SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ९६ सप्तपदाची MOM ३१२. स्थितिवर्तमानत्वम् । ३१३. स्नेहत्वसामान्यवान् द्रवत्वशून्यः सङ्ग्रहाऽसाधारणं कारणं स्नेहः ।। ३१४. स्नेहः स्वाभाविक औपाधिकश्च । ३१५. स्पर्शत्वजातियोगी स्पर्शनमात्रग्राह्यो गुणः स्पर्शः । ३१६. स्पर्शः शीतोष्णाऽनुष्णाशीतभेदात् त्रिविधः । ३१७. स्पर्श-सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभाग परत्वा-ऽपरत्व-संस्काराः । एते नव गुणा वायुसमवेताः । ३१८. स्वकार्यप्रागभावसम्बद्धत्वं वा ।। ३१९. स्वपक्षपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः । ३२०. स्वसमवेतकार्योत्पादकत्वं समवायिकारणत्वम् । ३२१. स्वार्थमर्थरूपत्वम् । ३२२. स्वसमवेतसुखदुःखयोरन्यतरसाक्षात्कारो भोगः । २९० २४८ २८० २३४ १८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002654
Book TitleSaptapadarthi
Original Sutra AuthorShivadityacharya, Jinvardhansuri
AuthorJ S Jetly
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy