmotpadyate, karmmaNA vibhAgo bhavati, vibhAgAcca vibhAgaja vibhAgo bhavati / ataH karmma jAtaM bhavati, karmmajo vibhAgo'nutpanno bhavati / tAvAn kAlavizeSaH kSaNa ityucyate / kAlaH kSaNa ityukte yugAdAvativyAptiH / tannirAsArthaM karmmAvacchinna iti / tathokte karmmApi dvitrikSaNe'vasthAyi bhavatIti tatrAtiprasaktiH / tannirAsArthaM vibhAga 1. nimittakAraNaM turIvAyuvemAdi a. 2 / 2. saMbaddha ka. / 3. 'no'vibhAdeg a. 1 / Page #85 -------------------------------------------------------------------------- ________________ saptapadA prAgabhAvasambandheti / tathokte kSaNadvaye'tiprasaktiH vibhAgajavibhAgaprAgabhAvena karmaNA ca saha sambandho bhavati kSaNadvayam, pUrvaM karma, tataH karmajaH, tataH vibhAgajavibhAgaH / tannirAsArthaM vibhAgAnutpAdyeti / / 192 / / tanmAtrAvasthAyi kSaNikam / / 193 / / kSaNamAtrAvasthAyi yadvastu bhavati tatkSaNikam / / 193 / / utpattisthitivinAzalakSaNaH kAlastrividha ukta AsIt / tatrotpattirlakSitA, sthitiM lakSayati sthitivartamAnatvam / / 194 / / sthitilakSaNa: kAlaH ka ucyate ? yadvastUnAM vartamAnatvam / / 194 / / vartamAnatvaM tatkimityAzaGkyAha tacca prAgabhAvapradhvaMsAbhAvarahitasvarUpatvam / / 195 / / prAgabhAvo vastUnAM vinaSTo bhavati, pradhvaMsAbhAvo'nutpanno bhavati, vastUnAM svarUpaM vartate tadvartamAnatvam / / 195 / / vartamAnasvarUpalakSaNAntaramAha svakAryaprAgabhAvasambaddhatvaM' vA / / 196 / / svakArya svasmin samavetaM kAryaM tasya prAgabhAvo'nutpattistena saha sambaddhatvaM tadvarttamAnatvam / athavA vartamAnatvaM taducyate yAvat svasamavetaM kAryaM dravyAntaramanutpAditaM bhavati; yathA tantavaH yAvannotpAdayanti paTama, utpAdite paTe tantUnAM varttamAnatvaM na syAt paTo'yamityevaM vyapadizyamAnatvAt / / 196 / / atha vinAzaM lakSayati vinAzaH pradhvaMsaH / / 197 / / spaSTam / / 197 / / Atmano bhedadvayamuktam / tatra kSetramaM lakSayati ___ zarIrasambandhena jJAnavattvaM kSetrajJatvam / / 198 / / zarIrasambandhamAtreNa yaH AtmA jJAnavAn bhavati, vyApako'pyAtmA yAvat-pradeze zarIraM bhavati tatraiva jJAnavAn syAt nAnyatreti sa kSetrajJa iti / / 198 / / 1. prAkasambaddhasvabhAvarahitasvarUpavattvam ka. ni. / 2. sambandhitvam' ka. ni. / Page #86 -------------------------------------------------------------------------- ________________ saptapadArthI manasaH pratyAtmaniSThatvAdanantatvamuktam / tatpratyAtmaniSThatvaM kiM pratyAtmasaMyogaH samavAyo vA? na tAvat samavAyaH, amUrttadravye dravyAntarasamavAyA'sambhavAt / nApi saMyogaH, AtmanAM vibhutvAt vibhUnAM ca sarvamUrttadravyaiH saha saMyogitvAt, manasazca mUrttatvAt / ataH sarvAtmanAM sarvairmanobhiH saha saMyogitvAt 'idaM manaH asya' iti vyavasthA na syAdityAzaGkyAha __ pratyAtmasamavetadharmAdharmopagRhItatvaM pratyAtmaniSThatvam / / 199 / / AtmAnamAtmAnaM prati yau samavetau dharmAdhamrmI tAbhyAmupagRhItatvam 'idaM mano'syaivAtmanaH' iti pratiniyatIkRtatvaM pratyAtmaniSThatvam / / 199 / / atha rUpANAM sitAdayo bhedAH santIti tallakSaNamAha sitAdInAM saptAnAM sitatvAdikam / / 200 / / sitAdInAM rUpANAM sitatvAdikaM lakSaNaM bhavati / etAvatA sitatva-sAmAnyavat sitaM rUpam, pItatvasAmAnyavat pItaM rUpamityAdi / / 200 / / rasabhedAnAM lakSaNAnyAha madhurAdInAM madhuratvAdikam / / 201 / / vyAkhyA pUrvavat / / 201 // gandhabhedayorlakSaNamAha gandhayoH surabhitvA'suramitve / / 202 / / surabhitvasAmAnyavAn surabhirgandhaH, asurabhitvasAmAnyavAn asurabhirgandhaH / / 202 / / sparzabhedAnAM lakSaNamAha zItAdInAM zItatvAdikam / / 203 / / saGkhyAbhedAnAM lakSaNamAha ekatvAdInAmekatvAdikam / / 204 / / parimANabhedAnAM lakSaNamAha aNutvAdInAmaNutvAdikam / / 205 / / atha saMyogabhedalakSaNamAha 1. sitatvAdikaM lakSaNam ka. ni. / 2. zItAnAM a. 1 / 3. ekatvatvAdikam ka. / 4. aNutvatvAdikam ka. / Page #87 -------------------------------------------------------------------------- ________________ saptapadArthI karmAsamavAyikAraNaH saMyogaH karmajaH / / 206 / / karma asamavAyikAraNaM yasya sa' kA'samavAyikAraNaH, IdRzo yaH saMyogaH sa karmajaH saMyogaH / karmaja ityukte saMyogajasaMyoge'tiprasaktiH tannirAsArthaM kA'samavAyikAraNaH / tathokte vibhAge vege cAtivyAptiH, tannirAsArthaM saMyogaH / / 206 / / saMyogajasaMyogasya lakSaNamAha saMyogA'samavAyikAraNaH saMyogaH saMyogajaH / / 207 / / saMyoga evA'samavAyikAraNaM yasya saH saMyogajasaMyogaH / karmajasaMyogavyudAsArthaM saMyogA'samavAyikAraNa iti / vibhAgAdinirAsArtha' saMyoga iti / / 207 / / vibhAgabhedau lakSayati kAMsamavAyikAraNo vibhAgaH karmajaH / / 208 / / karmaivA'samavAyikAraNaM yasyeti saH / vibhAgajavibhAganirAsArthaM kA'samavAyikAraNa iti / saMyogAdinirAsArthaM vibhAga iti / / 208 / / _ vibhAgA'samavAyikAraNo vibhAgo vibhAgajaH / / 209 / / karmajavibhAganirAsArthaM vibhAgA'samavAyikAraNa iti / vibhAgA'samavAyikAraNo vibhAgaja ityukte vibhAgajazabde'tiprasaktiH / tannirAsArthaM vibhAga iti / / 209 / / paratvA'paratvabhedau lakSayati __ Aditya parivartanotpAdyaM paratvA'paratvaM kAlakRtam / AdityasaMyogA'nutpAdyaM paratvA'paratvaM dikRtam / / 210 / / AdityaparivartanenotpAdyaM vRddhe puruSa paro'yamiti pratyayanimittaM paratvaM kAlakRtam / alpIyasi puruSe aparo'yamiti pratyayanimittamaparatvaM kAlakRtam / AdityasaMyogAnapekSadizA dUrasthe vastuni paro'yamiti-pratyayanimittaM paratvaM dikkRtam / Asanne vastuni aparo'yamiti pratyayanimittamaparatvaM dikkRtam / / 210 / / . ____ buddharbhedasya smRterlakSaNamAha1-2, 'sa' iti a. 1 Adarzapustake bhraSTam / 3. kAraNam a. 1 / 4. 'paTAdIti pAThAntaram' iti a. 1 pustake TippaNam / mitabhASiNyAM saMyogA'samavAyikAraNaH saMyoga ityukte paTAdAvativyAptiH tasyApi tantvAdi saMyogAsamavAyikAraNajanyatvAt, ataH saMyoga iti (ka. pustake mi. bhA pR. 58. paM. 15) iti vyAkhyAdarzanAt kvacijjinavardhanyAmapi sambhavedayaM pAThaH / 5. AdityasaMyogotpAdye paratvAparatve kAlakRte / AdityasaMyogAnutpAdye paratvAparatve dikkRte ka. ni. / 3. 'aparatvaM' iti a. 1 pustake bhraSTam / Page #88 -------------------------------------------------------------------------- ________________ saptapadArthI bhAvanA'sAdhAraNakAraNaM jJAnaM smRtiH / / 211 / / bhAvanA saMskAravizeSaH evA'sAdhAraNaM kAraNaM yasya evaMvidhaM yajjJAnaM sA smRtiH / jJAnaM smRtirityukte pratyabhijJAne'tivyAptiH' syAt, tannirAsArthamasAdhAraNamiti / jJAnapadaM svarUpaparam / / 211 / / anubhavaM lakSayati asmRtirUpaM jJAnamanubhavaH / / 212 / / smRtivyatiriktaM yajjJAnaM sa anubhavaH / / 212 / / anubhavabhedaM pramAmapramAM ca lakSayati tattvAnubhavaH pramA / / 213 / / tattvAnubhavaH samyaganubhavaH / / 213 / / atattvajJAnamapramA / / 214 / / alIkajJAnamaprameti / / 214 / / athApramAbhedAn lakSayati anavadhAraNaM jJAnaM saMzayaH / / 215 / / na vidyate avadhAraNaM nizcayAtmakaM jJAnaM yatra tadanavadhAraNaM jJAnaM yathA sthANurvA puruSo veti / / 215 / / avadhAraNarUpA'tattvajJAnaM viparyayaH / / 216 / / avadhAraNarUpaM nizcayAtmakaM yat atattvajJAnamalIkajJAnaM sa viparyayaH / yathA zuktizakale kaladhautAdhAropaH / / 216 / / atha pramAbhedaM pratyakSapramAM lakSayati ajJAyamAnakaraNajanyastattvAnubhavaH pratyakSapramA / / 217 / / yasya karaNam asAdhAraNaM kAraNaM na jJAyate pratyakSeNa nopalabhyate evaMvidho ya: 'tattvAnubhavaH' sA 'pratyakSaprame'ti / yathA 'ghaTo'yaM' 'paTo'yam' iti jJAnam, tasya sAdhAraNaM kAraNaM cakSurAdIndriyaM tatpratya-kSeNa nopalabhyate, indriyANAmatIndriyatvAt / / 217 / / 1. tattA'vacchinnaM pratyabhijJAnaM yathA sa evAyaM devadattaH a. 1 pA. Ti. / Page #89 -------------------------------------------------------------------------- ________________ 64 saptapadArthI zAyamAnakaraNajanyastattvAnubhavo'numitipramA / / 218 / / __ yasya karaNam asAdhAraNaM kAraNaM jJAyate pratyakSeNopalabhyate sA 'anumitipramA' / yathA dhUmAnumAne vahnayanumitau dhUmo liGgaM pratyakSeNaivopalabhyate / / 218 / / atha prasaGgAyAtaM pramANaM lakSayati sAdhanAzrayayoranyataratve sati pramAyogavyavacchinnaM pramANam / / 219 / / pramayA saha yogaH sambandhaH tena saha vyavacchinnaM vyAptaM sAdhanatvena Azrayatvena vA yat tat pramANam / yathA indriyArthasannikarSAdi: sAdhanatvena pramayA saha vyAptaH / yatrendriyArthasannikarSastatra pramotpattirbhavatyeva iti sAdhanatvena pramAvyAptaH indriyArthasannikarSAdiH pramANam / Azrayatvena IzvaraH pramANam / so'pi pramAyogena saha vyAptaH / yatra Izvarastatra pramAyogo bhavatyeva, IzvarapramAyA nityatvAt / pramANamityukte sAkAGkSatA, tannirAsArthaM vyavacchinnamiti / tathokte vyAptirubhayAzritA bhavati, ataH kena saheti sAkAGkSatA tathaiva, tannirAsArthaM sAdhanAzrayayoranyataratve satIti / sukhAdikaM sAdhanamapi na bhavati, Azrayo'pi na bhavati, indriyArthasannikarSAdaH sAdhanatvAt AtmanazcA-zrayatvAt / / 219 / / sAdhanAzrayayoranyataratve sati pratyakSapramAyogavyavacchinnaM pratyakSapramANam / / 220 / / pratyakSapramAyogena saha vyAptaM pratyakSapramANam / / 220 / / tacca kimityAha tacca IzvaraghrANarasanacakSuHsparzanazrotramanolakSaNam / / 221 / / IzvaraH pratyakSapramayA sAkSAdeva bodhalakSaNayA Azrayatvena vyAptaH / ghrANAdIndriyaM sAdhanatvena vyAptam / yadyapIndriyArthasannikarSa eva pramAvyApto'sti, indriye satyapi suptAvasthAdau pramAyA anutpAdAt, tathApi tasyendriyArthasannikarSasyAzrayabhUtatvAd indriyameva pramANatvenoktam, AzrayA''zrayiNorabhedopacArAt / / 221 / / anumitipramAM lakSayati anumitipramAyogavyavacchinnaM pramANamanumAnam / / 222 / / anumitipramA liGgotpAdyasamyaganubhavastena saha yogaH sambandhaH sAdhyasAdhanabhAvalakSaNaH, tena saha vyavacchinnaM vyAptaM tadanumAnam / / 222 / / 1. 'sAdhanAzrayayoranyataratve sati' iti ka. ni. pustakayornAsti tatra ca pramA'yogavyavacchinnam iti pAThaH / atra ca jinavardhanIsammataH 'pramAyogavyavacchinnam' iti pAThaH / 2. atra dvayorapyAdarzayo 'sAkAMkSa0 tanni0 sAkAM0 tanni0' iti ca saMkSipya likhitaM vartate / 3. 'sAdhanAzrayayoranyataratve sati' iti ka. ni. pustakayo sti / 4. tacca Izvara iti ka. ni. pustakAbhyAM gRhItam / Page #90 -------------------------------------------------------------------------- ________________ saptapadArthI tacca kimityAha tacca vyAptipakSadharmatAviziSTaM lijJAnam / / 223 / / vyAptiH--yatra yatra sAdhanaM tatra tatra sAdhyam, yatra sAdhyaM nAsti tatra sAdhanamapi nAsti iti lakSaNA, pakSadharmatA ca pakSe hetorvyApyavRttitvam, tAbhyAM viziSTaM sahitaM yalliGgasya hetorjJAnaM tadanumAnam / anumAnamityukte sAkAGkSatA, tannirAsArthaM jJAnam / tathokte pakSAdijJAne'tivyAptistannirAsArthaM liGgajJAnamiti / tathokte 'anityaH zabdaH prameyatvAt' ityAdAvativyAptistannirAsArthaM vyAptiviziSTam / atra tu anityatvena prameyatvasya vyAptirnAsti / tathokte 'nityaH zabda: amUrtadravyatvAd' ityAdAvativyAptistannirAsArthaM pakSadharmatAviziSTam; atra tu nityatvena amUrttadravyaM vyAptamasti tathApi pakSe zabde nAsti / / 223|| vyAptiM lakSayativyAptizca vyApakasya vyApyAdhikaraNopAdhyabhAvaviziSTaH sambandhaH / / 224 / / vyApakasya sAdhyasya vyApyAdhikaraNaH sAdhanAdhikaraNaH upAdhyabhAvaviziSTo nirupAdhiko yaH sambandhaH sa vyAptiH / sambandho vyAptirityukte saMyoge'tivyAptistannirAsArthaM vyApyAdhikaraNa iti / sambandhasya dvayaniSThatvAt kasya sambandhasya iti sAkAGkSatA tannirAsArthaM vyApakasyeti / tathokte vaidhI hiMsA adharmasAdhanaM hiMsAtvAt brAhmaNahiMsAvat ityAdi sopAdhikAyAM vyAptAvativyAptistannirAsArtham 'upAdhyabhAvaviziSTam' iti / / 224 / / pakSadharmatAM lakSayati pakSadharmAtA ca' vyApyasya pakSasambandhaH / / 225 / / vyApyasya heto ryaH pakSeNa saha sambandhaH pakSe vyApyavRttitvaM sA pakSadharmAtA / / 225 / / vyApakavyApye lakSayati vyApakaM sAdhyam / vyApyaM sAdhanam / / 226 / / adhikavRttitvAt sAdhyaM vyApakaM bhavati / nyUnavRttitvAt liGgaM heturvyApyaM bhavatIti / / 226 / / upAdhiM lakSayati 1. 'viziSTa ka. ni. / ' 2. vyApyAdhikaraNaH upAdhyabhAvaviziSTaH ka. ni. / 3. 'iti' a. 1. pustake naasti| 4. tu ka. ni. / 5. liGgam ka. ni. / Page #91 -------------------------------------------------------------------------- ________________ 66 upAdhizca sAdhanAvyApakatve sati sAdhyasamavyAptiH / / 227 / / sAdhanena hetunA saha yo dharmaH avyApako bhavati sAdhyena saha samavyAptirbhavati sa upAdhiH / yathA 'vaidhI hiMsA adharmmasAdhanaM hiMsAtvAt brAhmaNahiMsAvat'; atra niSiddhatvamupAdhiH / atra sAdhanaM hiMsAtvaM tat niSiddhatvenAvyAptam / yatra yatra hiMsAtvaM tatra tatra niSiddhatvamiti nAsti, vaidhIhiMsAyAM hiMsAtve satyapi niSiddhatvAbhAvAt / yatra yatra adharmasAdhanatvaM tatra tatra niSiddhatvaM yatra yatra niSiddhatvaM tatra tatra adharmasAdhanatvamiti samavyAptiH / sAdhanAvyApaka upAdhirityukte dhUmAnumAne bhANDAdimattvamupAdhiH syAttannirAsArthaM sAdhyavyApaka iti / sAdhyavyApaka ityukte indhanAdimattvamupAdhiH syAt tadarthaM sAdhanAvyApakaH / yatra yatra dhamavattvaM tatra tatrendhanAdimattvamiti sAdhanavyApakaH tannirAsArthaM sAdhanAvyApaka iti / sAdhanAvyApakaH sAdhyavyApaka upAdhirityukte pakSetaratvamapyupAdhiH syAt tannirAsArthaM sameti / / 227 / / torbhedatrayamadhye AdyaM kevalAnvayinaM lakSayati saptapadArthI pakSavyApakaH sapakSasparzI vipakSazUnyo'bAdhitaviSayo'satpratipakSaH kevalAnvayI / / 228 / / yo hetuH pakSe vyApya varttate sapakSe vyApya ekadeze vA yo varttate vipakSarahitazca pramANAbAdhitazca pratipakSarahitazca kevalAnvayI / yathA adRSTAdIni kasyacitpratyakSANi prameyatvAt karatalAmalakavat, vyAvRttiH svabuddhyA vidheyA / / 228 / / pakSavyApakaH sapakSazUnyo vipakSAd vyAvRtto'bAdhitaviSayo'satpratipakSaH kevalavyatirekI / / 229 / / yo hetuH pakSe vyApya varttate, sapakSarahita eva bhavati vipakSAd vyAvRttazcetyAdilakSaNaH kevalavyatirekI yathA sarvaM kAryaM sarvavitkartRpUrvakaM kAdAcitkatvAt yannaivaM na tadevaM yathA - AkAzAdi / / 229 / / anvayavyatirekiNaM lakSayati pakSavyApakaH sapakSasparzo vipakSAd vyAvRtto'bAdhitaviSayo'satpratipakSo'nvayavyatirekI / / 230 / / yo hetuH pakSe vyApya varttate sapakSe vyApya ekadeze vA yo varttate vipakSAd vyAvRttazcetyAdilakSaNaH so'nvayavyatirekI / yathA parvato'yaM vahnimAn dhUmavattvAt ityAdi / / 230 / / atha pakSaM lakSayati- Page #92 -------------------------------------------------------------------------- ________________ saptapadArthI sandigdhasAdhyatvenopAttatvaM' pakSatvam / / 231 / / sandigdhaM saMzayopapannaM sAdhyaM yasya tat sandigdhasAdhyaM; tasya bhAvastattvam; tena upAttatvaM gRhItatvam / upAttatvaM pakSatvamityukte lakuTAdyupadAnaM pakSaH syAt tannirAsArthaM sAdhyatveneti / sAdhyatvenopAttatvamityukte siddhasAdhane'tivyAptiH tannirAsArthaM sandigdhasAdhyatveneti / / 231 / / nizcitasAdhyajAtIyAdhikaraNatvaM sapakSatvam / / 232 / / nizcitaH pramANapratIta: ubhayavAdipratItaH sAdhyajAtIyaH sAdhyasamAnajAtIyo yo dharmastasyAdhikaraNaM sa sapakSaH / sAdhyAdhikaraNaM sapakSa ityukte pakSe'tivyApti: tannirAsArthaM nizciteti / tathokte asambhavi lakSaNaM, nizcitaM cet sAdhyaM katham, sandigdhasyaiva sAdhyatvAt tannirAsArthaM sAdhyajAtIyeti ||232 / / samyaksAdhyAnadhikaraNatvaM vipakSatvam // 233 // samyaga nizcitaM sAdhyadharmasyAnadhikaraNaM yat sa vipakSaH / sAdhyAnadhikaraNaM vipakSa ityukte pakSe'tivyAptiH tannirAsArthaM samyagiti / / 233 / / svArthamartharUpatvam / / 23 / / .. yat paravacanAnapekSam, arthaM padArthamevAvalokyAnumitijJAnaM tat svArtham / / 234 / / ___ parArtha zabdarUpatvam / / 235 / / zabda: paropadezaH paJcAvayavaM vAkyaM, tadrUpatvaM tatsvabhAvatvaM yat tat parArtham / / 235 / / nanu pramANatrayaM vaktavyaM, pratyakSamanumAnaM zabdazceti; ityAzaGyAhazabdasyApyanumAnaviSayatvenAvinAmAvopajIvakatvena vA'numAnatvam / / 236 / / zabdasyaAgamasya, anumAnatvam anumAne'ntarbhAvaH / kutaH ? anumAnaviSayatvAt / anumAnasya viSaya eva viSayo yasya sa anumAnaviSaya iti madhyamapadalopI samAsaH / etAvatA yatraiva vastuni anumAna pravarttate tatraivAgama iti samAnaviSayatvAt Agamo'numAnAntarbhUtaH / athavA'vinAbhAvopajIvakatvena ca, yathA anumAnamavinAbhAvasya vyApterupajIvakaM bhavati vyAptibalenaivArthaM pratipAdayati tathA''gamo'pi / katham ? yathA 'gAmAnaya zuklAM daNDena' ityatra gRhItasaGketasya puruSasya evaM 1. sAdhyadharmatvena, ka. sAdhyadharmavattvena ni. / atra sampAdakena 'sandigdhasAdhyavattvena iti TIkAkArasammataH pAThaH' iti nirdiSTam / 2. siddhasAdhye a. 1 kintu a. 1 pA TippaNe 'siddhasAdhane iti pAThaH' ityuktvA 'siddhasAdhye' iti pAThasya saMzodhanaM pradarzitam / 3. sAdhyAdhikaraNatvaM ka. ni. / 1. nizcitasAdhyAnadhikaraNatvaM ka. ni. TIkAyAm / atra mUle tu 'nizcitasAdhyAbhAvAdhikaraNatvam' iti ka. ni. / mudritapATho vartate / sa tu mitabhASiNyasaMmataH / 5. sa iti a. 1 pustake nAsti / Page #93 -------------------------------------------------------------------------- ________________ saptapadArthI pravRttirbhavati "yatra yatra gozabdAdiprayogastatra sAranAdimadAdeH padArthasya vAcakatvam, yathA gozabdAdisaGketakarturvacanam / gozabdAdiprayojakaM caitadvacaH, tasmAt sAsnAdimadarthapratipAdakameva' iti avinAbhAvabalenA''gamo'pyanumAne'ntarbhUta eveti / / 236 / / -pratijJAdInavayavAn lakSayati--- tatra vyApakavacanaM pratijJA / / 237 / / tatra teSu paJcasvavayaveSu vyApakavacanam - sAdhyaviziSTapakSavacanaM sA pratijJA, yathA 'anityaH zabdaH' iti / / 237 / / liGgasya pakSadharmatvavacanaM hetuH / / 238 / / liGgasya sAdhanasya yat pakSadharmatvena pakSAzritatvena vacanaM kathanaM sa hetuH / vacanaM heturityukte pratijJAdAvativyAptiH, tannirAsA) liGgasyeti / liGgasya vacanaM heturityukte nityaH zabdaH kRtakatvAd iti zabde'tivyAptiH, tannirAsArthaM pakSadharmatveneti / / 238 / / dRSTAntavacanamudAharaNam / / 239 / / liGgaparAmarzatvavacanamupanayaH / / 240 / / ekavAramabhihitaM punarapi tadevAbhidhIyate tatparAmarzatvam' / vyAptyavasare heturabhihitaH punarnigamanAvasare 'tathA cA'yaM kRtakaH' ityAdivacanamupanayaH / / 240 / / __ liGgasambandhaprayuktanizcitasAdhyatvavacanaM nigamanam / / 241 / / liGgasya hetoH sambandhastena prayuktaM yat nizcitasAdhyatvaM tasya vacanaM nigamanam / vacanaM nigamanamityukte 'Agaccha' gacchetyAdivacane'tivyAptiH, tannirAsAya sAdhyatvavacanam / tathokte pratijJAyAmativyAptistannirAsAya nizcateti / tathokte ko'pi AdAveva 'zabda: anitya eva' iti kathayati tatrAtivyAptistannirAsAya liGgasambandhaprayukteti / liGgasambandhena hetoH pakSe vyApyavRttitvena prayuktaM 'tasmAt kRtakatvAdanitya eva zabdaH' ityAdivacanaM nigamanam / / 241 / / hetvAbhAsalakSaNamAha aGgavaikalyamAbhAsahetutvam / / 242 / / aGgAni pakSadharmatvasapakSasattvAdIni, tairvaikalyaM rahitatvam / yatra paJcasu aGgeSu ekamapi nyUnaM 1. -etaccihnAntargata pAThaH a. 2. pustake lekhakapramAdavazAt patitaH / 2. pakSavacanaM ka. sAdhyavattvena pakSavacanaM ni. / yadyapi pakSavacanaM pratijJA ityeva pAThaH kintu 'vyApakavacanaM pratijJA' iti jinavardhanIsammata iti sa eva svIkRtaH / 3. parAmarzatvavacanamupanaya: ka. ni. / 4. sAdhyavattvavacanaM ka. nizcitasAdhyavattva ni. / 5. nitya eveti a. 2 / 6. mAbhAsatvam ka. ni. / Page #94 -------------------------------------------------------------------------- ________________ saptapadArthI 69 bhavati sa hetvAbhAsa iti / yasya pakSadharmatvaM nAsti sa asiddhaH / yatra sapakSe sattvaM nAsti sa viruddhaH / yatra vipakSAdryAvRttirnAsti sa anaikAntikaH / yatrA'bAdhitaviSayatvaM nAsti sa kAlAtyayApadiSTaH / yatrA'satpratipakSatvaM nAsti sa prakaraNasamaH / / 242 / / hetvAbhAsabhedAn lakSayati pakSadharmatvenAnizcitatvamasiddhatvam / / 243 / / yo hetuH pakSe vyApyavRttitvena nizcito na bhavati sa asiddhaH / yathA anityaH zabdaH cAkSuSatvAdityAdi sarvathA pakSe nAsti / kazcit ' pakSe anizcitaH sandigdho bhavati / / 243 / / pakSavipakSamAtrasparzitvaM viruddhatvam / / 244 / / yo hetuH pakSavipakSamAtraM spRzati sapakSe sarvathA na bhavatyeva sa viruddhaH / pakSe sparzitvaM viruddhatvamityukte zuddhahetAvativyAptistannirAsAya vipakSeti / pakSavipakSasparzI heturityukte anaikAntike'tivyAptistannirAsAya mAtreti / sa tu sapakSe'pi syAditi / / 244 / / anaikAntikAnadhyavasitaprakaraNasamAnAM trayANAmekaM nAma sandigdho hetvAbhAsa iti tallakSaNamAhasAdhyatadabhAvasAdhyatvaM sandigdhatvam / / 245 / / sAdhyaM sAdhayitumiSTamanityatvAdi, tadabhAvaH tadviparItamiti nityatvAdi, tadubhayamapi sAdhyaM yasya sa tathA anaikAntiko yathA-- anityaH zabdaH prameyatvAd ghaTavat / evaM sAdhyaM sAdhayituM yAdRzastAdRzaH sAdhyaviparItaM sAdhayitumapi bhavati, yathA nityaH zabdaH prameyatvAdAkAzavat / anadhyavasito'pi sAdhyaM tadviparItaM sAdhayituM tulya eva bhavati / yathA 'anityaH zabdaH AkAzavizeSaguNatvAt'; evaM nityaH zabdaH AkAzavizeSaguNatvAditi prativaktuM zakyatvAt / prakaraNasamo'pi sAdhyaM tadabhAvaM ca sAdhayituM tulya eva yathA 'anityaH zabdaH pakSasapakSayoranyataratvAt', evaM 'nityaH zabdaH pakSasapakSayoranyataratvAt sapakSavat' iti tulyatvamubhayatrApi / / 245 / / ete trayo'pi sandigdhazabdavAcyA bhavanti, atastrayANAmekaM lakSaNaM militamabhidhAya pRthag lakSaNamAha pakSatrayavRttiranaikAntikaH / / 246 / / pakSe sapakSe vipakSe ca yo heturvartate so'naikAntikaH yathA - anityaH zabdaH prameyatvAditi / / 246 / / 1. aparaM lakSaNamada: a. 1 pA. Ti / 2. atra 'ka' pustake pakSatrayavRttitvamanaikAntikatvam iti lakSaNamAdau dattvA tataH sandigdhatvasya lakSaNaM dattaM kintu mitabhASiNyA api sandigdhatvasyaiva lakSaNamAdau sammataM dRSTavyA cAtra 'ka' pustakasthA mi. bhA. pR. 80 / 'ni.' pustake tu sandigdhatvasya lakSaNaM nAsti / 3. pakSatrayavRttitvamanaikAntikatvam ka. ni. / Page #95 -------------------------------------------------------------------------- ________________ saptapadArthI sAdhyA'sAdhakaH' pakSa eva vartamAno heturanadhyavasitaH / / 247 / / heturanadhyavasita ityukte zuddhahetAvativyAptistannirAsArthaM sAdhyA'sAdhaka iti / tathokte siddhe'tivyAptiH tannirAsArthaM pakSe vartamAna iti / tathokte'naikAntikAdAvativyAptistannirAsArthaM pakSa eveti / pakSe eva vartamAna ityukte kevalavyatirekiNyativyAptiH, tannirAsArthaM sAdhyA'sAdhaka iti / / 247 / / svapakSaparapakSasiddhAvapi trirUpo hetuH prakaraNasamaH / / 248 / / yo hetuH svapakSasiddhau parapakSasiddhau ca trirUpo bhavati pakSadharmatvasapakSasattvavipakSavyAvRttilakSaNaistribhIrUpairyukto bhavati sa prakaraNasamaH / yathA anityaH zabda: pakSasapakSayoranyataratvAt sapakSavad / evaM nityaH zabda: pakSasapakSayoranyataratvAt sapakSavat / / 248 / / kAlAtyayApadiSTaM lakSayati upajIvyapramANanizcitasAdhyaviparItatvaM kAlAtyayApadiSTatvam / / 249 / / upajIvyapramANaM dharmigrAhakapramANama; tena nizcitaM yatsAdhyaM tasmAd viparItatvaM kAlAtyayApadiSTatvam / yathA anuSNo'yamagnirdAhakatvAt himavat / atra upajIvyaM pramANaM dharmiNo vahverlAhakaM pratyakSam, tena nizcitaM yatsAdhyaM vartate uSNatvam, tadviparItatvamanuSNatvaM sAdhayed idamanumAnaM kAlAtyayApadiSTam / / 249 / / tarkasvapnAviti kathitam, tatta| lakSayati aniSTavyApakaprasaJjanaM tarkaH / / 250 / / anvayA'vinAbhAve sAdhyaM vyApakaM sAdhanaM vyApyam / vyatirekA'vinAbhAve' sAdhanAbhAvo vyApakaH sAdhyAbhAvo vyApyaH / dhUmAdyanumAne prayukte prativAdI pakSe sAdhyaM na manyate / ato vAdinA sAdhyAbhAvabalena sAdhanAbhAvo vyApakaH parasyA'niSTo'pi prasajyate balAdAropyate sa tarkaH / yathA yadi vahnimattvaM na syAttarhi dhUmavattvamapi na syAt, yathA jalAzaye / dhUmavattvaM pratyakSeNopalabhyamAnamasti, tadabhAva: parasya aniSTaH vyApakazca, tasya prasaJjanaM tarka iti / prasaJjanaM tarkaH ityukte yadi vahniH syAttarhi bhANDAdimattvamapi syAditi prazithilamUle taLabhAse'tivyAptistannirAsAya 'vyApakaprasaJjanam' iti / tathokte AtmA nityaH dravyatvAd ityatrAnumAne yadi nityaH syAttarhi akRtako bhavedityAdi iSTApattilakSaNe tarkAbhAse'tivyAptistannirAsArthamaniSTeti / tatra tu akRtakatvamiSTameva / aniSTaprasaJjanaM 1. idaM sUtraM 'ka' pustake nAsti / pATho'yaMmitabhASiNIkAreNApyupalabdhaH sa tu likhati "kvacittu anaikAnti kAnadhyavasitayoH pRthaglakSaNaM dRzyate" bhi. bhA. pR. 80 / ka. ni. pustake tu sAdhyAsAdhakatve sati pakSamAtravRttitvamanadhyavasitatvamiti pAThaH / pustake / 2. ka. ni. nAsti / 3. anvayavyAptI a. 1 pA. tti.| 4. vyatirekavyAptau a. 1 pA. Ti / Page #96 -------------------------------------------------------------------------- ________________ saptapadArthI tarka ityukte kAlakUTAdyabhighAtAropaNe'tivyAptistannirAsArthaM vyApaketi / / 250 / / __ prasaJjanamityuktam, tallakSayati tulyatvenAbhAvayoH pratyaMbhAvavacanaM prasaJjanam / / 251 / / __ sthAnAntare baDhyabhAve dhUmAbhAvo dRzyate / parvate yadi vayabhAvaH pratibhAti tarhi dhUmAbhAvo'pi pratibhAyAt' iti vyApyAbhAvavyApakAbhAvayostulyatvena prativAdinaH pratikUlaM sAdhanasyApyabhAvavacanaM tat prasaJjanam; yathA 'yadi vahnimattvaM na syAttarhi dhUmavattvamapi na syAt' iti prasaJjanam / prasaJjanamityukte sApekSatA, tannirAsArthaM vcnmiti| tathokte ghaTapaTau pratibhAsete tatrAtivyAptiH, tannirAsArthamabhAvayoriti / abhAvayorvacanamityukte ghaTapaTAvatra na vartete tatrAtivyAptiH tannirAsAya pratyabhAvavacanam / tatra pratikUlamabhAvavacanaM kimapi nAsti / abhAvayoH pratyabhAvavacanaM prasaJjanaM tarka ityukte yadi ghaTo na syAt tarhi paTo'pi na syAt tatrAtivyAptiH tannirAsArthaM tulyatveneti / nahi ghaTAbhAve paTAbhAva iti tulyatvaniyamo'sti / / 251 / / tarkalakSaNamuktvA svapnalakSaNamAha nidrAduSTAntaHkaraNajaM jJAnaM svapnaH / / 252 / / nidrayA duSTam udbhrAntaM yadantaHkaraNaM manaH, tasmAjjAtaM yajjJAnaM sa svapnaH / jJAnaM svapna ityukte rUpAdijJAnetivyAptiH tannirAsArthaM nidreti / / 252 / / nidrAM lakSayati yogajadharmAnanugRhItasya manaso nirindriyapradezA'vasthAnaM nidrA / / 253 / / yogajadharma vinA yanmanasaH indriyapradezAnapahAya anyatrAvasthAnaM sA nidreti / avasthAnaM nidretyukte IzecchAprayatnajJAnAnAmavasthAnaM tatrAtivyAptiH, tannirAsArthaM pradezeti pradezAvasthAnaM nidrA ityukte gauratvaM zarIrapradeze'vatiSThati tatrAtivyAptiH; tannirAsArthaM nirindriyeti / nirindriyapradezA'vasthAnaM nidretyukte gRhakoNe nikSiptaghaTe'tivyAptiH tannirAsArthaM manasaH / manaso nirindriyapradezA'vasthAnaM nidretyukte yuktAvasthAyAmativyAptiH tannirAsArthaM yogajadharmAnanugRhItasyeti / / 253 / / / ___ pUrvaM savikalpakanirvikalpakayoH pramAyAmapramAyAM cAntarbhAva ityuktaM tatra nirvikalpakaM lakSayati vastusvarUpamAtrAvabhAsakaM nirvikalpakam / / 254 / / yadvastunaH svarUpamAtramavabhAsayati kiJcidatrAsti ityevaMrUpaM tannirvikalpakam / / 254 / / 1. mAtragrahaNaM ka. ni. / Page #97 -------------------------------------------------------------------------- ________________ 72 viziSTagrahaNaM' savikalpakam / / 255 / / vizeSaNavizeSyasahitaM yadvastuno grahaNaM tatsavikalpakaM yathA devadatto daNDIti / / 255 / / atItAvasthAvacchinnaM' vastugrahaNaM pratyabhijJAnam / / 256 / / atItAvasthayA ------ pUrvAvasthayA yadavacchinnaM prAptaM sahitaM yadvastuno grahaNaM tatpratyabhijJAnam, yathA sa evA'yaM devadatta iti / vastugrahaNaM pratyabhijJAnamityukte ghaTo'yamiti jJAne'tivyAptiH, tannirAsArtham atiitaavsthaavcchinneti| tathokte smRtAvativyAptiH, tannirAsArthaM vastugrahaNamiti / / 256 / / hAnaM lakSayati duHkhasAdhanaM jJAnaM hAnam / / 257 / / duHkhAspadaM vastusAdhanamasAdhAraNaM kAraNaM tasya jJAnamavagamaH / idaM vastu duHkhotpAdakamiti jJAnaM hAnam / / 257 / / saptapadArthI sukhasAdhanaM jJAnamupAdAnam // 258 // idaM vastu sukhasAdhanamiti jJAnamupAdAnam / / 258 / / ubhayAsAdhanaM' jJAnamupekSA / / 259 / / 'ubhayorapi sukhaduHkhayoridaM sAdhanaM na bhavati' iti jJAnamupekSA, yathA loSThakhaNDAdau / / 259 / / anAliGgitobhayakoTyanavadhAraNaM jJAnamanadhyavasAyaH / / 260 / / yatra koTidvayaM nAliGgate 'sthANurvA puruSo veti' cet, anavadhAraNaM jJAnaM ca bhavatianizcayAtmakaM jJAnaM ca syAt so'nadhyavasAyaH - 'kiMsaJjJako'yaM vRkSaH' iti / anavadhAraNaM jJAnamanadhyavasAya ityukte saMzayAdAvativyAptiH tannirAsAya anAliGgitobhayakoTIti / tathokte samyagjJAne'tivyAptiH, tannirAsAya anavadhAraNeti / / 260 / / buddherbhedAnAM sarveSAM lakSaNAnyabhidhAya sukhabhedalakSaNamAha prayatnotpAdya 'sAdhanAdhInaM sukhaM sAMsArikam / / 261 / / prayatnena -- udyamena utpAdyAni yAni sAdhanAni srakcandanAGganAsaMyogAdIni tadadhInaM tadAyattaM yat / sAdhanAdhInaM sAMsArikamityukte ghaTAdAvativyAptiH, tannirAsArthaM sukhamiti / sAdhanAdhInaM sukhaM 1. viziSTasya ka. ni. / 2. atItAvacchinnaM ka. ni. / 3-4. sAdhanajJAnaM ka. ni. / 4. ubhayoH a. 1, ghanatvajJAnaM ka. ni. / 6. atra utkaTaikakoTikaH saMzaya UhaH iti UhasyAdhikaM lakSaNaM 'ka' ni. pustakayoH tacca bhi. bhA. kArasyApi na sammataM, sa tu likhati "Uhanam Uha iti vyutpattyaiva tallakSaNaM spaSTamiti matvA anadhyavasAyaM lakSayati anAliGgiteti"mi bhA. pR. 82 ka pustake / 8 dhAraNajJAnaM ka. ni. / 7. prayatnotpAdyaM a. 1 / Page #98 -------------------------------------------------------------------------- ________________ saptapadArthI sAMsArikamityukte svargasukhe'tivyAptiH, tannirAsArthaM prayatnotpAdyeti, svargasukhamicchAmAtrAdeva bhavati, na prayatnAt', yaccintyate tadagrata eva bhavati / / 261 / / icchAmAtrAdhInasAdhanasAdhyaM sukhaM svargastham / / 262 / / 73 icchAmAtrAdhInAni vAJchAmAtreNopajAyamAnAni sAdhanAni stravacandanAGganAsaMyogAdIni tadutpAdyaM yatsvargastham / sAdhanasAdhyaM svargasthamityukte ghaTAdAvativyAptiH, tannirAsArthaM sukhamiti / tathokte sAMsArikasukhe'tivyAptiH tannirAsArthamicchAdhIneti / icchAdhInasAdhanasAdhyaM sukhaM svargastha - mityukte rAjAdisukhe'tivyAptiH tannirAsArthaM mAtreti / rAjAdInAmapi necchAmAtrAdeva sukhasiddhiH kintu icchA'nuvacanam, vacanAjjanaprayatnaH, tasmAtsAdhanamelanaM tataH sukham / svargasukhe tu icchAmAtrAdeva sarvaM sukhasAdhanaM saMyujyate / / 262 / / dravatvaM sAMsiddhikaM naimittikaM cetyuktam / tallakSayati -- sAMsiddhikatvaM tejaHsaMyogAnutpAdyatvam' / / 263 / yat tejaHsaMyogaM vinaiva dravatvaM bhavati jalAdau tatsAMsiddhikam / / 263 / / tejaH saMyogotpAdyatvaM naimittikatvam || 264 // / tejaHsaMyogena--vahnnyAdisambandhenotpAdyaM sarpiHsvarNAdau dravatvaM tannaimittikam / / 264 / / saMskArabhedAn lakSayati karmmajaH saMskAro vegaH / / 265 / / saMskAro vega ityukte bhAvanAdAvativyAptiH, tannirAsArthaM karmmaja iti / karmmaja ityukte saMyogAdAvativyAptiH, tannirAsArthaM saMskAra iti / / 265 / / jJAnajaH saMskAro bhAvanA / / 266 / / jJAnAdanubhavAjjAtaH saMskAro dhAraNAvizeSaH smRterutpAdako bhAvanetyucyate / saMskAro bhAvanetyukte vegAdAvativyAptiH, tannirAsArthaM jJAnaja iti / jJAnaja ityukte sukhAdAvativyAptiH tannirAsArthaM saMskAra iti / / 266 / / RjutvApAdakaH saMskAraH sthitisthApakaH / / 267 / / RjutvaM pUrvAvasthA tatra vastvApAdayatIti RjutvApAdakaH / saMskAra ityukte vegAdAvativyAptiH tannirAsArtham RjutvApAdaka iti / RjutvApAdaka ityukte puruSAdAvativyAptiH puruSo'pi cakrIbhUtaM vastu 1. prayatnatvAt a. 2 / 2. icchAmAtrAdhInaM a. 1 / 3. svargaH ka. / 4. 'sukham' a. 1 pustake bhraSTam idaM padam / 5. 9nutpAdyaM a. 1 / 6. sthityApAdakaH ka. ni. pATho'yaM mitabhASiNIkArasyAsammataH - mi. bhA pR. 83 / Page #99 -------------------------------------------------------------------------- ________________ 74 saptapadArthI saralIkaroti tannirAsArthaM saMskAra iti / / 267 / / saMyogAdayo'vyApakA ityuktaM, tadavyApakatvaM lakSayati avyApakatvaM svAbhAvasAdezyam tadabhAvo vyApakatvam / / 268 / / samAnadezasya bhAvaH sAdezyam / svAbhAvena saha sAdezyaM svAbhAvasAdezyam / yatrAzraye saMyogo varttate tatrAzraye saMyogAbhAvo varttate / Azrayaikadeze saMyogaH, Azrayaikadeze saMyogAbhAvaH iti svasyAbhAvasya ca samAnadezatvam / etAvatA yo guNa Azrayaikadeze bhavati, Azrayaikadeze ca na syAt so'vyApakaH / / 268 / / utkSepaNAdayo vihitaniSiddhodAsInA ityuktaM, tallakSayati vihitatvaM dharmotpAdakatvam / / 269 / / yasminkarmaNi vihite dharma utpadyate tad vihitam / / 269 / / __ adharmotpAdakatvaM niSiddhatvam / / 270 / / yasminkarmaNi kRte'dharmaH pApamutpadyate tanniSiddham / / 270 / / ubhayaviparItatvamudAsInatvam / / 271 / / ubhayAbhyAM vihitaniSiddhAbhyAM yadviparItaM tadudAsInam / yasmin karmaNi kRte na dharma utpadyate nApyadharma ityarthaH / / 271 / / sAmAnyaM dvividhamuktaM, jAtirUpamupAdhirUpaM ca, tallakSayati nirvAdhakaM sAmAnya jAtiH / / 272 / / 'vyakterabhedastulyatvaM saGkaro'thAnavasthitiH / rUpahAnirasambandho jAtibAdhakasaGgrahaH / / ' eteSAM jAtibAdhakAnAM madhye yatra kimapi na syAttajAtirUpaM sAmAnyaM dravyatva-guNatvakarmatvAdi / / 272 / / sabAdhakaM sAmAnyamupAdhiH / / 273 / / vyaktyabhedAdikaM yatra kimapi bAdhakaM bhavati tadupAdhirUpaM yathA AkAzatvAdi / / 273 / / prAguktamandhakAro'pyabhAva iti tallakSayati1. avyApakaM a. 1 / 2. sUtrAMzoyaM dvayorapyAdarzapustakayo sti, ka. ni. pustakayostu asti, anena lakSaNena cAtra bhAvyam / Page #100 -------------------------------------------------------------------------- ________________ saptapadArthI AropitanIlarUpo'bhAvo'ndhakAraH / / 274 / / AropitaM nIlaM rUpaM yasminnabhAve sa AropitanIlarUpaH / abhAvo'ndhakAra ityukte ghaTAbhAve'tivyAptiH, tannirAsArthaM nIlarUpaH / nIlarUpo'ndhakAraH ityukte'sambhavaH / rUpAbhAvAt tannirAsArtham Aropiteti / AropitanIlarUpo'ndhakAra ityukte 'nIlarUpamAkAzam' AkAze'pi nIlarUpamAropyate, tatrAtivyAptiH tannirAsArtham abhAva iti / / 274 / / / jJAtatA jJAnasambandha evetyuktaM tanna ghaTate / jJAnasambandhaH ko nAma ? saMyogaH samavAyo vA ? na tAvatsaMyogaH, jJAnasya guNatvAt, saMyogasya ca dvayordravyayoreva sambhavAt / jJAtatA ca vastudharmo'to 'jJAnasambandho jJAtatA' iti na ghaTate ityAzaGkyAha jJAnasambandho' jJAnaviSayatvam / / 275 / / atra vastubhiH jJAnasambandhaH saMyogaH samavAyo vA na vivakSitaH kintu viSayaviSayibhAvaH2 / padArthAnAM jJAnena saha yo viSayaviSayibhAvalakSaNaH sambandho bhavati saiva jJAtateti / / 275 / / vastUnAM prameyatvalakSaNo dharmaH sarvazAstraprasiddhaH zrUyate sa ka ityAzaGkyAha tattvajJAnena niyamenAvacchecatvaM prameyatvam / / 276 / / niyamena nizcayena tatvajJAnena--samyagbodhena yadvastUnAmavacchedyatvaM tatprameyatvam / avacchedyatvaM prameyatvamityukte guNA dravyavyavacchedakA bhavanti tatrA'tivyAptiH, tannirAsArtha jJAneti / tathokte zuktira-jatAdyArope'tivyAptiH, tannirAsArthaM tattvajJAneti / tathokte saMzaye'tivyAptiH, saMzayasyaikakoTeH satyatvAt, tannivRttyarthaM niyameneti / / 276 / / __ pUrvaM saGkhyAyA guNeSvantarbhAvaH siddhavadabhihitaH tanna ghaTate saGkhyAyAH SaTpadArtheSu vRttitvAt saGkhyA pRthak saptamaH padArthaH ityAzaGkaya guNeSvantarbhAvamAha guNAdiSu ca saGkhyAvyavahAraH saGgyApratyAsattinibandhanaH / / 277 / / dravyeSveva guNAdayaH santi, saGkhyApi varttate / ekatraivA'vasthAne'vasthitiH pratyAsattistannibandhanam / tannibandhanaH guNAdiSu saGkhyAvyavahAro na punaH saGkhyAsamavAyanibandhanaH / yathA gaGgAtaTayoH sAmIpyAt gaGgAzabdastaTe pravarttate evaM saGkhyAguNayorekasmin dravye vartamAnatvAt saGkhyA dravyagataiva guNAdiSu upacaryate / / 277 / / ata eva saGkhyAvyavahArasya saGkhyApratyAsattinivandhanatvam / / 278 / / na saGkhyAsamavAyanibandhanatvamityarthaH / / 278 / / 1. jJAnaviSayatvaM jJAnasambandhaH a. 1 / 2. viSayiviSayabhAvaH a. 1 / 3. 'saGkhyAvyavahArasya' iti ka. ni. pustakayo nAsti / Page #101 -------------------------------------------------------------------------- ________________ 76 saptapadArthI kAraNamuktaM tallakSayati ___ kAryotpAdakatvaM kAraNatvam / / 279 / / yadvastu kAryamutpAdayati--kAryotpattau upayogamAgacchati / yasmin sati kAryaM bhavati, asati na bhavati tatkAraNam / / 279 / / kAraNabhedA~llakSayati svasamavetakAryotpAdakatvaM samavAyikAraNatvam / / 280 / / svasminnAtmani samavetam-avayavAvayavibhAvena guNaguNibhAvena vA mizrIbhUtaM kArya tasyotpAdakaM yattat samavAyikAraNaM, yathA tantava: paTasya, paTarUpasya ca paTaH / utpAdakatvaM samavAyikAraNatvamityukte kasyotpAdakamiti sAkAGkSatA, tannirAsArthaM kAryotpAdakatvam / samavAyikAraNatvamityukte ghaTapradhvaMsA-bhAvavidhAyini lakuTAdau nimittakAraNe'tivyAptiH, tannirAsArthaM samaveteti / samavetakAryotpAdakatvaM samavAyikAraNatvamityukte rUpAdAvasamavAyikAraNe'tivyAptiH, tadapi paTAdisamavetasya kAryarUpasya paTarUpasyotpAdakaM bhavati tannirAsArthaM sveti / / 280 / / samavAyikAraNapratyAsannamavadhRtasAmarthyamasamavAyikAraNam / / 281 / / samavAyikAraNena pratyAsannaM samavAyasambandhena militaM tat samavAyikAraNapratyAsannaM yathA sukhotpattau AtmamanaHsaMyogaH, sukhasya asamavAyikAraNaM bhavati / sukhasya samavAyikAraNamAtmA, tatrAtmamanaHsaMyogasamaveto'sti sukhotpattau ca kAraNaM bhavati ataH so'samavAyikAraNam / athavA samavAyikAraNapratyAsannam iti madhyamapadalopI samAsaH yathA tanturUpaM paTarUpasya asamavAyikAraNam / paTarUpasya samavAyikAraNaM paTaH, tasya samavAyikAraNaM tantavaH, tatra pratyAsannaM samavetaM tantugata rUpama, ataH samavAyikAraNakAraNapratyAsannaM tanturUpaM paTarUpasyAsamavAyikAraNam / avadhRtaM nizcitaM sAmarthyam ananyathAsiddhAnvayavyatirekatvaM yasya tat avadhRtasAmarthyam, yathA paTotpattau tantusaMyogaH / avadhRtasAmarthyamasamavAyikAraNamityukte nimittakAraNe'tivyAptiH, tannivRttyai samavAyikAraNapratyAsanneti / tathokte rUpaM rasasyAsamavAyikAraNaM syAt, tasyApi samavAyikAraNapratyAsannatvAt, tannivRttyai avadhRtasAmarthyamiti / / 281 / / ubhayaviparItatvaM nimittakAraNatvam / / 282 / / ubhayAbhyAM samavAyikAraNA'samavAyikAraNAbhyAM yadviparItaM kAraNaM bhavati tat nimittakAraNam, yathA ghaTotpattau cakracIvarAdikam / / 282 / / dravyANi pRthivyAdIni paJca mUrtAni, catvAri cA'mUrttAni, tat kiM mUrttatvaM kiM cAmUrtatvamityAha 1. kAraNaM a. 1 / 2. atha a. 1 / 3. tantugata a. 1 / 4. samavAyikAraNaM a. 1 / Page #102 -------------------------------------------------------------------------- ________________ saptapadArthI iyattAvacchinnaparimANayogo' mUrtatvam / / 283 / / iyattA-etAvanmAtratA, tayA'vacchinnaM vyAptaM yatparimANaM tena saha saMyogaH sambandhastanmUrttatvam / parimANayogo mUtatvamityukte vibhuparimANayogo'sti AkAze tatrAtivyAptiH, tannivRttyartham iyattA-vacchinneti / / 283 / / / tadabhAvo'mUrtatvam / / 284 / / tasya iyattAvacchinnaparimANasya abhAvaH amUrttatvam / / 284 / / sAmagrI lakSayati ___ kAryAyogavyavacchinnA sAmagrI / / 285 / / kAryasya ayogaH anutpattistena vyavacchinnA bhinnIkRtA sAmagrI, yasyAM satyAM kAryamutpadyata eva, asatyAM notpadyata eva sA sAmagrI / etAvatA sakalakAraNamelanaM sAmagrI / / 285 / / saJjAmAtreNa padArthAnAmabhidhAnamuddezaH / / 286 / / saJjJAmAtreNa--nAmamAtreNa, na asAdhAraNadharmAdinA, yadabhidhAnaM kathanaM sa uddezaH / etayoH prAsaGgikatvAt lakSaNamuktam / / 286 / / navasu dravyeSu yAvanto guNA yasmin dravye vartante tat kathayatirUpa-rasa-gandha-sparza-saGkhyA -parimANa-pRthaktva-saMyoga-vibhAga-paratvA-'paratvagurutva-dravatva-saMskArAH / ete caturdaza guNAH pRthivIsamavetAH / / 287 / / rUpa-rasa-sparza-saGkhyA -parimANa-pRthaktva-saMyoga-vibhAga-paratvA-'paratva-gurutva'dravatva-sneha-saMskArAH / ete' caturdaza guNA apsu samavetAH / / 288 / / rUpa-sparza-saGkhyA -parimANa-pRthaktva-saMyoga-vibhAga-paratvA'paratva-dravatva-saMskArAH / ete ekAdaza guNAstejaHsamavetAH / / 289 / / sparza-saGkhyA -parimANa-pathaktva-saMyoga-vibhAga-paratvA'paratva-saMskArAH / ete' nava guNA vAyusamavetAH / / 290 / / saGkhyA-parimANa-pRthaktva-saMyoga-vibhAga-zabdAH / ete SaDguNA AkAzasamavetAH / / 291 / / 1. parimANayogitvam ka. ni. / 2. kathanamuddezaH a. 1 / 3. atra 'ete caturdazaguNAH', 'ete ekAdaza guNAH' ityAdikAH pAThAH ka. ni. pustakayorna santi / dvayorapyAdarzapustakayoH santi, ato'tra gRhItAH / 4. dravatvaMgurutvaM a. 1 / 2, 3, 4, 5, 6, 7, 8. atra 'ete caturdazaguNAH' 'ete ekAdaza guNAH' ityAdikAH pAThAH ka. ni. pustakayona santi / dvayorapyAdarzapustakayoH santi, ato'tra gRhItAH / Page #103 -------------------------------------------------------------------------- ________________ 78 saptapadArthI saGkhyA-parimANa-pRthaktva-saMyoga-vibhAgAH / ete' paJca guNAH kAladigsamavetAH / / 292 / / saGkhyA-parimANa-pRthaktva-saMyoga-vibhAga-buddhi-sukha-duHkhecchAdveSa-prayatna-dharmA'dharma-bhAvanAH / ete' caturdaza guNAH AtmasamavetAH / / 293 / / saGkhyA -parimANa-pRthaktva-saMyoga-vibhAga-paratvA-'paratva-saMskArAH / ete aSTau guNA manaHsamavetAH / / 294 / / guNAnAM samavAyamuktvA anyeSAmapi padArthAnAM yatra samavAyastatkathayati karma mUrttadravyasamavetamanityameva / / 295 / / karma calanAtmakaM mUrteSveva dravyeSu samavetaM bhavati / amUrtAnAM calanAyogAt / taccAnityameva kriyAyAH sarvatra kSaNaM vinazvaratvAt / / 295 / / sAmAnyaM dravyaguNakarmasamavetam / / 296 / / sAmAnyaM sattAdikaM dravye guNe karmaNi ca samavetaM, na sAmAnyAdiSu, sAmAnye sAmAnyAGgIkAre AtmAzrayaH, sAmAnyAntarAGgIkAre'navasthA, vizeSeSu sAmAnyAGgIkAre svarUpahAniH, samavAyAbhAvayoH sAmAnyAGgIkAre'sambandhaH sambandhAbhAvo bAdhakaH, tasmAt sAmAnyaM dravyAdiSu triSveva samavetamiti ||296 / / vizeSA' nityadravyasamavetAH / / 295 / / vizeSANAM yAvannityadravyavRttitvAnnityeSveva samavetAH / / 297 / / samavAyAbhAvau tu asamavetAveva / / 298 / / samavAyaH kvacinna samavetaH sambandhA'bhAvAt / tenaiva samavAyena samavetatvAGgIkriyamANe AtmAzrayaH, samavAyAntareNa ca anavasthA / abhAvo'pyasamavetaH abhAve bhAvarUpasya samavAyasya asambhavAt / / 298 / / dravyaM tu kAryarUpaM svA'vayavasamavetam / / 299 / / kAryyarUpaM dravyaM vyaNukAdighaTapaTAdikaM svAvayaveSu svasamavAyikAraNeSu samavetaM yathA paTastantuSu, ghaTo mRtpiNDe, zarIraM karacaraNAdike / / 299 / / 1, 2, 3. atra 'ete caturdazaguNAH' 'ete ekAdaza guNAH' ityAdikAH pAThAH ka. ni. pustakayorna santi / dvayorapyAdarzapustakayoH santi, ato'tra gRhItAH / 4. vizeSAstu ka. ni. / 5. tu ka. ni. pustakayo sti / 6. ita Urdhvam 'a 2' pustakasya patrANi nopalabhyante ataH pAThabhedA na dattAH / Page #104 -------------------------------------------------------------------------- ________________ saptapadArthI akArya'dravyamasamavetameva / / 300 / / akAryadravyaM nityadravyaM paramANvAkAzakAladigAtmamanolakSaNam / tat asamavetameva kvacidanAzritameva / / 300 / / atha sarveSAM kAryarUpANAM vastUnAM vinAzo bhavati / sa kutaH kuto bhavatItyAzaGkayAha dravyasya samavAyyasamavAyikAraNavinAzAbhyAM vinAzaH / / 301 / / dravyasya kAryarUpasya kvacitsamavAyikAraNanAzAnnAzaH / yathA tantUnAM jvalanAdinA pradhvaMse paTadhvaMsaH / kacidasamavAyikAraNanAzAt / yathA paTasya tantUnAM saMyogo'samavAyikAraNaM bhavati, tasya nAze paTasyApi nAzaH syAt / / 301 / / guNasya samavAyyasamavAyinimittakAraNanAzavirodhiguNebhyaH / / 302 / / guNasya vinAzaH kvacitsamavAyikAraNavinAzAd bhavati, yathA paTasya pradhvaMse paTarUpapradhvaMsaH / kvacidasamavAyikAraNavinAzAdvinAzaH, yathA paTarUpasya asamavAyikAraNaM tanturUpaM, tasya vinAzAt paTarUpavinAzaH / kvacinnimittakAraNavinAzAdvinAzaH, yathA paratvA'paratvadvipRthaktvAdiSu apekSAbuddhirnimittakAraNaM tasyA vinaashaadvinaashH| athavA kacid virodhiguNebhyo guNasya vinAzaH, yathA vibhAgAt saMyogavinAzaH; duHkhAtsukhavinAzaH / / 302 / / / ___karmaNaH samavAyikAraNottarasaMyogAbhyAM vinAzaH / / 303 / / karmaNo vinAzaH kvacitsamavAyikAraNavinAzAt yathA gacchato bANasyAntarAlabANAdinA vinAze jAte sati gativinAzaH / kaciduttarasaMyogAt vinAzaH yathA bANAdAveva bhUmyAdisaMyogena gativicchedaH / / 303 / / sAmAnyavizeSasamavAyAnAM nityatvAdvinAzo nAsti / / prAgabhAvasya tu pratiyogyutpAdakasAmagrItaH / / 304 / / pratiyogI virodhI sambandhI yathA ghaTAbhAvasya ghaTaH tasyotpAdikA sAmagrI tasyAH prAgabhAvasya vinAzo bhavati / yathA mRtpiNDacakracIvarasakalakAraNasamUhAt ghaTaprAgabhAvasya vidhvaMso bhavati / / 304 / / 1. akAryaM a. 1 / 2. dravyAsamavetameva a. 1 / 3. vinAzastu dravyasya samavAyyasamavAyikAraNanAzAbhyAm / ka. ni. / 1. guNasya tu ka. ni. / 5. guNebhyo nAzaH ka. guNebhyo vinAzaH ni. / 6. samavAyyasamavAyinimittakAraNanAzottarasaMyogAbhyAM ka. ni. / jinavardhanIkArasammato'yaM pAThaH kintu sa mitabhASiNIkArAsammataH / mi. bhA. pR. 88 'ka' pustakasthA / 7. 'tu' ka. ni. pustakayornAsti / 8. ghaTotpAdikAsAmagrItaH a. pA. Ti. / Page #105 -------------------------------------------------------------------------- ________________ 80 anyonyAbhAvasya pratiyogivinAzakAraNAt' / / 305 / / pratiyogI virodhI tasya vinAzakAraNAt anyonyAbhAvasya vinAzaH syAt / yathA ghaTaH paTo na bhavati iti anyonyAbhAvaH, tayorghaTapaTayormadhye'nyatarasya dvayorvA pratiyoginorvinAzakAraNAt anyonyAbhAvasyApi vinAzaH syAt / atyantAbhAvapradhvaMsAbhAvayostu nityatvAdvinAzo nAsti 1130411 atha sarveSAM padArthAnAmutpattimAha utpattistu dravyaguNakarmmaNAM samavAyyasamavAyinimittakAraNebhyaH / / 306 / / dravyasya paTAderutpattiH samavAyikAraNAt tantvAdeH; asamavAyikAraNAt tantusaMyogAt; nimittakAraNAt kaulikavematuryAdikAt / guNasya ca rUpAdeH samavAyikAraNaM paTAdi; asamavAyikAraNaM tantugatarUpAdi, nimittakAraNam IzvarecchAdRSTAdi; tebhya utpadyate guNaH / karmmaNaH samavAyikAraNaM bANAdi, asamavAyikAraNaM dhanuHsaMyogAdi, nimittakAraNaM prayatnAdi, tebhya utpattiH / / 306 / / tatra samavAyikAraNaM kimityAzaGkyAha samavAyikAraNaM trayANAM dravyameva ||307 / / trayANAM dravyaguNakarmaNAM dravyameva samavAyikAraNaM bhavati / dravyasamavetatvenaiva sarveSAmutpAdAt ||307|| saptapadArthI asamavAyikAraNaM kimityAzaGkyAha asamavAyikAraNaM dravyakarmaNoH saMyoga eva / / 308 / / dravyasyAsamavAyikAraNaM saMyogaH yathA paTotpattau tantusaMyogaH / bANAdikarmmotpattau dhanurjyA - saMyogAdyasamavAyikAraNam / / 308 / / guNasya tvasamavAyikAraNaM samAnajAtIyaM kvacidasamAnajAtIyaM guNAntaram, kacitkarmma / / 309 / / guNasyAsamavAyikAraNaM kacitsamAnajAtIyaM guNAntaraM bhavati, yathA paTagatarUpasya tantugataM rUpam / kvacidasamAnajAtIyaM guNAntaramasamavAyikAraNaM bhavati, yathA pArthivaparamANugatarUpAdInAmagnisaMyogaH / kvacitkarmmAsamavAyikAraNam, yathA karmmajasaMyogasya karmma asamavAyikAraNaM syAt / / 309 / / nimittakAraNaM kimityAzaGkyAha 1. nAzakAraNAt ka. / 2. tatra samavAyikAraNaM ka. ni. / Page #106 -------------------------------------------------------------------------- ________________ samapadArthI nimittakAraNaM sarveSAmIzvarecchA'dRSTAdi' / / 310 / / / sarveSAM dravyaguNakarmaNAM nimittakAraNam Izvaro jagatkartA, adRSTaM dharmA'dharmAdi / AdizabdAt puruSaprayatnaprabhRtikam / / 310 / / sAmAnyavizeSasamavAyAnAM nityatvAdutpattirnAsti / athA'bhAvasyAha anyonyAbhAvapradhvaMsAbhAvayostu nimittAdeva kevalAdutpattiH / / 311 / / abhAvasya samavAyikAraNaM nAsti tasya kvacidapyasamavetatvAt / asamavAyikAraNamapi nAsti, samavAyikAraNapratyAsannasyaivAsamavAyikAraNatvAt, abhAvasya samavAyikAraNAbhAvAt, kintu nimittakAraNAdeva kevalAdanyonyAbhAva utpadyate, yathA ghaTotpattau ghaTAnyonyAbhAvotpattiH / pradhvaMsAbhAvo lakuTAdighAtAt / / 311 / / atha kimapi vastUnAM lakSaNaM noktaM tatrAha aparaM tu sakalaM zAstraM subodhamiti / / 312 / / yadatra lakSaNAdikaM noktaM tatsubodhaM sukhabodhamiti svayaM jJeyam / / 312 / / atra vizeSaNaviziSTatvaM sarvatra zrUyate tatkimityAzaGkhyAha "vaiziSTyamanyavyAvRttiH / / 313 / / yena vizeSaNena anyebhyaH padArthAntarebhyo vyAvRttiH kriyate tadvaiziSTyam / yathA 'gandhavatI... pRthivI' ityatra gandhavattvaM vaiziSTyamanyebhyo jalAdibhyo vyAvartakaM bhavati / / 313 / / kiM vA vizeSaNaM kiM vA upalakSaNamityAzakyAha samAnAdhikaraNaM vyAvartakaM vizeSaNam / / 314 / / yatsamAnAdhikaraNam-ekavibhaktyantapadavAcyam, yadvyAvartakaM vyavacchedakaM tadvizeSaNaM yathA niilmutplmiti| samAnAdhikaraNaM vizeSaNamityukte ghaTaH paTa ityAdau vacane'tivyAptiH, tannivRttyarthaM vyAvartakamiti / vyAvartakaM vizeSaNamityukte upalakSaNe'tivyAptiH, tannivRttyarthaM samAnAdhikaraNamiti ||314 / / samAnAdhikaraNamityuktaM tatkimityAha ekavibhaktyantapadavAcyatvaM samAnAdhikaraNatvam / / 315 / / ekavibhaktiH prathamAdikA ante yasya tat ekavibhaktyantaM padaM, tena vAcyatvaM kathyamAnatvaM samAnAdhikaraNatvaM yathA devadatto'yaM daNDIti / / 315 / / 1. STAdIni ka. ni. / Page #107 -------------------------------------------------------------------------- ________________ saptapadArthI vyadhikaraNamavacchedakamupalakSaNam / / 316 / / vyadhikaraNaM bhinnavibhaktyantapadavAcyam, avacchedakamanyavyAvartakam, tadulakSaNaM yathA jAtimattve sati acalanAtmakatve sati samavAyikAraNatvarahito guNaH / / 316 / / bhinnavibhaktyantapadavAcyatvaM vaiyadhikaraNyam / / 317 / / bhinnA vibhaktirante yasya padasya tat tathA, tena vAcyatvaM kathanIyatvaM, tat vaiyadhikaraNyaM yathA ekatra vizeSaNe saptamyantaM vizeSye prathamAntam / / 317 / / samAnAdhikaraNamityuktaM vaiyadhikaraNaM cetyuktam / tatra pUrvamadhikaraNameva kimityAzaGkayAha jAtipratyAsattiradhikaraNatvam / / 318 / / jAtyA svabhAvena' pratyAsattirAzritatvamadhikaraNatvam / / 318 / / vibhutvaM kimityAzaGkyAha samastamUrtadravyasaMyogitvaM vibhutvam / / 319 / / samastairmUrtavyaiH saha yasya saMyogaH syAt tadAkAzAdikaM vyApakaM dravyaM vibhu kathyate / saMyogitvaM vibhutvamityukte kaiH saha saMyogitvamiti sAkAGkSatA, tannivRttyartha dravyasaMyogitvamiti / tathokte zarIrAdAvativyAptiH tadapi dravyeNAtmanA saha saMyogyasti, tannivRttyarthaM mUrteti / tathokte ghaTAdAvativyAptiH, tannivRttyarthaM samasteti / samastadravyasaMyogitvamityukte asambhavi lakSaNaM syAt / nahyAkAzAdikaM samastairmUrtAmUrttavyaiH saha saMyogyasti kintu mUtaireva saha, amUrtAnAM parasparasaMyoge saMyogasya sAdezyapradezavarttitvaM vyAhanyate tannivRttyai mUrteti / / 319 / / kA yutasiddhiH kA vA'yutasiddhiriti tallakSayati vidyamAnayoH sambandho yutasiddhiH / / 320 / / svAvayaveSu pRthaktvena sthitayorvidyamAnayoryaH parasparasambandhaH sA yutasiddhiH, yathA hastapustakasaMyogaH / / 320 / / avidyamAnayorAdhArAdheyayoH sambandho'yutasiddhiH / / 321 / / avidyamAnaM ca vidyamAnaM ca avidyamAnavidyamAne; torekazeSAt avidyamAnayoriti / etAvatA kAraNaM vidyamAnaM bhavati, kAryaM cAvidyamAnamutpadyate tadAzritatvenaiva jAyate, yathA tantupaTayoH / nahi tantubhirvinA paTaH kvacit pRthagbhavati / ataH avidyamAnayorAdhArAdheyabhUtayoryaH sambandhaH sA ayuta 1.vyadhikaraNaM sad vyAvartakam ka. ni. / 2. svabhAvasambandhena a. 1 pA. Ti. / 3. sakalamUrtasaMyogitvaM ka. ni. / 4. kAraNAzritatvenaivotpadyate a. 1 pA. Ti. / Page #108 -------------------------------------------------------------------------- ________________ saptapadArthI siddhiH, sA ca samavAyasambandha ucyate / tathA coktam-avayavAvayavinorguNaguNinoH kriyAtadvatoH jAtivyaktyorvizeSatadvatoH samavAyaH sambandhaH / etAvatA saMyogo yutasiddhiH samavAyo'yutasiddhiriti bhAvaH / / 321 / / zAstraM kiM syAdityAzaGkyAha zreyaHsAdhanAbhidhAyakaM' zAstram / / 322 / / zreyaso mokSasya yatsAdhanam-asAdhAraNaM kAraNaM tadabhidhAyakaM zAstram / vyAvRttiH sarvatrApi sugamatayA svayaM kAryA / / 322 / / prAntamaGgalamAcarati saptadvIpA dharA yAvat yAvat saptadharAdharAH / tAvat saptapadArthIyamastu vastuprakAzinI / / 1 / / .. yAvat iyaM dharA pRthivI saptadvIpayutA'sti; yAvadamI sapta kulAcalAH santi tAvadiyaM saptapadArthI vastuprakAzinI astu / / iti zrIkharataragacche zrIjinarAjasUripaTTe jinavardhanasUriviracitA saptapadA TIkA samAptA / / granthAgram 1814 / / zubhaM bhavatu / / saM0 1527 varSe caitrasudi 7 gurau zrIpattane zrIpUrNimApakSe pUjyarAjazrIjayaprabhasUribhiH ziSyayazastilakamunisamadhyApanAya saptapadArthITIkA lilikhe paropakRtaye ca / / . 1. sAdhanazreyo'bhidhAyakaM kA Page #109 -------------------------------------------------------------------------- ________________ akArAdikrameNa saptadA sUtrapAThaH / patrAkAH sUtrAkAH 300 242 205 278 214 256 85 84 sUtram 1. akAryadravyamasamavetameva / 2. aGgavaikalyamAbhAsahetutvam / 3. ajJAyamAnakaraNajanyastattvAnubhavaH pratyakSapramA / 4. aNutvAdInAmaNutvAdikam / 5. ata eva saGkhyAvyavahArasya saGkhyApratyAsattinibandhanatvam / 6. atattvajJAnamapramA / 7. atItAvasthAvacchinnaM vastugrahaNaM pratyabhijJAnam / 8. atra gandha-saMyoga-vibhAga-paratvA'paratva-sukha-duHkha___ dveSa-saMskAra-dharmA-'dharma-zabdA anityaikarUpAH / . 9. adharmatvasAmAnyavAn duHkhA'sAdhAraNaM kAraNaM dharmaH / 10. adharmaH phalAvasAno namaskArAdinAzyazca / 11. adharmotpAdakatvaM niSiddhatvam / 12. anavadhAraNaM jJAnaM saMzayaH / 13. anAdiranantaH saMsargAbhAvo'tyantAbhAvaH / 14. anAdiH sAntaH prAgabhAvaH / 15. anAliGgitobhayakoTyanavadhAraNaM jJAnamanadhyavasAyaH / 16. anityatvaM pradhvaMsavattvam / 17. anityAnAM kAraNatvaM kAryatvaM ca / 18. aniSTavyApakaprasaJjanaM tarkaH / 19. anubhavo'pi pramA apramA ca / 20. anumitirapi trividhA / 21. anumitipramAyogavyavacchinnaM pramANamanumAnam / 22. anekeSAmekakSaNasambandho yaugapadyam / 23. andhakAro'pi bhAsAmabhAva eva / 270 215 172 260 250 222 191 Page #110 -------------------------------------------------------------------------- ________________ saptapadArthI 305 66 312 148 108 216 24. anye nityAnityarUpAH / 25. anye svAzrayavyApakAH / 26. anyonyAbhAvapradhvaMsAbhAvayostu nimittAdeva kevalAdutpattiH / 27. anyonyAbhAvasya pratiyogivinAzakAraNAt / 28. anvayavyatirekI kevalAnvayI kevalavyatirekI ceti / 29. apakSepaNatvajAtimadadhodezasaMyogakAraNaM karmApakSepaNam / 30. aparaM tu sakalaM zAstraM subodhamiti / 31. aparatvasAmAnyayogi aparavyavahArAsAdhAraNaM kAraNamaparatvam / 32. apare bhedAH svayamUhanIyAH / 33. aptvajAtimatya: zItasparzA ApaH / 34. apramApi saMzayo viparyayazca / 35. abhAvastu prAgabhAva-pradhvaMsAbhAvA'tyantAbhAvA'nyonyAbhAvalakSaNazcaturvidhaH / 36. avadhAraNarUpA'tattvajJAnaM viparyayaH / 37. avidyamAnayorAdhArAdheyayoH sambandho'yutasiddhiH / 38. avyApakatvaM svabhAvasAdezyam, tadabhAvo vyApakatvam / 39. asamavAyikAraNaM dravyakarmaNoH saMyoga eva / 40. asmRtirUpaM jJAnamanubhavaH / 41. AkAzastu ghaTAkAzAdibhedabhinno'nanta eva / 42. AkAzAdipaJcakaM nityameva, aparaM nityAnityam / 43. AkAzAditrayaM vastutastvekaikamevopAdhibhedAnnAnAbhUtam / 44. AkuJcanatvajAtimadvakratvApAdakaM kA''kuJcanam / 45. AtmatvasAmAnyavAn buddhiguNAzraya AtmA / 46. Atmano bhogakAraNaM viSayaH / 47. AtmA tu paramAtmA kSetrajJazceti dvividhaH / 48. AdityaparivartanotpAdyaM paratvA'paratvaM kAlakRtam / Aditya saMyogAnutpAdyaM paratvA'paratvaM dikkRtam / 49. AdityaparivartanotpAdyaparatvA'paratvA'samavAyikAraNAdhAraH paratvA'paratvAnadhikaraNaM kAlaH / 321 268 308 212 164 136 184 134 Page #111 -------------------------------------------------------------------------- ________________ 86 saptapadArthI 135 16 274 262 283 50. Aditya-saMyogAnutpAdyaparatvA'paratvAsamavAyikAraNAdhAraH paratvA'paratvAnadhikaraNaM dik / 51. Apo'pi paramANulakSaNA: kAryalakSaNAzca / 52. AropitanIlarUpo'bhAvo'ndhakAraH / / 53. icchAtvasAmAnyavatI arthitvalakSaNA icchA / 54. icchA'pi sAdhyaviSayA sAdhanaviSayA ca, dveSo'pi sAdhyaviSayaH sAdhanaviSayazca / 55. icchAmAtrAdhInasAdhanasAdhyaM sukhaM svargastham / / 56. idAnI lakSaNAdhInatvAttattvajJAnasya lakSaNamevocyate / 57. indriyaM gandhavyaJjakam / 58. indriyaM rasavyaJjakam / 59. indriyaM rUpavyaJjakam / 60. indriyaM sparzavyaJjakam / 61. iyattAvacchinnaparimANayogI mUrtatvam / 62. utkSepaNatvajAtimadUrdhvadezasaMyogakAraNaM karmotkSepaNam / 63. utkSepaNAdayo vihitaniSiddhodAsInarUpAH / 64. utpattistu dravyaguNakarmaNAM samavAyyasamavAyinimittakAraNebhyaH / 65. upajIvyapramANanizcitasAdhyaviparItatvaM kAlAtyayApadiSTatvam / 66. upAdhizca sAdhanAvyApakatce sati sAdhyasamavyAptiH / 67. upAdhirUpaM pAcakatvAdi / 68. ubhayaviparItatvaM nimittakAraNatvam / 69. ubhayaviparItatvamudAsInatvam / 70. ubhayAGgAni pakSadharmatvam, sapakSe sattvam, vipakSAd vyAvRttiH, abAdhitaviSayatvam asatpratipakSatvaM ceti / 71. ubhayAsAdhanaM jJAnamupekSA / 72. UhAnadhyavasAyayostu saMzaya eva / 73. RjutvApAdakaH saMskAraH sthitisthApakaH / 74. ekatvAdInAmekatvAdikam / 75. ekavibhaktyantapadavAcyatvaM samAnAdhikaraNatvam / 2 91 306 227 282 74 267 204 Page #112 -------------------------------------------------------------------------- ________________ 109 103 118 295 124 54 265 26, 27 56 303 saptapadArthI 76. eteSAM tattvajJAnaM niHzreyasahetuH / 77. eteSu ca madhye nityAnAM kAraNatvameva / 78. evaM pratyabhijJA-hAnopAdAnopekSAjJAnAnAmapi / 79. evamanyasyApi padArthasya sato'traivAntarbhAvaH / 80. evaM sarvatrApi lakSaNe prayogo draSTavyaH / 81. karma mUrtadravyasamavetamanityameva / 82. karma karmatvajAtiyogi. AdyasaMyogavibhAgA'samavAyikAraNaM ceti / 83. karmajo vibhAgajazceti / 84. karmajaH saMskAro vegaH / 85. karmajo vibhAgajazceti / 86. karmaNaH samavAyikAraNottarasaMyogAbhyAM vinAzaH / 87. karmANyutkSepaNA'pakSepaNA-''kuJcana-prasAraNa-gamanAni paJcaiva / 88. kAsamavAyikAraNaH saMyogaH karmajaH / 89. karmAsamavAyikAraNo vibhAgaH karmajaH / 90. kAryAyogavyavacchinnA sAmagrI / 91. kAryotpAdakatvaM kAraNatvam / 92. kAlastu utpattisthitivinAzalakSaNatrividhaH / 93. kevalavyatirekI hetuvizeSo lakSaNam / 94. gandhatvajAtiyogI ghrANagrAhyo guNo gandhaH / 95. gandhayoH surabhitvA'surabhitve / 96. gandho'pi dvividhaH / 97. gamanatvajAtimadaniyatadezasaMyogakAraNaM karma gamanam / 98. guNatvajAtiyogI guNaH / / 99. guNasya tvasamavAyikAraNaM samAnajAtIyaM kvacidasamAnajAtIyaM guNAntaraM - kacitkarma / 100. guNavatsamavAyikAraNaM ceti / 101. guNasya samavAyyasamavAyinimittakAraNanAzavirodhiguNebhyaH / 102. guNAdiSu ca saGkhyAvyavahAraH saGkhyA pratyAsattinibandhanaH / 208 285 38 140 202 166 309 121 302 Page #113 -------------------------------------------------------------------------- ________________ saptapadArthI 186 318 123 266 275 103. guNAstu rUpa-rasa-gandha-sparza-saGkhyA -parimANa-pRthaktva saMyoga-vibhAga-paratvA-'paratva-buddhi-sukha-duHkhecchA-dveSa___prayatna gurutva-dravatva-sneha-dharmA-'dharma-zabdAzcaturvizatireva / 104. gurutvajAtimadekavRtti AdyapatanA'samavAyikAraNaM gurutvam / 105. gurutvaM samAhArarUpamekAvayaviniSThaM ca / 106. jalamAtrendhanaM tejo divyam / 107. jAtipratyAsattiradhikaraNatvam / 108. jAtimattve'calanAtmakatve sati samavAyikAraNarahitazceti / 109. jAtiH sattA-dravyatva-guNatva-karmatvAdi / 110. jJAtatA jJAnasambandha eva / 111. jJAnaja: saMskAro bhAvanA / 112. jJAnasambandho jJAnaviSayatvam / 113. jJAyamAnakaraNajanyastattvAnubhavo'numitipramA / 114. tacca IzvaraghrANarasanacakSuHsparzanazrotramanolakSaNam / 115. tacca prAgabhAvapradhvaMsAbhAvarahitasvarUpatvam / 116. tacca vyAptipakSadharmatAviziSTaM liGgajJAnam / 117. tacca suvarNAdi / 118. tatra dravyANi pRthivyaptejo-vAyvAkAza-kAla-digAtma-manAMsi navaiva / 119. tatra padArthalakSaNaM kRtameva / 120. tatra vyApakavacanaM pratijJA / 121. tatra samavAyikAraNam, asamavAyikAraNaM, nimittakAraNaM ceti trividham / 122. tattvajJAnena niyamenAvacchedyatvaM prameyatvam / 123. tattvamanAropitarUpam / 124. tattvAnubhavaH pramA / 125. tadapi liGgaM svArthaM parArthaM ca / 126. tadapi zarIrendriyaviSayarUpam / 127. tadabhAvo'mUrtatvam / 128. tadAbhAsAH asiddha-viruddhA-'naikAntikA-'nadhyavasita-kAlAtyayApadiSTa prakaraNasamAH / 218 221 195 223 189 237 276 213 67 70 Page #114 -------------------------------------------------------------------------- ________________ saptapadArthI 89 193 1 173 25 4 131 129. tanmAtrAvasthAyi kSaNikam / 130. tarka-svapnau saMzayaviparyayAveva / 131. tasya jJAnamanubhavaH / 132. tA api zarIrendriyaviSayarUpAH / 133. tAdAtmyaniSedho'nyonyAbhAvaH / 134. tulyatvenAbhAvayoH pratyabhAvavacanaM prasaJjanam / 135. te ca dravya-guNa-karma-sAmAnya-vizeSa-samavAyA-'bhAvAkhyAH saptaiva / 136. tejaH saMyogotpAdyatvaM naimittikatvam / 137. tejastvajAtiyogi uSNasparza tejaH / 138. tejo'pi nityamanityaM ca / 139. dig aindrI, AgneyI, yAmyA, nairRnI. vAruNI, vAyavyA, kauberI, IzAnI, nAgI, brAhmI, raudrI cetyekAdaza / 140. duHkhaM tu zarIraM SaDindriyANi SaDviSayAH SaDabuddhayaH sukhaM duHkhaM cetyekaviMzatiprakAram / 141. duHkhamapi duHkhakAraNamAtraprabhavam / 142. duHkhatvasAmAnyavat nirupAdhi pratikUlavedyaM duHkham / 143. duHkhasAdhanaM jJAnaM hAnam / 144. dRSTAntavacanamudAharaNam / 145. dravatvajAtimadekavRtti syandanA'samavAyikAraNaM dravatvam / 146. dravatvaM sAMsiddhikaM naimittikaM ca / 147. dravyaM tu kAryarUpaM svA'vayavasamavetam / 148. dravyaM dravyatvasAmAnyayogi / 149. dravyasamavAyikAraNamavayavaH / 150. dravyasya samavAyyasamavAyikAraNa-vinAzAbhyAM vinAzaH / 151. dravyAnArambhakaM kAryadravyamantyAvayavi / 152. dveSatvajAtimAn prajvalanAtmako dveSaH / 153. dharmaH pravartako nivartakazca / 154. dharmatvasAmAnyavAn sukhA'sAdhAraNaM kAraNaM dharmaH / 155. nityatvaM pradhvaMsavirahaH / 76 151 257 239 156 299 301 178 153 Page #115 -------------------------------------------------------------------------- ________________ 90 156. nityaH sambandhaH samavAyaH / 157. nidrAduSTAntaHkaraNajaM jJAnaM svapnaH / 158. nimittakAraNaM sarveSAmIzvarecchA'dRSTAdi / 159. niravayavaH kriyAvAn paramANuH / 160. nirindhanaM teja Akarajam / 161. nirbAdhakaM sAmAnyaM jAtiH / 162. nizcitasAdhyajAtIyAdhikaraNatvaM sapakSatvam / 163. niHzreyasaM punastattvajJAnotpAdyamithyAjJAnakAraNapradhvaMsasamAnAdhikaraNatatkAryasamastaduHkhAbhAvaH / 164. pakSatrayavRttiranaikAntikaH / 165. pakSadharmmatA ca vyApyasya pakSasambandhaH / 166. pakSadharmatvenAnizcitatvamasiddhatvam / 167. pakSavipakSamAtrasparzitvaM viruddhatvam / 168. pakSavyApakaH sapakSasparzI vipakSazUnyo'bAdhitaviSayo'satpratipakSaH kevalAnvayI / 169. pakSavyApakaH sapakSazUnyo vipakSAd vyAvRtto'bAdhitaviSayo'satpratipakSaH kevalavyatirekI / 170. pakSavyApakaH sapakSasparzI vipakSAd vyAvRtto'bAdhitaviSayo'satpratipakSo'nvayavyatirekI / 171. paratvamapi kAlakRtaM dikkRtaM ca aparatvamapi kAlakRtaM dikkRtaM ca / 172. paratvasAmAnyayogi paratvavyavahArA'sAdhAraNaM kAraNaM paratvam / 173. paramANurUpaM nityaM kAryarUpamanityam / 174. paramANulakSaNA nityAH kAryalakSaNA stvanityA / 175. paramANulakSaNA nityAH kAryalakSaNAstvanityAH / 176. paramANulakSaNo nityaH kAryarUpastvanityaH / 177. paramAtmA tvIzvara eka eva kSetrajJA asmadAdayo'nantA eva / 178. parArthaM zabdarUpatvam / 179. parArthAGgAni pratijJA - hetUdAharaNopanaya-nigamanAni / 180. parimANatvasAmAnyayogi mAnavyavahArA'sAdhAraNaM kAraNaM parimANam / 45 71 81 55 58 74 67 x w w & w 41 69 65 69 69 66 66 w 2 x 2 2 2 2 or 3 x x 66 27 49 14 10 13 21 67 29 48 saptapadArthI 127 252 310 176 188 272 232 113 246 225 243 244 228 229 230 57 147 23 11 17 29 42 235 68 143 Page #116 -------------------------------------------------------------------------- ________________ saptapadArthI 187 144 52 128 199 154 261 181. parimANamaNu-mahad-dIrgha-hasvabhedAccaturvidham / 182. pArthivajalendhanaM teja audaryam / 183. pArthivamAnendhanaM tejo bhaumam / 184. pRthaktyajAtiyogi pRthagvyavahArA'sAdhAraNaM kAraNaM pRthaktvam / 185. pRthaktvamekAnekavRtti / 186. pRthivItvasAmAnyavatI gandhavatI pRthivI / 187. pRthivI nityA'nityA ca / 188. pratiyogijJAnAdhInajJAno'bhAvaH / 189. pratyakSaM saptaprakAram / 190. pratyAtmasamavetadharmAdharmopagRhItatvaM pratyAtmaniSThatvam / 191. pramA'pi pratyakSamanumitizca / 192. pramitiviSayAH padArthAH / 193. prayatnatvasAmAnyavAn prayatnavyavahArA'sAdhAraNaM kAraNaM prayatnaH / 194. prayatnotpAdyasAdhanAdhInaM sukhaM sAMsArikam / 195. prayatno'pi vihitapratiSiddhodAsInaviSayaH / 196. prayogastu lakSaNamitarebhyo bhidyate, kevalavyatirekihetuvizeSa vacanatvAt / yaditarebhyo na bhidyate tatkevalavyatirekihetuvizeSavacanamapi na bhavati yathA dhUmavattvam / na ca tathedaM kevalavyatirekihetuvizeSavacanaM na bhavati / tasmAditarebhyo na bhidyate iti na, kintu bhidyata eva / 197. prasAraNatvajAtimajutvApAdakaM karma prasAraNam / 198. prAgabhAvavat kAryam / 199. prAgabhAvasya tu pratiyogyutpAdakasAmagrItaH / 200. prAgabhAvAdayaH pratiyogibhedAdanantA eva / 201. prANazca zarIrAbhyantaracArI / 202. buddhitvasAmAnyavatI AtmAzrayaH prakAzo buddhiH / 203. buddhirapi smRtiranubhavazca / 204. buddhIcchAprayatnA ubhayarUpAH / 205. bhAvanA'sAdhAraNakAraNaM jJAnaM smRtiH / 117 165 304 149 Page #117 -------------------------------------------------------------------------- ________________ 92 samapadArthI 317 180 201 MW G 104 182 253 139 138 206. bhinnavibhaktyantapadavAcyatvaM vaiyadhikaraNyam / 207. bhogAyatanamantyAvayavi zarIram / 208. madhurAdInAM madhuratvAdikam / 209. manastvajAtiyogi sparzazUnyaM kriyAdhikaraNaM manaH / 210. manAMsi pratyAtmaniSThatvAdanantAnyeva / 211. madhyamatvaM paratvA'paratvAbhAvaH / 212. yathAsaGkhyAyA eva guNe (yA guNe eva) / 213. yadavacchinnAtmani bhogastadAyatanam / 214. yogajadharmAnanugRhItasya manaso nirindriyapradezA'vasthAnaM nidrA / 215. rasatvajAtiyogI rasanagrAhyo guNo rasaH / / 216. raso'pi madhura-kaTu-tikta-kaSAyAmla-lavaNa-citrabhedAt saptavidhaH / 217. rUpatvajAtimaccakSurmAtragrAhyo guNo rUpam / 218. rUpaM sita-lohita-harita-kapila-pIta-kRSNa-citrabhedAt saptavidham / 23 219. rUpa-rasa-gandha-sparza saGkhyA-parimANa-pRthaktva-saMyoga-vibhAga-paratvA 'paratva-gurutva-dravatva-saMskArAH / ete caturdaza guNAH pRthivIsamavetAH / ' 77 220. rUpa-rasa-sparza-saGkhyA-parimANa-pRthaktva-saMyoga-vibhAga-paratvA 'paratva-gurutva-dravatva-sneha-saMskArAH / ete caturdaza guNA apsu samavetAH / 221. rUpa-sparza-saGkhyA-parimANa-pRthaktva-saMyoga-vibhAga-paratvA 'paratva-dravatva-saMskArAH / ete ekAdaza guNAstejaHsamavetAH / 222. laghutvaM gurutvAbhAva eva / 223. liGgaparAmarzatvavacanamupanayaH / 224. liGgasambandhaprayuktanizcitasAdhyatvavacanaM nigamanam / 225. liGgasya traividhyAt / 226. liGgasya pakSadharmatvavacanaM hetuH / 227. vastusvarUpamAtrAvabhAsakaM nirvikalpakam / 228. vAyutvajAtiyogI arUpa: sparzavAn vAyuH / 229. vAyurapi nityo'nityazca / 230. vidyamAnayoH sambandho yutasiddhiH / 287 288 289 101 241 238 254 132 Page #118 -------------------------------------------------------------------------- ________________ saptapadArthI 197 146 192 ur 2 m T. . 231. vinAzaH pradhvaMsaH / 232. vibhAgatvasAmAnyavAn vibhaktavyavahArA'sAdhAraNaM kAraNaM vibhAgaH / . 233. vibhAgAnutpAdyavibhAgaprAgabhAvasambandhakarmAvacchinnaH kAlaH kSaNaH / 234. vibhAgA'samavAyikAraNo vibhAgo vibhAgajaH / 235. vibhAgo dvividhaH / 236. viziSTagrahaNaM savikalpakam / 237. viziSTistu vizeSaNavizeSyasambandha eva / 238. vizeSastu sAmAnyarahita ekadravyavRttiH / 239. vizeSA nityadravyasamavetAH / 240. vizeSAstu yAvannityadravyavRttitvAdanantA eva / 241. viSayaH samudrAdiH / 242. viSayastu vRkSAdikampajanakaH / 243. viSayo ghaTAdiH / 244. viSayo bhaumadivyaudaryAkarajarurUpaH / 245. vihatatvaM dharmotpAdakatvam / 246. vaiziSTyamanyavyAvRttiH / 247. vyadhikaraNamavacchedakamupalakSaNam / 248. vyApakaM sAdhyama, vyApyaM sAdhanam / 249. vyApakamAtraM sAmAnyaM param / 250. vyAptizca vyApakasya vyApyAdhikaraNopAdhyabhAvaviziSTaH sambandhaH / 251. vyApyamAnaM sAmAnyamaparam / 252. vyApyavyApakarUpaM guNatva-dravyatvAdi sAmAnyaM parAparam / 253. zaktiH svarUpameva / 254. zabdaguNamAkAzam / 255. zabdatvajAtiyogI zrotragrAhyo guNaH zabdaH / 256. zabdasyApyanumAnaviSayatvenAvinAbhAvopajIvakatvena vA'numAnatvam / 257. zabdo varNAtmako'varNAtmakazca / 258. zarIramaramadAdInAM pratyakSasiddham / 269 313 316 226 167 224 168 169 98 133 236 85 Page #119 -------------------------------------------------------------------------- ________________ 94 saptapadArthI 25 198 203 322 63 145 88 207 158 259. zarIramAdityaloke / 260. zarIraM varuNaloke / 261. zarIraM vAyuloke / 262. zarIrasambandhena jJAnavattvaM kSetrajJatvam / 263. zItAdInAM zItatvAdikam / 264. zreyaHsAdhanAbhidhAyakaM zAstram / / 265. SaDindriyANi Izvarazceti sapta / 266. saMyogatvasAmAnyavAn anityaH sambandhaH saMyogaH / 267. saMyoga-vibhAga-sukha-duHkha-dveSa-saMskAra-dharmA-'dharma-zabdA avyApakAH / 268. saMyogA'samavAyikAraNaH saMyogaH saMyogajaH / . 269. saMyogo dvividhaH / 270. saMskAratvasAmAnyavAn svotpattyavasthApAdako guNaH saMskAraH / 271. saMskAro vego bhAvanA sthitisthApakazca / 272. sa eva kriyAbhedAdapAnAdisaJjJAM labhate / 273. sakalakAraNayogapadyamutpattiH / 274. saGkhyAtvasAmAnyavatI gaNanA'sAdhAraNaM kAraNaM saGkhyA / 275. taGkhyA-parimANa-pRthaktva-saMyoga vibhAga-buddhi-sukha-duHkhecchA dveSa-prayatna-dharmA-'dharma-bhAvanAH / ete caturdaza guNA AtmasamavetAH / 78 276. saGkhyA-parimANa-pRthaktva-saMyoga-vibhAga-paratvA-'paratva-saMskArAH / / ete aSTau guNA manaHsamavetAH / 277. saGkhyA-parimANa-pRthaktva-saMyoga-vibhAgAH / ete paJca guNA kAladigsamavetAH / 278. saGkhyA-parimANa-pRthaktva-saMyoga-vibhAga-zabdAH / ete SaDguNA AkAzasamavetAH / 279. saGkhyA'pi ekatva-dvitva-bahutvabhedAt trividhA / 280. sa ca zarIrendriyaviSayaprANalakSaNaH / 281. sa ca zravaNa-manana-nididhyAsana-sAkSAtkAralakSaNazcaturvidhaH / 282. sajJAmAtreNa padArthAnAmabhidhAnamuddezaH / 283. sandigdhasAdhyatvenopAttatvaM paMkSatvam / 190 142 293 00 292 291 112 286 231 Page #120 -------------------------------------------------------------------------- ________________ saptapadArthI 273 319 314 233 263 183 171 22 284. sabAdhakaM sAmAnyamupAdhiH / 285. samavAyastveka eva / 286. samavAyAbhAvau tu asamavetAveva / 287. samavAyikAraNaM trayANAM dravyameva / 288. samavAyikAraNapratyAsannamavadhRtasAmarthyamasamavAyikAraNam / 289. samastamUrtadravyasaMyogitvaM vibhutvam / 290. samAnAdhikaraNaM vyAvartakaM vizeSaNam / 291. samyaksAdhyAnadhikaraNatvaM vipakSatvam / 292. savikalpakanirvilpakayostu pramAyAmapramAyAM cAntarbhAvaH / 293. sAMsiddhikatvaM tejaHsaMyogAnutpAdyatvam / 294. sAkSAtkArajJAnakAraNamindriyam / 295. sAdirananta: pradhvaMsAbhAvaH / 296. sAdRzyamupAdhirUpaM sAmAnyam / 297. sAdhanAzrayayoranyataratve sati pratyakSapramAyogavyavacchinnaM pratyakSapramANam / 298. sAdhanAzrayayoranyataratve sati pramAyogavyavacchinnaM pramANam / 299. sAdhyatadabhAvasAdhyatvaM sandigdhatvam / 300. sAdhyA'sAdhakaH pakSa eva vartamAno heturanadhyavasitaH / 301. sAmAnya jAtirUpamupAdhirUpaM ca / 302. sAmAnyaM dravyaguNakarmasamavetam / 303. sAmAnyaM nityamekamanekasamavetam / 304. sAmAnyaM paramaparaM parAparaM ceti / 305. sA zarIrendriyaviSayArUpA / 306. sitAdInAM saptAnAM sitatvAdikam / 307. sukhatvasAmAnyavannirupAdhyanukUlavedyaM sukham / 308. sukhaM tu sAMsArikaM svargazca / 309. sukhasAdhanaM jJAnamupAdAnam / 310. surabhirasurabhizca / 311. stimitavAyustu paramANusamUha evAnArabdhadravya iti / 219 245 247 2 150 258 Page #121 -------------------------------------------------------------------------- ________________ 96 saptapadAcI MOM 312. sthitivartamAnatvam / 313. snehatvasAmAnyavAn dravatvazUnyaH saGgrahA'sAdhAraNaM kAraNaM snehaH / / 314. snehaH svAbhAvika aupAdhikazca / 315. sparzatvajAtiyogI sparzanamAtragrAhyo guNaH sparzaH / 316. sparzaH zItoSNA'nuSNAzItabhedAt trividhaH / 317. sparza-saGkhyA-parimANa-pRthaktva-saMyoga-vibhAga paratvA-'paratva-saMskArAH / ete nava guNA vAyusamavetAH / 318. svakAryaprAgabhAvasambaddhatvaM vA / / 319. svapakSaparapakSasiddhAvapi trirUpo hetuH prakaraNasamaH / 320. svasamavetakAryotpAdakatvaM samavAyikAraNatvam / 321. svArthamartharUpatvam / 322. svasamavetasukhaduHkhayoranyatarasAkSAtkAro bhogaH / 290 248 280 234 181 Page #122 -------------------------------------------------------------------------- ________________ 480.00 270.00 560.00 290.00 Our Latest Publications (2001-2003) Acarya Hemeandra's Kavyanusanam With Gujarati translation - Dr. T.S. Nandi (2000) Tarka-Tarangini - Ed. Dr. Vasant G. Parikh (2001) Madhu-vidya- collected papers of Prof. Madhukar Anant Mehendale (2001) Acarya Ramcandra and Gunacandra's Dravyalankar - with auto commentary, Ed. Muni Shri Jambuvijayaji P.P. 29 + 251 Pracina Madhyakalina Sahitya Sangraha (Mohanlal Dalichanda Desai-Laghukruti) Ed. Prof. Jayanta Kothari P.P. 14 + 746 Sastravarta Samuccaya of Acarya Haribhadra Suri with Hindi translation Notes & Introduction Dr. K.K.Dixit P.P. 272 Temple of Mahavira Osiyaji- Monograph by Dr. R.J.Vasavada P.P. 30 + Plates 61 Bhagwaticurni- Ed. Pt. Rupendra kumar Pagariya P.P. 120 Abhidha - Dr. Tapasvi Nandi P.P. 84 A Lover of Light amoung Luminaries : Dilip Kumar Roy Dr. Amrita Paresh Patel P.P. 256 Sudansana-cariyam - Dr. Saloni Joshi P.P. 8 + 110 650.00 215.00 360.00 135.00 60.00 220.00 180.00 SAMBODHI The Journal of the L.D.Institute of Indology: (Back Vol. 1-21) Per Vol. Current Vol. 23 (2000), 24 (2001), 25 (2002) 100.00 150.00 alles in all For Private & Personal use only www.jancione