Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
Catalog link: https://jainqq.org/explore/600004/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Jan Education international Page #2 -------------------------------------------------------------------------- ________________ ॥ अर्हम् ॥ मुनि - श्रीमोहनलालजी - जैन - ग्रन्थमाला ( ५ ) सुप्रसिद्धविद्याधरवंश भूषणमणि - श्रीमत्पादलिताचार्यकृता निर्वाणकलिका | संशोधकः - मोहनलाल भगवानदास झवेरी बी. ए. (ऑनर्स) एल्एल्. बी., सोलिसिटर, जैनशिल्पज्योतिषविद्यामहोदधि - पूज्यपाद - जैनाचार्य - श्रीमज्जयसूरीणांसदुपदेशेन - शहापुर - उपधानतपोज्ञान द्रव्यसाहाय्येन इन्दोरवास्तव्य - शेठ नथमलजी कनैयालाल रांका इत्यनेन, मोहमय्यां निर्णयसागरमुद्रणयत्रे कोलमाटवीथ्यां २६ - २८ तमे गृहे रामचन्द्र येसु शेडगेद्वारा मुद्रयित्वा प्रकाशिता । [ प्रथमसंस्करणे वीरसंवत् २४५२, प्रतयः १००० ] विक्रमसंवत् १९८२, इसवीसन १९२६. पण्यं सार्धरूप्यकः । Page #3 -------------------------------------------------------------------------- ________________ Printed by Ramohandra Yesu Shedge, at the "Nirnaya-sagar" Press, 26-28, Kolbhat Lane, Bombay. Published by Seth Nathamalji Kanayyalalji Ranka, upstairs of Mumbadevi post office third floor, Bombay. Page #4 -------------------------------------------------------------------------- ________________ Jan Education International Page #5 -------------------------------------------------------------------------- ________________ Jain Education Intern छपायेला ग्रन्थो. १ पार्श्वनाथचरित्रम् हेमहंसगणिकृतम् (संस्कृत ) २ सहिसयपयरणं नेमिचन्द्र भण्डारिकृतं ३ शृङ्गारवैराग्यतरङ्गिणी मुनिसुन्दरसूरिकृत (गुजराती अनुवाद ) ४ आदिनाथचरित्र पर्व पहिल श्रीहेमचन्द्राचार्यकृत ( हिन्दी अनुवाद ) हवे पछी छपावाना ग्रन्थो१ जैनप्रासादमार्तण्ड - श्रीमान् - जैनाचार्य श्रीजयसूरीश्वरजीकृत. २ निर्वाणकलिकाभाषान्तर (सचित्र) रा. रा. मोहनलाल भगवानदास झवेरी. बी. ए. (ऑनर्स) एलएल. बी., सोलिसिटर मुंबई. ३ अजितनाथ चरित्र हेमचन्द्राचार्यकृत ( हिन्दी अनुवाद ). .... .... **** .... .... .... .... .... .... मूल्यं ॥ आणा. मूल्यं । आणा. मूल्यं • आणा. मूल्यं ४ रू. ४ मोहनाभ्युदय चम्पूमहाकाव्यम्, श्रीमान् - जैनाचार्य - श्रीजयसूरीश्वरजीशिष्य प्रतापमुनिजीकृत. ५ हस्तसंजीवनी ( सामुद्रिक ) जैनाचार्यकृत. मलवानुं ठेकाणुं - शेठ नथमलजी कनैयालालजी रांका, ठे० मुंबादेवी पोष्टनी उपर त्रीजेदादर, मुंबई. Page #6 -------------------------------------------------------------------------- ________________ नि. क. 1 Jain Education Intern *%* श्री विघ्नौघसंछेदिने नमः । भूमिका. -5000 के के न कालमाहात्म्यविदो विद्वांस इति विदन्ति यत्कालोऽयमुपचयापचययोर्भावानां विधायकतया कथ्यते सुषमसुषमादिरूपः कृतादिरूपो वा । तत्रायं प्रतिविचारो यत् कालस्य तद्विशेषस्य वा वस्तुजातसाधारणकारणत्वेन संगतस्य संपर्कादाविर्भवति भावानामुपचयोऽपचयो वोत भावानामुपचयापचयाभ्यामारोपितं भवति काले सुषमसुषमादिवैशिष्ट्यम् । अर्थात् कालः स्वभावादेव तथाविधतथा| विधधर्मपराधीनो बलादिव भावानामुपचयापचययोः प्रयोजको भवत्युत भावा एवावश्यंभावितादृशतादृशोपचयापचयतत्कारणभूतधर्मविशेषपराधीनाः कालस्य तथाविधतथाविधाभिलापे प्रयोजका भवन्तीति ( एवं क्षेत्रस्यापि प्रयोजकतोह्या) द्रव्यक्षेत्रकालभावादिपदार्थान्तरापेक्षाबलेन स्याद्वादिभिर्विद्वद्भिस्समर्थितोऽपि तादृशस्तादृशो भावप्रकर्षापकर्षान्यतररूपः पर्यायापरपर्यायो भावविकारो नोपकरोति कालतारतम्यस्येत्थंभावेन निरूपणे । एवं प्राप्ते विसंवादे केचनोच्छृङ्खला नवीनाः कालस्तु परममहत्त्वादेकत्वादाकाशादिवन्निर्लेपस्तत्र तत्र प्रतीयमानो धर्मविशेषः कल्यादिरूपो दुःषमदुःषमादिरूपो वा व्यवहारसाधारणो भाक्तः । भावानामुपचयबाहुल्ये भवति व्यवहारोऽनुकूलोऽयं | काल इति । तथैव भावानामपचयबाहुल्ये प्रतिकूलोऽयं काल इति भवति व्यवहारः ( एवं दिगादिगतोऽप्यनुकूलत्वाननुकूलत्वव्यवहारो ( भाक्तः ) । अस्मिन्नेव च समये संगता भवन्ति लोकोक्तयो राजा कालस्य कारणमित्यादयः । निरुपाधिस्तु कालः कल्पायुषापि न शक्यो Page #7 -------------------------------------------------------------------------- ________________ निर्वाण- निरूपयितुमुपाधीनामसद्भावे निरूपणासंभवान्निरूपकनिरूप्यनिरूपणादीनामप्युपाध्यनन्यत्वात् । संप्रदायपरवशपरामर्शपक्षपातिनस्तु भूमिका. कलिका-६ नैकान्ततो मन्यन्ते कालकुहरैकशरणांस्तांस्तान धर्मान् भाक्तान् । आयुषोऽल्पत्वकृते न कोपि यतते तथापि दृश्यते तस्य हासस्सम दौर्बल्येन । न कस्यापि संमताऽनुपस्थितिस्सात्त्विकविदुषां परन्त्वायाति सा संमुखे वार्यमाणापि प्रायेण "कालं हि पौरुषं चाहुः पुरुषस्य ॥१॥ महात्मनः । के न कालेन भक्षिताः । अन्ये कृतयुगे धर्माः।” इत्यादिलोकोक्तयोऽप्यस्मिन्नेव कल्पे समुचिततया संगता भवन्ति । ऋजुऋजुवक्र-वक्राणां प्रभूततापि तत्तत्कालपरवशैव सम्मता सहृदयानाम् । अस्मिन्नेव कल्पे कालस्य समुचिता संभवत्युपयोगितापि । प्रथम-18| कल्पपक्षपातिभिरपि वस्तुजातसाधारणकारणत्वेन सम्मतस्य कालस्येति वदद्भिः परोक्षरूपतस्वीकृतैव वस्तुजातसाधारणकारणरूपा परमाति8|महत्युपयोगिता कालस्य । उपाधीनां सद्भावे सोपाधिकत्वेऽपि तस्य तस्य भावस्य तदीयनिरुपाधिकस्वरूपप्रत्यये स्वतनधर्मसादरस्वीकारेऽपि हैन कोऽपि बाधो न वा प्रत्यूहभयम् । सोपाधिके काकवति गृहेऽपि भवति निरुपाधिकं गृहमिति गृहमात्रविषयको व्यवहारः । स्वीक्रियन्ते || चावारकत्वादयो धर्माश्च । सति तात्पर्ये निरूपकादीनामुपाधित्वेऽपि न तेन तेन विहन्यते कालस्य स्वातन्त्र्यम् । अतएव स्थूलशरीरावच्छेदेनै5 वात्मनो व्यवहारप्रयोजकत्वे तवच्छेदेनैव तस्य तद्विषयकबोधविषयत्वे वा समाद्रियमाणेऽपि नापलप्यते तस्यानन्तज्ञानदर्शनचारित्र्य सामर्थ्य नवोपेक्ष्यन्ते तस्य तास्ता ऊर्ध्वगत्यादयश्शक्तयोऽन्तरा स्थूलशरीरम् । नच चार्वाकमन्तरा कस्यापि दार्शनिकस्य दृश्यते विवादः स्थूल शरीरानवच्छेदेनाप्यात्मनोऽस्तित्वस्वीकारे । समष्टिजीवनक्षणसमुदायस्य तारतम्यप्रयोजकतायां कालसामान्यनिष्ठतया सिद्धायामपि कालस्य योगपद्येन कस्यचिद्युक्त्वप्रयोजकता द कस्यचिवृद्धत्वप्रयोजकतापि न भवति विरुद्धा निजनिजादृष्टबललब्धतत्तत्फलानुकूलतत्तत्परिमितक्षणराशेरपि व्यक्तिगतयुवत्वादिकारणत्वात्।। KHESARICHESSAGESCRIGRICS SSAGARRESE%%*** Jan Education Inter For Private & Personal use only ollow.ininelibrary.org Page #8 -------------------------------------------------------------------------- ________________ Jain Education Interna दृश्यते हि वसन्तवायौ समष्टिसापेक्षी हितावह इति व्यवहारो व्यष्टिसापेक्षश्च व्यक्तिविशेषे हितावहविरहव्यवहारोऽपि । समष्टिजीवनतारतम्ये हि बालविवाहाथै हि कसर्वानुभवसिद्धसामग्र्या सिध्यति नातिप्रयोजना महाकाले धर्मविशेषकल्पनेति तु बालोल्लाप एव । जीवनक्षणतारतम्यस्य संस्थानतारतम्यस्य सामर्थ्यतारतम्यस्य च नृपशुस्थावरादिनिष्टस्य तत्र तत्र काले विशिष्टस्यैवोपलब्धतया युक्तायाः | विशिष्टकालकल्पनायास्सर्वथा सार्थकत्वात् । व्यष्टिजीवन कालानुकूलतारतम्यं प्रति बालविवाहादे:- बालब्रह्मचर्यभङ्गादेः कारणत्वेपि तस्य | विशिष्टकालकल्पनाया अबाधकत्वात् । क्षणादिव्यवहारः काले कल्पित इति द्रव्यक्षेत्रकालादेरपि द्रव्यक्षेत्रकालादिसापेक्षमेव निरूपणमिति | चान्यत् प्रसङ्गाप्रसक्तं च । एवं सिध्यति विशिष्टस्य कालस्य भावोत्कर्षापकर्षप्रयोजकत्वे कालविशेषे चतुर्विधसंघे तदङ्गभूतस्य कस्यचिदेकस्यैव | साधोरेकस्यैव च कस्यचिच्छ्रावकस्य तथाविधायाः कस्याश्चिदेकस्या एव साध्या एकस्या एव च कस्याश्चिच्छ्राविकायाश्चास्तित्वमवशिष्टं स्थास्यतीत्यादय आगमा अपि सुसंगतास्सन्तो भवन्ति हृदयङ्गमास्तर्ककर्कशस्वान्तानामपि । जैनागमे हि वैदिकाद्यागम इवासन् नानाविधास्तत्तद्विषयपरिपोषक स्तन्त्राद्यागमास्त त्तत्पूर्वान्तर्गता अद्यावधि गीयमानकीर्तयस्तत्प्रवर्तकाश्च ते |त आचार्यवराः । अद्यापि च श्रुतिपथमायान्ति श्रीभद्रबाहु - वज्रस्वाम्यार्यरक्षितार्यखपुटपादलिप्त हरिभद्रसूरिप्रभृतिप्राचीनप्राचीनतरगण्यमान्या गमस्तम्भीभूत कल्पकीर्ति विद्वत्सम्मताः सिद्धप्राभृतयोनिप्राभृतविद्याप्राभृतादयो निबन्धाः । प्राभृतशब्दार्थस्तु प्र-प्रकर्षेण आ - समन्तात् | म्रियते प्राण्यते चित्तमनेनेति पूर्वसुरिसमुदायसम्मतः उपासकोत्साहवर्धनद्वारा शासनप्रभावप्रचारकस्तत्तत्सूरिसमुदाय सत्कृतोऽनादिकालप्रच|लित चतुर्दश पूर्वागमसाररूप आगमविशेषः । प्राभृतागम इतियावत् । एवं निमित्तविद्याशिल्पविद्याचिकित्साविद्याप्रभृतयो नानाविधा विद्यास्तत्प्र| तिपादका आगमा आगमविदश्च दिव्यदृष्टय आसन् । काश्मीरकेरलगौडादिभेदेन प्रसिद्धानां महासरस्वती -महाकाली महालक्ष्मीप्रभृतिमातॄणां ww.jainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ भूमिका. निर्वाण- रोहिण्यादिविद्यादेवीना-चक्रेश्वरी-महाम्बिका-पद्मावती-सिद्धेश्वरीप्रभृतिशासनदेवतानां चाराधनप्रकारबोधकानां वर्णभेदेनापि तत्तद्वर्णमान्यानां कलिका.87 (ब्राह्मणेषु विशेषतया महासरस्वती, क्षत्रियेषु महाकाली, वैश्येषु महालक्ष्मीः, शूद्रेषु मातङ्गी, स्वस्वस्वभावानुकूलविधिनोपासनायामधिका 8 गण्यते । सामान्यतया तु सर्वत्र सर्वाः। काम्योपासनायां तत्र तत्र कामनायां सर्वासां मातृणां वैशिष्ट्यम् ) तत्रागमानामपि बाहुल्यमासीदेवात्र ॥२॥ सरित्स्वामिस्थानीये जैनागमे । (जैनजनतायास्तत्रमार्गस्तु काश्मीर इति प्रतीयते । यतो हि तत्र तत्रे श्रीमदर्हतः शिवरूपस्य ज्ञानशक्तिरूपायाः महासरस्वतीदेवतायाः प्राधान्यम् । सकलजैनाचार्यहृद्वर्तिनः सूरिमन्त्रस्य पञ्चमहापीठानां मध्ये प्रथममहापीठाधिदेवता चेयमेव देवता । श्रीहेमचन्द्राचार्यादिभिरस्मिन्पीठेऽस्याः काश्मीरवासिन्था एव कृतोपासना सरस्वतीसहस्रनानि जैनमार्गप्रबोधिनीत्यन्यतमं नामापि सरस्वत्या दृश्यते । एतेषामपि रत्नानामलभ्यत्वे दुर्लभत्वे वा प्रोक्तो विशिष्टः काल एव कारणम् । अधिकारिणामभावे सर्वज्ञकल्पानामादरणीयानामपि तेषां तेषामागमानां क्षुल्लकातिक्षुल्लककर्तृकनिन्दायामपि हेतुस्स काल एव । कालस्यैव माहात्म्यमेतत् तस्यैवायं विलासो यधुना | किमपि स्वल्पमपि जानाति सोऽपि हसति सम्प्रदायसर्वस्वान क्रियानिष्णाताँस्ताँस्तांस्तात्रिकान् सूरिसत्तमान् भूतपूर्वान् । देशान्तरसंस्कारस्य प्रभूततया स्वसंस्कारस्य सुतरां विस्मृततया पूर्वाचार्यपरिहासपरायणो न चिन्तयति तेषां सामर्थ्यम् । पश्यति च पाठितानामपि तत्तत्कर्षकतत्तद्विषयकनिबन्धानां तात्पर्यावगमे स्वस्यासामर्थ्य तथापि न मन्यते स्वस्यासद्भूतविषयावगाहिबोधपहिलता, नावमन्यते च प्रजाधःपातविधायक प्रकीर्यमाणमात्मनः कुतर्कमित्यत्र किं वक्तव्यमन्यत्कारणमृते कालात्। किं बहु मोऽनुपादेयस्योपादानेऽनुपादाने चोपादेयस्य हेतुः काल एव । अधिकारिभेदेन प्रवृत्ती प्रवर्तके तदुपाये च सिद्धेऽपि भेदे तत्कृतेऽपेक्षितेऽपि तत्तद्विषयप्रधाने तत्र तत्र शास्त्रे, परमार्थतश्चान्ते तत्तच्छास्त्रस्यापि १. मुक्तावेव तात्पर्य निश्चये नेदं शास्त्रमाहतानां सम्मतं नैतस्य प्रचारकृते जैनैर्विधेयो यत्न इत्यादि कर्णकटुप्रलापेऽपि काल एव कारणम् । 0% A5 ॥ 4%%E Jain Education Internate For Private & Personal use only (oilsw.jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ भूमिका. निर्वाण चतुर्थमस्य प्रकरणं भूपरीक्षानामकमस्ति । अस्मिन् प्रकरणे भूमिः शुक्ला आज्यगन्धा मधुरा ब्राह्मणस्य, रक्ता...क्षत्रियस्य, पीता.... कलिका. है वैश्यस्य, कृष्णा शूद्रस्येति लिखता ग्रन्थकारसूरिणा जैनधर्मे वर्णधर्मस्य नांशतोऽप्यवहेलनमित्यादि ज्ञापितम् । भूपरीक्षाविधानंतु सर्वेषां । भारतीयानां समानमेवेति न तत्र किन्तुकरणावसरः । यजमानशरीरावयवकण्डूयनेन शृगालादिप्रवेशेन वा निमित्तेन भाविफलानुमान मन्यमानेन मुनिमहोदयेन निमित्तशास्त्रं सर्वेषां माननीयतया समानमिति स्वीकृतम् । एतदपि सूक्ष्मेक्षिकाकटाक्षेणेक्षणीयं निमित्तोपेक्षा|परायणैः स्वाच्छन्द्यपाठपण्डितैः । शिलान्यासविधिनामकं पञ्चमपादप्रतिष्ठानायकमस्य प्रकरणं तत्रापि ब्रह्मरुद्रमहेन्द्रादीनां देवानां स्कन्दपूतनाप्रभृतीनां राक्षसादीनामपि पूजनं विहितं तदपि तत्रान्तरसमानमेव । अन्यदपि प्रतिष्ठाविधिनाम प्रकरणं षष्ठं विद्यते । एतस्यान्तराले द्वारप्रतिष्ठाविधि-बिम्बप्रतिष्ठाविधि-हृत्प्रतिष्ठाविधि-चूलिकाकलशध्वजादिप्रतिष्ठाविधिनामास्ति प्रकरणकदम्बकम् । सप्तमं जीर्णोद्धारविधिप्रकरणमस्ति । एतत्प्रकरणयोरपि विषये तात्रिकदीक्षादौ मन्ये भ्राम्येदाधुनिको भ्रमपूर्णो भद्रबुद्धिः । अदीक्षितान् न श्रावयेत् न तेन लेखयेत् अज्ञानं न दीक्षयेत् । अत्र दीक्षायास्तत्रसिद्धाया एव ग्रहणम् । सर्वतोभद्रमण्डलादीनां तात्रिकसम्मतानामेवात्रापि स्वीकारः। पुत्रादिकामनाकृतेऽपि विहितोऽभिषेकः काम्यः । देशिको गुरुरपि तात्रिक एवाभिमतस्तदेतेप्युद्वेगकरा इव भविष्यन्ति संप्रदायरहस्यावबोध । उदासीनानाम् । सकामेनाकामेन ज्ञानवता तदभाववता स्वस्थेनास्वस्थेन कृतानां पापानां प्रायश्चित्तस्य तारतम्यं मननीयम् इतरदर्शनसाधारणं च । अष्टमूर्ति निर्देशोऽपि व्यवस्थापयति समानतां वैदिकागमव्यवहारेणास्यागमस्य व्यवहारे । तत्र तत्र भासमानो नातिन्यूनाधिकस्सांख्य योगयोस्सिद्धान्तोपि प्रमाणयति प्राचीनार्याणां व्यवहारसाम्यम् । नित्यकर्मप्रकारो गृहदेवताबलिप्रकारश्चास्य साम्य एव सम्मतौ । सर्वेषामपि साम्यदर्शकप्रमाणानां प्रबलं प्रमाणमिदं यदत्रापि दृश्यते चर्चा अभिचारस्य । द्वेषस्योत्कटत्वे कलहे च स्वस्यैव द्वयोर्वा विनाशशङ्कायां SAMADHAMAL SOLUCRUSHAURIRSKOROSHO Jain Education Interna X ww.jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ LOCABCSCRECOGRASSAGESGRORS शत्रुसंहारकृते विहितो दर्शनान्तरे अभिचारः । अयं हि विधाय कर्मणि श्येनाहिंसायास्सत्त्वात् फलेऽपि शत्रुहिंसायास्सत्त्वात् अभ्युदयफलस्य हिंसासाध्यस्य कर्मणस्सह्यत्वेऽपि पापप्रयोजकफलस्य हिंसासाध्यस्य कर्मणोऽसह्यत्वान्निषिद्धश्च । जीर्णोद्धारविधिप्रकरणानन्तरं मुद्राविधिनामकं प्रकरणमस्ति । अत्र नाराचादीनां विन्यसनमुद्राणां महामुद्रादीनामावाहनादिमुद्राणां । गोवृषात्रासन्योनॆत्रास्त्रयोः पूजामुद्रयोः पाशादीनां जयादिदेवतापूजामुद्राणां शङ्खादीनां षोडशविद्यादेवीमुद्राणां दण्डादिसहितानामासां दिक्पालमुद्राणामन्यासां च परमेष्ठिप्रभृतीनां मुद्राणां निर्माणप्रकारो दर्शितः । मुद्रादर्शनं बाललीलेवाडम्बरमात्रफलकमिति वदतां संशया-| पनोदायेदं प्रकरणं पर्याप्तमपि मुद्राशिक्षणकर्मणि महोपयोगि । अत्र परं प्रायश्चित्तविधिप्रकरणमस्ति । एतच्च सर्वैरास्तिकैरभ्यस्तव्यम् ।। अतःपरमहंदादीनां वर्णादिक्रमविधिस्ततः परं विद्यादेवीनां षोडशकं दिक्पालदशकं ततः परं ग्रहनवकं ततः परं प्रशस्या ग्रन्थसमाप्तिः । । अस्याचार्यस्य पाण्डित्यं लोकोत्तरं वर्णितं दृश्यते तद्वगमश्च कथावल्यां प्रभावकचरिते च चर्चितादस्य चरित्राद्विधातव्यः। अस्य ग्रन्थस्य | लेखशैली चापि सूचयति संस्कृतप्राकृतभाषयोराधिपत्यमस्य सूरेः। निर्माल्यं देवस्वदेवद्रव्यनैवेद्यनिवेदितनिर्माल्यभेदेन पञ्चधा। तत्र देवस्वं देवकृते ४ ६ दत्तं ग्रामादि देवद्रव्यं देवकृते कृतमलङ्कारादि नैवेद्यं देवसन्निधौ समाप्तं तत्कृते कल्पितं मोदकादि निवेदितं प्रसादितोत्सृष्टं तदेव निर्माल्यं । देवदेशादपसारितं तदेवेत्यादिग्रन्थेन तत्तद्वस्तुभेदोपभेदबोधकेनास्य सूरेस्संप्रदायबोधमहोदधित्वं सुव्यक्तमेव । लोकोत्तरपण्डितस्याप्यस्य वैनयिकी बुद्धिरपि लोकोत्तरवासीत् तस्या वर्णनं चावश्यकटीकायां कृतं दृश्यते । विनयो हि वैदुष्यपरीक्षकः स्थितश्च विदूरे विनयस्य टू विद्वानपि न वस्तुतो विद्वान् इति विदुषां सिद्धान्तं कथमवमन्येतेदृशो विद्वान् ग्रन्थकारः । जीर्णोद्धारकारणं परिगणयता पादलिप्ताचार्येण है CHOCRAMACHCRACROREOGANGALOCAL Jan Education interne Jw.jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. भूमिका. ॥४॥ NAGARIGANGANA सूरिणा पिशाचाद्यधिष्ठानभूतस्यापि विम्बस्य पुनरुद्धारो विहित इत्यपि अल्पज्ञैः पिशाचादीनां चर्चा न गण्यमान्यप्राज्ञसंमतेति कथयद्भि-8 विचारणीयम् । अस्मिन् निबन्धकारे निवसतां गुणानां गणनायां तु नाहं प्रवृत्तो न वा स मम साध्यस्तथापीति तूच्यते यत् सूरिणा प्रसङ्गमुत्थाप्य मतान्तरचर्चापि नाहता का कथा निन्दायाः एतस्यैव नाम पाण्डित्यम् । द एतत्सूरिवर्यकृतास्तरङ्गवतीकथाप्रश्नप्रकाशशत्रुजयकल्पनामानोऽपि निबन्धा आकर्ण्यन्ते । प्राकृतभाषानिबद्धायास्तरङ्गवतीकथाया संक्षेपः कृतो नेमिचन्द्रसूरिणा सूरिप्रकाण्डेन । शत्रुजयकल्पस्तु श्रीभद्रबाहुखामिकृतस्य श्रीवत्रस्वामिनोद्धृतस्य संक्षेपरूपः । अस्मादेव सारमुद्धृत्य संक्षेपेण प्रणीतः शत्रुजयकल्पः श्रीजिनप्रभसूरिणा । कल्पः प्राभृततः पूर्व कृतः श्रीभद्रबाहुना । श्रीवत्रेण ततः पादलिप्ताचा-31 यस्ततः परम् । इतोप्युद्धत्य संक्षेपात्प्रणीत: कामितप्रदः । श्रीशत्रुजयकल्पोऽयं श्रीजिनप्रभसूरिभिरिति प्रमाणमत्रार्थे । ग्रन्थकृता तथा चागम इति कृत्वा प्रमाणरूपतयोदाहृतास्तास्ता गाथाः पूर्वागमानाम् । ____एतस्य पादलिप्तसूरीश्वरस्येतिवृत्तं प्रभावकचरिते पादलिप्तप्रबन्धे वर्णितमस्ति तत एवैतजिज्ञासुभिर्द्रष्टव्यम्। कोशलायां पुरि फुल्लप्रतिमाभ्यां महामुनेरस्य जन्म कृपातः शासनदेवतायाः श्रीपार्श्वनाथायतनायतनाया आशीर्वादतश्चार्यनागहस्तिसूरीणाम् । गर्भादष्टमे वर्षे विद्यारम्भो ? वर्षेणैव चाध्ययनं सर्वविद्यानां वैदग्ध्यातिशयमहिमवशात् । तासु तासु राजसभासु तैस्तैः पण्डितप्रकाण्डैस्सह शास्त्रार्थो विजयश्च वर्णितो विस्तरेण । जन्मसमयस्त्वेषां बहूहापोहपुरस्सरमाजभाषाभूमिकायां वी. ए. (ऑनर्स), एलूएल्. बी. सोलीसीटराद्युपाधिधारिणा श्रीभगवान्-8 ॥४॥ दासजीतनयेन पण्डित श्रावकश्री मोहनलालजीयनेन लिखितायां सुनिरूपितो वर्तते सच विक्रमसम्वत्सरस्य तृतीये वर्षे प्रतिभाति रमापतिमिश्रः BREAK Jain Education Internas For Private & Personal use only O w.jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ Jain Education Internat यद्यपि बलवता कालेन कृतस्य भावापकर्षस्य प्रतिविधाने न कस्यापि महतोऽपि विद्यते सामर्थ्यम् किं नाम प्रतिविधानं तद्वेगस्थगनेऽपि न कोऽपि समर्थः । तथापि कालस्यैवायमपि संकेतो यत्सर्वात्मना न वस्तूच्छेदं करोति बीजरूपतया शेषतया वा रक्षत्यपि कालान्तरभाव्युत्कर्षभाञ्जि वस्तुजातमूलानि । अपकर्षो नाम न सर्वात्मना नाशः किन्तु विरलतया विद्यमानता । मेघापाये संह्रियमाणेऽपि सूर्यकिरणादिद्वारा जले लभ्यत एवाल्पाल्पं जलं पल्वलादौ । कृषीवलैर्यावच्छक्ति गृहीतेऽपि क्षेत्राने तत्रैवोच्छवृत्तिभिर्यत्रवद्भिरासाद्यते कणिशादि । ईदृशेऽपि दुःखमये समये परिश्रमशालिभिरन्वेषणपण्डितैरासायन्त एव कालकवलपतितानि तानि तानि ग्रन्थरत्नानि । इयमपि निर्वाणकलिका तथाविधमन्यतमं निबन्धरत्नमेव । एतस्याः पुस्तिकाया अवलोकनेनैव सर्वं विदितं भविष्यति विदुषामिति बहूक्तिरेतद्विषये प्रलाप एव । अस्य निबन्धस्य नित्यकर्मविधिनामके प्रथमप्रकरणे मृदादिना बाह्यशुद्धिः अनन्तरं तत्तद्बीजादिना न्यासादिप्रकारश्च लिखितौ विद्वद्भिरवहितैरवश्यमवलोकनीयौ । द्वितीयस्मिन्नपि दीक्षाप्रकरणे मुक्तिकामस्य प्राञ्जलं, मुक्तिकामस्य तीक्ष्णाग्रमित्यादि समयसंस्कार संस्कृतः पूजाहोमश्रवणाध्ययनादिषु योग्यस्स्याज्जैनं च पदं लभत इत्यादि च लिखितं तदपि च कर्मपराङ्मुखैश्शुष्क वाग्ज्ञानिभिरल सैरवश्यं सपरामर्शे द्रष्टव्यम् । अस्याचार्याभिषेकनामकं तृतीयं प्रकरणमस्ति तत्राचार्यस्य योग्यता तदीयकर्तव्यं तदभिषेकप्रकारश्च यथासंप्रदायं लिखितानि सन्ति । तदनु छत्रचामर- हस्ति अश्व शिबिकादीनि राजाङ्गानि योगपट्टक खटिका - पुस्तक अक्षसूत्र- पादुकादिकं व दद्यात् इति राजाज्ञेव लिखितमस्ति तत्र ग्रन्थे राजचिह्नं कुतो वा कल्पेत निर्मन्थानामित्यादिजल्पद्भिरुत्सूत्र तर्कदा सैर्दृष्टिनिक्षेपो विधेयः । यतो हि किं कस्मै कल्पेत किं कस्य विधेयं किंवा कस्य हेयमित्यादिविषये न बुद्धिस्वातन्त्र्यं न वाल्पज्ञतर्कप्रवेशः । सर्वथा बुद्धिखातच्यं हि नास्तिकता । आगमपराधीनमेव | बुद्धिस्वातत्र्यमास्तिकता । तस्व-धर्म-ज्योतिष चिकित्सानिर्णये शास्त्रनिरपेक्षबुद्धिस्वातन्त्र्ये पापमपि स्मर्यते इति नाविदितं पण्डितानाम् । Page #14 -------------------------------------------------------------------------- ________________ निर्वाणकलिकाविषयानुक्रमः । AKISCCASSAMAKEDARSHAN विषयः १ मङ्गलाचरणम् ग्रन्थमूलभूतस्य जिनागमस्योल्लेखः २ नित्यकर्मविधिः उपासकदेहशुद्धिः द्वारपूजा पूजागृहप्रवेशः.... भौमादिविघ्ननिरास: आसनपूजा पूजागृहसंरक्षणम् द्विविधः करन्यासः भूतशुद्धिः मानिकस्नानम्.... For mornaronorm or orn. विषयः त्रिविधोऽङ्गन्यासः ... सिद्धमातृकान्यासरूपं मन्त्रमयंकवचम् पञ्चविधशुद्धिः .... स्थानशुद्धिः .... आत्माभिषेकः .... आत्मशुद्धिः .... द्रव्यशुद्धिः .... मत्रशुद्धिः .... देवशुद्धिः .... सामान्येनजिनपूजा गुरुपूजा .... चतुर्मुखदिव्यसिंहासनपूजा .... rrrrrrrrr mmm Jan Education Internal For Private & Personal use only H w.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ॥ ५ ॥ Jain Education Intern विषयः अर्हमूर्ति न्यासः सिद्धादिमूर्ति न्यासः .... ज्ञानशक्त्या दिसहितार्ह मूर्तिन्यासः यन्त्रपूजा गृहदेवतापूजा बलविधानम् .... .... .... विद्यादेहन्यासः.... आवाहनादिकं मुद्रादर्शनं, देवस्नानादिविधिः पञ्चपरमेष्ठियंत्रपूजा आरात्रिकं मङ्गल दीपः नित्यनैमित्तिकाभिचारिकभेदेन त्रिविधो जापः .... शान्तिपाठेन जपपूजादिनिवेदनम् निर्मनस्कयौगिकध्यानम् अष्टमूर्तिपूजा .... .... **** .... **** .... .... .... .... www. .... .... .... .... .... .... .... GOO .... www. www. .... .... .... .... .... .... **** .... .... www. पत्रं ३ ३ ३ ३ ३ ३ विषयः १३ दीक्षाविधिः गृहस्थमात्र दीक्षा सर्वतोभद्रमण्डलनिरूपणम् अष्टसमयादिधारणं .... ४ आचार्याभिषेकः मण्डपवर्णनम् वेदिकावर्णनम् अष्टविधकुम्भवर्णनम् अष्टविधशङ्खवर्णनम् मण्डपालङ्कारः अनुयोगानुज्ञानार्थं नन्दिपाठः आचार्याभिषेके राजाङ्गानि शिबिकादीनि ..... यथाकामं अभिषेककर्मकथनम् तोरणप्रकारस्वरूपभेदोपभेदवर्णनं ५ भूपरीक्षा - भूमिपरिग्रहव शल्यशोधननवार्णचक्रम् ४ 8 8 8 8 ४ 8 ५ ... **** .... .... .... .... .... .... .... .... .... .... ... .... .... .... .... .... .... **** .... .... .... .... .... .... **** .... ७ ९ ९ ९ १० ११ विषयानु क्रमः । ॥ ५ ॥ Page #16 -------------------------------------------------------------------------- ________________ .... विषयः ६ शिलान्यासविधिः वास्तुपूजनम् .... ७ प्रतिष्ठाविधिः शिल्पीन्द्राचार्यगुणवर्णनम् .... अधिवासनामण्डपः स्नानमण्डपः .... तोरणपताकादिमण्डपालंकारवर्णनम् ८ पादप्रतिष्ठा प्रथमा .... पञ्चविधशिलाकुम्भस्नानादिवर्णनम् नवविधशिलाकुम्भस्नानादिवर्णनम् ९ द्वारप्रतिष्ठा द्वितीया .... १० बिम्बप्रतिष्ठा तृतीया .... कारकसमूहः .... क्षेत्रशुद्धिः आत्मरक्षा आगमगाथा भूतबलिमन्त्रः .... विषयः सकलीकरणम् .... . दिग्बन्धमन्त्रः बिम्बस्नान विधिः नन्दावर्तमण्डलनिरूपणम् आगमगाथा नन्दावर्तमण्डलपूजाविधिः .... अधिवासनविद्याद्वयम् सौभाग्यविद्या .... सहजगुणस्थापनम् अधिवासनाविधिः आगमगाथाः .... जिनबलिनिरूपणम् आगमगाथाः निम्रक्षणम् आगमगाथाः .... आरात्रिकं-मङ्गलदीपः आगमगाथाः .... चैत्यबन्दनाधिवासनादिदेवानां कायोत्सर्गः आगमगाथा अञ्जनशलाकाविधिः आगमगाथा .... Jain Education Internet For Private&Personal use Oply G w.jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ॥ ६ ॥ Jain Education Inter विषयः पत्र २२ २३ कर्मक्षयोत्पन्नैकादशातिशयस्थापनम् प्रतिष्ठामन्त्रेण प्रतिष्ठाविधिः सुरकृतातिशयप्रातिहार्ययक्षयक्षेश्वर्यारिस्थापनम् निम्रक्षणारात्रिकप्रतिष्ठादिदेवता कायोत्सर्गः आगमगाथा: २४ २३ २५ २६ आगमगाथा २६ २७ २७ २७ २७ २८ २८ .... **** शान्तिबलिमन्त्रः संघपूजा आगमगाथाः अष्टाहिका वा त्र्यहिकामहोत्सव : विसर्जनम् वर्षान्तेदीर्घायुर्ग्रन्थिबन्धनम् ..... .... प्रतिष्ठास्तुतौ आगमगाथाः ..... लेपादिकाच लबिम्बप्रतिष्ठाविधिः समस्त वैयावृत्यानां अधिवासनाप्रतिष्ठा सौभाग्यमन्त्रः सरस्वतीमणिभद्रब्रह्मशान्त्यिम्बिकाप्रतिष्ठामन्त्राः ११ हृत्प्रतिष्ठा चतुर्थी १२ चूलिकाप्रतिष्ठा ... **** .... www. .... .... .... .... .... **** .... .... .... .... **** Q... 2000 .... .... *... .... .... **** २९ २९ विषयः १३ चूलिकाकलशध्वजधर्मचक्रप्रतिष्ठा १४ वेदिकालक्षणम् १५ जीर्णोद्धारविधिः १६ प्रतिष्ठोपयोगमुद्राविधिः..... .... .... .... .... .... **** .... १७ प्रायश्चित्तविधिः पञ्चविधनिर्माल्यकथने देवद्रव्यनिरूपणम् १८ अर्हदादीनां वर्णादिक्रमः तीर्थंकराणां जन्मराशिनक्षत्रवर्णनम् यक्षयक्षिणीस्वरूपायुधवर्णनम् श्रुतदेवता- शान्तिदेवता - षोडश विद्या - देवीनां स्वरूपायुधादिवर्णनम् १९ दशदिक्पालस्वरूपायुधादिवर्णनम् २० नवग्रहस्वरूपायुधादिवर्णनम् १२ ब्रह्मशान्ति-क्षेत्रपालस्त्ररूपायुधादिवर्णनम् .... 2000 .... .... .... .... **** .... 0000 .... .... .... .... .... .... .... .... .... .... www. ३० ३० ३१ ३३ ३३ ३४ ३४ ३४ ३५ ३८ ३८. ३८ विषयानुक्रमः । ॥ ६॥ Page #18 -------------------------------------------------------------------------- ________________ *%*%* NIRVANA-KALIKA. INTRODUCTION. The present work Nirvana-Kalika is a treatise by Padliptacharya or Palittasuri who fourished in the first century of the Vikrama era and is the oldest extant work dealing with ceremonials relating to Si the "Installation of Idols" and is also known as "Pratishtha-Paddhati" i. e. "Treatise on Installation". CONTENTS. %*%*%C OSOC-%- It also deals with the Daily Worship and "Initiation of a person as a Jain" or Mantrika-Diksha & "Consecration as a Preceptor" or Acharyābhisheka. In connection with the Diksha-Vidhi and Acharyābhisheka are given descriptions of Sarvatobhadra-Mandala (Diagram having Bhadra-shape on all sides) & erection and decoration of Puja-Mandapa ( Tent for worship). In course of the Daily-Worship-Ceremonies is described the Nitya-Puja-Yantra (Diagram for Daily-Worship), which is the larger form of the Saint Wheel (Siddha-chakra). The third part of the work deals with the "Installation-Ceremonies" and in course thereof describes the 8 "Nandavarta Mandala" (Diagram of auspicious turn being Seat of Tirthankaras). The five kinds of Pratistha viz. (1) Pada-Pratishtha (Installation of Foundation ), (2) Dwara-Pratishtha, (Installation of Doors ), (3) BimbaPratishtha, (Installation of Idols ), (4) Hrit-Pratishtha, (Installation of Heart), (5) Chūlika-Pratishtha Jain Education Internal D ww.jainelibrary.org ies Page #19 -------------------------------------------------------------------------- ________________ Nirvana kalika. or Shanku-Pratishtha, (Installation of Top or Cone), are treated in this part. After dealing with the subject Introof selecting and taking possession of land in the chapter styled Bhūmi-Pariksha (Examination of Land), and duction? Bhumi-Parigraha (Taking possession of Land ), the Pada-Pratishtha or Foundation cereinony is described. It begins with Vastu-Puja, (Worship of Architectural Deity)-the section being entitled Shila Pratishtha Vidhi (Installation of Stone). In this connection the 64 Padika (Parts ) Vastu ceremony applicable to 1131 Temples is described. It also mentions 81 Padika (Parts) Vastu-Ceremony applicable to other buildings. The Dwara-Pratishtha is the ceremony connected with putting up the doors. The Pada-Pratishtha 18 Foundation Ceremony. The Bimba-Pratishtha is the Installation proper of the Idol. The Hrit-Pratishtha is somewhat novel and seems to have been rather forgotten. It relates to the Installation of the Central portion of the structure compared to Stambha-Pratishtha (Installation of Posts) in ordinary structures. Chülika-Pratishtha includes the installation of Chülika (Top), Kalasha (Jar), and Dhwaja Flag). In other structures, the final ceremony is Mobha-Pratishtha, (Installation of the Central beam in the roof). Then are described the 8 kinds of "Vedikas" (Square platforms or seats). The subject thereafter treated is the removal of old and substitution or reinstating of the idols. It is called the reinstallation or JirnoddharaVidhi. It may be of interest to note that Prayashchittavidhi, (Purifying Ceremony ) which is next taken up deals with five kinds of Nirmalya (Offerings ) viz. (1) Devasva (Land of God), (2) Devadravya | Ornaments and decorations of God), (3) Naivedya (Things meant for God), (1) Nivedita (Things! offerred to God )(5) Nirmalya (Removed offerings ). There is also a reference to Devadravya in REACTICKER Jain Education Inte l Page #20 -------------------------------------------------------------------------- ________________ Jain Education Inter Nityakarmavidhi (Daily Worship). In the recent controversy on the subject, between the late VijayaDharma-Suri and Sagarananda-Suri the occurence of the word Devadravya and its treatment here do not seem to have attracted the attention of the learned controversialists, as otherwise the controversy would not have proceeded much further, owing to the antiquity & authenticity of the Devadravya being sufficiently proved by the present work. The Chapter on Mudra-Vidhi deals with the disposition of fingers so as to form various suggestive diagrams to aid contemplation. It is of unique interest. The Mudras seem to have been described in a seprate chapter as they are mentioned in the other parts of the work in course of various rites and ceremonies. The last chapter describes the complexion, cognizance, birth-constellation, birth Zodical singn, and attendant Yaksha (Male-Deity), and Yakshini (Female Deity), Vidyadevis (Goddesses of Learning), Lokapalas (Protectors of worlds), Grahas (Planets), Yaksha-Brahmashanti and Kshetrapala (Warden of land). As regards the reference to Zodiacal signs we shall deal with the same in its histodical aspect below. This chapter on Mudras as also certain other portions of the work dealing with various ceremonies have great resemblance to Tantrika rites. The author uses the word "Deshika" in connection with Foundation Ceremony or Pada-Pratishtha as meaing the preceptor performing the ceremonies. This is a word ordinarily found used in that sense in Tantras. The Kularnava-Tantra Chapter 17 verse 14 derives it thus:दे॒वतारूपधारित्वाच्छ्रिष्यानुग्रहकारणात् । कुरुणामयमूर्तित्वादेशिकः कथितः प्रिये ॥ १४ ॥ The reference to Ashtamurti (Eight-fold form) in the Daily Worship is significant as the word usually signifies Shiva. Page #21 -------------------------------------------------------------------------- ________________ DAILY WORSHIP AND ITS NATURE. Nirvanakalika. Introduction. Taking up the chapter on Daily-worship, it is of great interest to compare the same with (l passages on the subject in Agamas or Holy scriptures as also other works on the subject viz. "Puja-10 Prakarana" by Bhadrabahuswami "Shravakaprajnapti” by Umaswati Puja-Vidhi" and "Vidhi Prapa" by Jinaprabhasuri, "Acharadinakara" by Vardhamanasuri and "Acharapradipa" and "Shraddha Vidhi" Dll by Ratnashekharasuri. It has althrough remained the same but for some slight variances. It also shows the influence under which the Jains were at the time in their daily worship. It is that of Tantrika and Sankhya Yoga philosophy. There are five kinds of Shuddhis (Purificatory ceremonies) Dharanas (Concentrations) Dhyana (Meditation), Dig-bandhana (Fortification), Gurupuja (Worship of Preceptor), Vidyadehanyasa (Placing of mystic-syllabic body) aided by contemplation of Arhan with 12 ganas (Divisions) and with Jnanashakti (Prowess or Goddess of learning), Mudras (Suggestive diagrams of fingers), Mantras (Mystic syllables) Sakalikarana (Unifying Rite), "Mandalapuja" (Worship of Elemental Diagram), "Nyasas" ( Placing of Mystic-Syllables), "Manasika-Puja (Mental worship), as also Griha-Devata-Pujana (Worship of Homely Deities and Balividhana (Rite of offerings to be performed). There is also a reference to Homa (Sacrifice ) Clat p. 7-1 ch. Dikshavidhi, of this work. The Sankhaya Yoga influence may be illustrated by reference at 2!p. 28-2 to use of Tattvas (Elementary Substances) as described by the Sankhyas. There are also the Kala & Vidya of Tantrikas included. But there is a third and distinct current which mentions Raga, Chandra, SALAGHERGHESIS Jan Education Internat w.jainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ Aditya, Rakta, Ashvis, Agni, Indra, Vishnu, Mitra and Brahma as Lords of various senses or functions. There is also given the ancient "Yantra-Puja" (Worship of Diagrammatic representation). As regards the Yoga influence the description of Nirmanaskavastha (Condition void of Thoughts ) is an instance. Pranayama (Breath-Control) is prescribed for Bhutashuddhi (Purification of Bodily Elements). DIKSHA VIDHI AND ACHARYABHISHEKA. (Initiation and Consecration) ASESORASUSEGA Diksha Vidhi (Initiation) or Mantra Diksha (Initiation with Mantras) is practically forgotten at the present time and even in later works it is to be found treated only in "AcharaDinakara". The Chapter on Acharyabhisheka (Consecration as Acharya) is of importance to show the qualifications which are thought necessary in the person receiving the dinigity and to show how he was 18 respected even by his preceptor on conferment of the Dignity. It not only deals with consecration of Acharya, but says that Abhisheka (Consecration) may be similarly performed for attaining various wordly objects e. g. regaining lost kingdom and having a son. Jan Education Internat B w .jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ Nirvana kalika. 3 Jain Education Internat TANTRIKA INFLUECE. This chapter as also the subsequent chapters on Installation ceremonies lend additional support to the inference that the present work bears many marks of Tantrika influence. Sir John Woodroffe the famous writer on Tantras has made it abundantly clear that Tantras do not necessarily mean rite with wine and women. Every great religion has had its distinct mode of meditation, path of realization, and the way of attaining final beatitude. There will be exoteric as well as esoteric doctrines the theoretical as well as the practical portions of the religious philosophy. The Tantra as known has to do more with the practical method of realization rather than the theoretical. There are Shaiva, Shakta, Vaishnava, Ganapatya, Saura, Bhairava, and many other Tantras, still the general nature of realisation is same, they are therefore brought under a common denomination "Tantrika", although each has its distinct philosophy as well as deity. It is not surprising therefore that Jain methods of realisation i. e. the practical portion of it should greatly resemble what is known as Tantra-Marga. The most important doctrine of the Tantrikas for practical realisation is Shat-Chakravedha (passing through six centers or plexes of body.) by concentration. It cannot be said that the Jaina works do not adopt that method for realisation. "Yoga-Shastra" of Hemachandracharya and "Jnanarnava" of Shubhachandracharya describe the Pindastha (Bodily) as well as Padastha-Dhyana (Mantrika). The present work also prescribes Nirmanaska Dhyana. Wherever Mantras are used to Introduction. 3 ww.jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ 034904 . aid meditation, wherever there are meditator, meditation, and object of meditation, the mode may be said to be Tantrika. There are many more Tantrika characteristics here and they have been already indicated. Tantra is primarily the Kriya Kanda or practical part complementing the Jnana Kanda or theoretical part. Every religion will no doubt harmonise its Kriya-Kanda to its theoretical portion or Philosophy. It has been so harmonised here. Another distinguishing feature of Tantra is that it may be classed as Adhi-Daivika-Vada as distinguished from and midway between Adhibhautika-Vada and Adhyatmika-Vada. Like other Shahstras, the Tantra Shastra also has attempted to include the other two Vadas to make it a complete whole, but the same remain subsidiary. The 3 Vadas, are three stages in the spiritual evolution of man, and none of them can be neglected. The chapters on Dikshavidhi (Initiation) and Acharyabhisheka (Consecration as Acharyas) and the chapter on Shila Nyasa (Laying of stone ) describe the requisites of the two ceremonies viz. bunting, chowries, flags, mirrors, leaf-arches, bells, lotus-stems, and other decorations, the "Mandapa" (Tent), Vedikas (Raised seats ), the doors, the posts, the five coloured Mandala (Diagram), Kumbhas (Pots), Kalashas (Jars), Shankhas Conches), draperies, Yavarakas (Barley-shoots). They are all the same as may I be found in any Hindu work on ceremonials or Architecture. The Sarvatobhadra-Mandala Vastu-Mandala and the Mandapa are described here as are described subsequently in other works on architecture, such as "Samarangana" by King Bhoja, "Raja-Vallabha", G “Vishva-Karma-Prakasha", and "Shilpa-Dipaka”. %* *%SEX Jan Education Intern ww.jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ Nirvanakalika. VASTU CEREMONY. (Worship of Architectural Deity) Introduction The Vastu-Ceremony was until recently commonly believed to be a ceremony adopted by the Jains because of their contact with the Hindus, as Jains usually adopted themselves to their surroundings and did not unduly give importance to matters-not strictly connected with their religion but wordly in their I nature to avoid straining of feelings between them and the general Hindu population. It may however be of importance to note that Vastu-Vidhi is similarly treated in the Upanga Jambu-Dwipa-Prajnapti. (P. 207-210 A gamodaya Samiti Edn.) In the beginning of Pratishtha Vidhi are described the qualifications of Acharya (Preceptor), Indra I (Person performing ceremonies) and Shilpi (Architect) and are thereafter described all sorts of Installation-18 Ceremonies from the laying of the foundation to the implanting of the flag. These have already been dealt XI with. The minor ceremonies and other subjects may be seen by a glance at the table of Contents. The chapters on Mudra Vidhi and Prayashchitta and Arhadvarnadikam have been also dealt with in the 8 foregoing part. We may here briefly consider the mention of Zodiacal Signs. These are said to be of Greek origin # and supposed to have been introduced in India about the time of Varahamihra. This is because there was Jain Education Internat w.jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ not found reference to them in any Indian work of earlier date. When the Greak influence is known to have !ll been great in the time of Chandra Gupta and when it is known that many things of Greek origin were then 1 introduced in India, it is quite probable that the mention of Zodiacal signs in this work instead of proving the work to be later in date proves that the Zodiacal signs were introduced earlier. This is so because the | date of the work is 1st century of Vikram era both from internal as well as external evidence. We have 8 already mentioned the ancient current of thought in this work. Metrically also the Gathas cited here lead us to the same conclusion. Externally the author of the work will be shown to have flourished in the 1st century of Vikrama Era. POINTS FOR ANTIQUARIANS. OSRAGALOGAS SOLIG The work is of great importance to the antiquarians as it supplies a link between the period of 18 the composition of the Jain holy scriptures and the date when they were systematically committed to writting. The work is written in Sanskrit in departure from the usual practice to write in the Ardhamagadhi language of Jain Religious works of the time. It reflects the spirit of the time when King Vikrama who started the Vikrama era was on the thorne. The pomp attached to Acharyaship is great. Royal insignias 18 such as elephant, horse, palanquin, chowries, umbrella, as well as Yogapattaka (diagram for worship) and Jain Education Inter Page #27 -------------------------------------------------------------------------- ________________ Nirvanakalika. # Introduction. HORRO Khatika (Pen), books, Crystal-bead-rosary, and sandals are presented to Acharya on conferment of the diginity. Both Shakhas & Gachchha are mentioned. The reference in the Nitya-Karma-Vidhi to Ashta Murti (eightfold form, Shiva ) is important and shows that Jain worship was influnced by Tantrika Agamas where the chief deity is Shiva. There was a revival of Hindu learning and Sanskritists flocked together in large 18 numbers to the audience hall of King Vikrama. The learned Jains vied with the Hindu Pandits in the Sabha of Vikrama. The Jains also began to study Sanskrit in large numbers and commenced writing works in Sanskrit dealing with their religion. About the time the famous Umasyati, the learned author of Tattavartha Sutra also wrote his aphorisms in Sanskrit. At the same time the Prakrit language continued in full force and works began to be written in both the languages. Kundakundacharya of the Digambaran sect who is said to have flourished about 49 S. Y. about this time wrote his 8 famous Pahudas. (summaries or extracts from 14 Purvas, the lost Agamas, in Prakrit). This was the time when Pahuda Granthas were in vogue. Since the time of Bhadrabahu-Swami till about the middle of the second century, such kinds of works continued to be composed. They purport to be the preserved summaries on various subjects treated in Purvas which were fast becoming extinct by the time. It appears from the available Pahudas and the quotations of Gathas in the present work hereafter discussed, that it is not correct what the Western Scholars say that Purvas contained merely the disputations of Shri Mahavira with his contemporaries. The work goes to show that Purvas dealt with as great a variety of subjects as the existing Agamas. The Jain tradition is that Bhadrabahu-Swami was the last person who knew all the fourteen ! Jain Education Index W ibrary On Page #28 -------------------------------------------------------------------------- ________________ Jain Education Intern Purvas, and he was the first to compose the Pahudas which were collections of relevant passages out of Purvas on select subjects. It may be noted here that the word Pahuda or "Prabhrita" is also used to signify chapter in certain Agamas e. g. Surya-prajnapti and others. VAJRASWAMI AND PADLIPTACHARYA. It appears that Vajraswami further classified the subjects in their various divisions and rearranged Pahudas with a view to have separate treatises on the various divisions of a general subject which was formerly treated as a whole by Bhadrabahu-swami. What the author of the present work Padlipta-suri is said to have done is to abridge the said treatises. This is the view of Jinaprabhasuri as expressed in "Vividha-Tirtha-Kalpa" otherwise known as "Kalpa-Pradipa". He also says that Vajraswami's pupil rearranged "Kalpa Prabhrita" and Padliptasuri abridged the same. This can be reconciled with conclusion arrived at in the portion hereof dealing with Padlipta's date by supposing him to be an elder contemporary of Vajra-Swami, complementing the work of the younger "Yuga-Pradhana" (Leader of the age) VajraSwami. This will appear to be certain, from the reference in the "Anuyogadwara" Mula-Sutra of Aryarakshitasuri as also from the discussion in the section dealing with Padlipta's date. Page #29 -------------------------------------------------------------------------- ________________ Nirvanakalika. THREE PERIODS OF JAINA LITERATURE AFTER AGAMAS. Introduction, The first is the Pahuda period beginning with Bhadrabahu Swami and extending over the middle l of the 2nd century A. D., when Dharasena composed the Yoni-prabhrita about 135 A. D. The names of some of the Pahudas or Prabhritas known from references in various works are "Siddha-Prabhrita", "Vidyaprabhrita", "Yoni-Prabhrita", "Nimitta-Prabhrita" (Kathavali ), "Pratishtha-Prabhrita", "KarmaPrabhrita" (Karma Grantha), "Vijnana Prabhrita", "Kalpa Prabhrita” (Vividha-Tirtha-Kalpa), "SwaraPrabhrita" (Commentary of Thānanga Sutra ), Natya-Vidhi Prabhrita" (Commentary, Rayapaseni, page 2 152 Agamodaya-Samiti Edition). There are also the 8 Pahudas of Kundakundacharya. The remnants now 16 available are fractions of Yoni-Prabhrita, Vijnana Prabhrita, fraction of Nimitta Prabhrita viz. Prashna #Vyakarana, dealing with Prashna-Jyotisha and different from the published Anga of identical name & Anga Vidya. Thus about the middle of the 2nd century the Pahuda period ends. It appears that for the present work that the Vidya.Prabhrita and Pratishtha Prabhrita have been requisitioned. PERIOD OF LOGICIANS. Then commences the era of Logicians with Siddhasena-Divakara at the head, followed by SamantaBhadra and others. They were followed by the great Siddhantins Devardhigani and Jinabhadragani and the Jain Education Internat Page #30 -------------------------------------------------------------------------- ________________ #Agamas were systematically committed to writing as was the great Bhashya written. Sanghadasa and others wrote the other Bhashyas about the time. They were followed by the Churnikaras, the greatest being Jinadasamahattara-Gani. All these followed the Tradition strictly and tried to protect the Siddhanta from the unfettered intellectual attacks of the Logicians. PERIOD OF COMMENTATORS. ********* With Haribhadra came the amalgamation of Tarka with Siddhanta and commentaries in new style 1 I came to be written on Agamas in Sanskrit which thoroughly satisfied the logical instinct then aroused amongst the learned Jains by Siddhasena and his followers. The great commentators Shilankacharya Abhayadeva-suri, Malayagiri, Dronacharya and Shantisuri accomplished the task of ellucidating the Siddhanta. Hemachandracharya with his versatile intellect completed the development of the Jaina writings in all the branches of literature and philosophy and Jainism reached its Zenith in his times. ASSESSORS *S WHEN DID THE JAINS COMMENCE WRITING WORKS IN BOOKS. OS 2 N. K The very important feature of this work is that it contains passages which throw a considerable l ight on the Jain tradition and furnish direct proof of its authenticity which is already proved by Buhler Jain Education into For Private & Personal use only www.janelibrary.org Page #31 -------------------------------------------------------------------------- ________________ Nirvanakaliks. Intro Jacobi theory from independent sources. Prof. Jacobi has had to depend on indirect proofs, when he says that the scriptures of the Jains came to be written for general use in the time of Devardhi Gani Xl duction. although it was not unusual long before that to write scriptures in books. The passages are as follows: तत्र मन्नतन्त्रकल्पानदीक्षितान्न श्रावयेत् । नापि तत्पााल्लेखयेत् । अज्ञानखरूपं न दीक्षयेत् ॥ पृ. ७-२ तदर्थ कायोत्सर्ग कृत्वा निषद्यायामुपविश्य आत्मनो दक्षिणभागे शिष्यमुपवेश्य लग्नवेलायां कुम्भकयोगेनाचार्यपरम्परागतं पुस्तकादिषु लिखितमाचार्यमन्त्रं निवेदयेत् । * ततो गन्धपुष्पाक्षतान्वितं मुष्टित्रयमक्षाणां दत्त्वा तदनु छत्र-चामर-हस्त्यश्व-शिबिका-राजागानि योगपट्टक-खटिका-पुस्तका-ऽशसूत्र-पादुकादिकं च दद्यात् ॥ पृ. ९-१ There is the direct reference to Pustaka i.e. book and the Surimantra being about the time written in books etc. There is also warning against an uninitiated person writing works relating to Mantra Tantra and Kalpas. It is possible thus that athough the books were not in general use in some places at least the scriptures must have been written in books for exact preservation of the same. We may 16 observe in passing that the reference to "Nandi-Sutra" in the chapter must be to the original Sutra and possibly to "Brihannandi described in "Yoga-vidhi" as also at the end of "Nandi-Sutra" (Agamodaya samiti Edition) and the inference of Dr. Jacobi that what Devavachaka did was to redact and enlarge upon the old work seems to be true. While dealing with the Nitya-karma-Vidhi I dwelt upon the ceremonials being the same before and after the date of the present work. Another factor which goes to prove the authenticity of the Jain Jan Education in I wwwnelibrary.org Page #32 -------------------------------------------------------------------------- ________________ tradition is that the Pantheon as described in this work is the same as in the scriptures or subsequent works. The Mantras used in the ceremonials are also the same. The Saint Wheel (Siddha-Chakra) and the Nandavarta Mandala are also the same. DIVISIONS OF SHWETAMBARAS AND DIGAMBARAS. From the colophon of the work it appears that even in the first century of Vikrama the Divisions Olof Shwetambaras and Digambaras were in existence. The colophon of the Stutis of Siddhasena Divakara confirms the existence of such divisions in ancient times. It is very probable therefore that the divisions are really much older than supposed to be, and Dr. Jacobi's inference in this respect from other sources seems to be quite sound. I think that the divisions became marked from the time of Arya-Mahagiri and Arya Suhasti. Sestoskottet *** SALES*XXXX GATHAS FROM LOST AGAMAS. The most important feature of the work is that it contains nearly 70 verses (Gathas), some of which are actually quoted as from "Agamas" and others are also probably from "Agamas" although not expressly stated so to be. These verses cannot be identified in any of the available "Agamas". The author himself in the opening verse mentions that this treatise has been extracted from "Jinagama". It is stated Jain Education Intern w w w.ainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ Nirvanakalika. 8 Jain Education Interna in the colophon that this treatise has been composed after considering the Mantras of the Siddhanta. The verses appear to give a connected account of the Installation-Ceremonies. They furnish to us a clue to what Purva literature was. It was not what is surmised to be merely the disputations of Shri Mahavira with his contemporaries, but a variety of subjects as already stated. It is probable that they formed a part of "Vidya-Pahuda", and may have been taken from "Pratishtha-Pahuda" separated by Vajraswami from the former work of Bhadrabahuswami. They thus furnish direct evidence of what "Pahuda-Granthas" were. Besides the said Gathas which look like quotations rather from "Pratishtha-Pahuda", there are Mantras in Prakrit which are probably taken from the larger work Vidya-Pahuda which as its name indicates must have dealt with various Mantras. I have already cited Jinprabhasuri's opinion on the point and have mentioned the names of "Pahudas" referred to in various works. REFERENCE TO NIRVANA-KALIKA. The "Prabhavaka-Charitra" mentions the present work by name, in the biography of Padliptasuri there given. The earliest work which cites the present work by name is the commentary by Siddhasenasuri (1186 A. D.) on "Pravachanasaroddhara" of Nemichandrasuri in connection with the description of atten dant Yakshas and Yakshinis, (see p. 95-1 Pravachana-Saroddhara Devachanda Lalbhai Edn.). Introduction. Page #34 -------------------------------------------------------------------------- ________________ Jain Education Intern HARIBHADRA'S BIMBA-PRATISTHA-VIDHI. Without mentioning the present work by name Haribhadrasuri in his eighth "Panchashaka" named "Bimba Pratishtha Vidhi" has adopted many of the verses of the present work altering some partly, and incorporating many with but linguistic changes that took place in the Prakrit language, presumably because of the great interval of time between Padliptasuri and Haribhadrasuri. The learned commentator of Haribhadra's "Panchashaka" Shri Abhayadevasuri has quoted some of the Mangala-Gathas, only alluded to by Haribhadra the author of the work, without any appreciable alteration of language. These are: जह मेरुस्स पइठा जंबुदीवस्त मज्झयारंमि । आचंदसूरियं तह होउ इमा सुप्पइठत्ति ॥ १ ॥ जंबूदीपा जहसेसयदीवमज्झयारंभि । आचंद्रसूरियं तह होउ इमा सुप्पइठत्ति ॥ २ ॥ जह लवणस्स पइटा सवसमुद्दाण मज्झयारंमि । आचंद्रसूरियं तह होउ इमा सुप्पइठत्ति ॥ ३ ॥ STYLE. The author himself in the opening of this work says that the treatise is being written in a clear way (Spashtartha). The diction has the merit of what Rhetoricians call Prasada quality or clarity. The work is written in a pure, homely, concise, and clear style. The author has great command over language Page #35 -------------------------------------------------------------------------- ________________ Nirvanakalika. Introduction. and owing to that merit is able to avoid monotony even in such a work of ritua's. He proceeds in a very smooth manner and keeps up our interest by the variety of subjects he treats of in a masterly manner giving authoritative statements on each of them. The treatment has the merit of thoroughness in a small compass. The sentences and phrases tend to become proverbial and imprint an ineffacable mark in our memory. We feel all along as if we are enjoying a summer-swim while going through the work, STIGATOR LIFE OF PADLIPTA. Anton The biography of the author has been given in Kathavali & Padlipta Prabandha (Prakrit), Prabhavaka Charitra, in great details and also in Prabandha-Chintamani. Padlipta's mother named Pratima wife of Fulla a merchant in Koshala, which was then ruled by King Vijaya Brahma had for many years no son. She worshipped the goddess Vairotya for having a son. She was told by the goddess to drink water being the foot-wash of Shri Aryanagahastisuri. He was in the line of Kalikacharya called the dynasty of Vidya dharas which started from Nami and Vinami the tributary Princes of thefirst Lord or Tirthankara Rishabhadeva, who were given the Vidyas presided over by 16 Vidyadevis viz. Rohini and others along with the Kingdom of Vaitadhya by the Serpent-King Dharanendra. Hemachandracharya in his "Trishashtishalaka-18 #Purusha-Charitra" narrates the annecdote, and says that the Vidyadharas were divided in 16 groups Jain Education Inter 1 For Private & Personal use only Page #36 -------------------------------------------------------------------------- ________________ Jain Education Interna named after the particular Vidyadevis worshipped by them. Thus Kalikas meant those who worshipped, Kali. The said Pratima went to Aryanagahastisuri the next morning and when about ten steps away from the preceptor partook of the said water. She was therefore told by the preceptor that as she did so she would have a son who will be reared up ten Yojanas away in Mathura on the other bank of Yamuna and that she would have ten sons. In return the preceptor asked of her that the first son should be allowed to be initiated as his pupil. She consented. The first son was the author of our work. He was brought up under directions of the preceptor and when 8 years old was intitiated by Shri Aryanagahastisuri's brother-preceptor Sangamasinhasuri. He was then placed in charge of Sangamasinha's learned pupil named Vachaka Mandanagani. Thus Padlipta became a scion of the Vidyadhara's Dynasty. Padlipta otherwise known as Palitta acquired learning under him very soon and learnt all that was being taught to other pupils also. Within a year he completed his studies. He was one day sent out to beg and bring food. On his return he said as follows: अयं तं वच्छी अपुष्पिर्यं पुष्पदंतपंतीए । नवमालिकं जियं नववहूइ कुडएण मे दिनम् ॥ Hearing this flowery description of the lady the preceptor remarked "You are Palitta (a) i. e. (Bemeared with sin)." The pupil replied, "Be pleased to add a Karna i. e. Say Palitta (f)" which meant, "You (may) have flying-foot application". The preceptor was pleased by the pupil'switty reply and his birth-name Nagendra given to him at his birth after the mother's dream of the King of Naga-Devatas was thenceforth changed into "Palitta". In his 10th year he was installed as an Acharya. He spent the Page #37 -------------------------------------------------------------------------- ________________ Nirvana kalika. 10 Jain Education Intern beginning of his life in and about Mathura, and after about 3 or 4 years was directed to proceed to Patliputra where by sheer force of intellect he became a close friend of the King Murandarai. The details of his life about the time can be had from the Prabhavaka Charitra. He also showed his accomplishment in the "Mantra-Shastra" to King Muranda. Haribhadra-Suri in his commentary on Avashyaka-Sutra while citing instances of different kinds of intellect cites Padliptasuri as an instance of Vaineyaki-Buddhi. A ball of thread, waxed together was sent to the Sabha of King Muranda for the end of the thread being discovered without cutting up the ball. Nobody could do it and Padliptasuri was requested to do so. By putting the thread-ball in hot water he seperated the wax from the ball and the thread-end was taken out. Similarly a stick both ends of which were equally shaped was sent to King Muranda for finding out the root-end of the stick. Padliptasuri by putting it in water took out the root-end being the heavier part. Before Haribhadrasuri the great Bhashyakara Jinabhadra Gani also refers in his Bhashya to Palittasuri and his Prakrit novel Tarangavati as also Vasavadatta of Subandhu. Padlipta thus gained complete influence at the Court of King Muranda. We do not know exactly when he travelled over to Broach but it is possible that he must have done so when at the age of about 20 years he travelled to visit the holy places of pilgrimage viz. Shastunjaya Girnar. He then visited. Valabhi and Tankapura the place where Nagarjuna lived. Thenceforward for the greater part of his life Padlipta resided at Manakhetapura. There also he became a great friend of King Krishna who was much impressed by Padlipta's literary qualifications. Introduction. 10 Page #38 -------------------------------------------------------------------------- ________________ -5-5-5 About the time the Buddhists had great influence in various courts of India and controversies between Buddhists on one side and Jains on the other were very common. Aryakhaputacharya and Upadhyaya Devendra his pupil were Jain Sadhus wellknown for their learning and accomplishments in magical lores. One Buddhist from Gudashastrapura, who was defeated by a Jain Sadhu in a controversy before the King of Broach, died and became a malevolent spirit and began troubling the Jains. The services B of Aryakhaputacharya were requisitioned, and by his prowess he made the Buddhist Yaksha (spirit) do 18 his bidding and follow him out of the town. The king was thus won over, and the spirit gave up harassing the Jains. Devendra similarly punished the jealous Brahmins in the Court of King Dahada at Patliputra by XI turning back the faces of the Brahmins by his magical prowess. When they promised to become Jain ascetics Bl they were released and the King thenceforth never insisted on the Jain Sadhus bowing to the Brahmin householders. Both these preceptor aud pupil were respectively versed in "Vidya-Pahuda" and "Siddha-18 Pahuda". The author of the "Prabhavakacharitra" mentions that Padliptacharya acquired these magical lores from Aryakhaputacharya. It also narrates that Rudradevasuri learned in the "Yoni-Prabhrita” (that is trea *tise on Medical Ingredients which when mixed in various manners produce various kinds of insects and animals), 18 and Shramanasinha learned in the Nimitta Shastra (that is the science of prophecy) were Padlipta's contemporaries who met and came in contact with him and Vidya-Chakravarti-Sovereign of Magical lores-Aryakhaputacharya and Siddha Upadlaya Devendra at Manakhetapura. Padlipta had acquired the flying-lore by applying medical ingredients to feet, and daily performed pilgrimage of the five sacred places including CARICAISAUGOS SOCCESS 4 Jain Education in For Private & Personal use only www. library.org Page #39 -------------------------------------------------------------------------- ________________ Nirvanakalika. 11 Jain Education Intern Shatrunjaya (Palitana) and Girnar or Revantagiri. He is described to have brought round the relations of the Brahmins who had become Jain Ascetics at Patliputra by the prowess of Devendra. He is also mentioned as having performed the Installation-Ceremony of the Banner of the Temple of Munisuvrata-Swami at Broach, at the instance of King Sata-Vahana or Shali-Vahana. This is quite probable. The said King may have been Hala of the Shali-Vahana Dynasty, the famous author of the Prakrit Gatha-Sapta-Shati. It is also narrated that Shalivahana requested King Krishna of Manakhetapura (Mannakhedapura) who was much attached to Padliptasuri to allow him to remain with the former for some time. PadliptaSuri thereupon went over to Pratishthana-pura now known as Paithan the capital of the Andhra King and composed his famous novel Tarangavati in Parkrit which became very popular. Even his rival Panchala had at last to admit the excellent qualities of the novel and the following verse in Prakrit is said to have been uttered by him on hearing of Padliptas death: सीसं कवि न फुटं जमस्त पालितयं हरेतस्स । जस्स मुनिज्झराओ तरंगवइया नई बूढा ॥ It seems that Tarangavati was the first novel in Prakrit as distinguished from mere biography of which there was abundance even in former times. The Agama literature, and especially the Charitanuyoga therein furnishes us instances of the latter kind. There were works of the kind of "Uvaeshamala" and "Paumachariyam"; but a true novel in the sense of fiction having not the least claim to historicity, was only Tarangavati-and was the first & the best of its kind. I will hereafter refer to the other novel Malayavati. They Introduction. 11 Page #40 -------------------------------------------------------------------------- ________________ Jain Education in were followed by "Vasavadatta" of Subandhu, "Samaraichcha-kaha" of Haribhadra-Suri, "Kuvalaya-mala" of Udyotana-Suri alias Dakshinya-Chihna as also Lilavati, and Shringara-Manjari of non-Jain writers. The latter has been composed by King Bhoja. These novels were very popular and were largely imitated. The latter novelists praise especially Padlipta, Jivadeva and Haribhadra as great novelists, whose novels sweetened many others. The famous Yogi Nagarjuna about the time heard of the fame of Padlipta Suri and his accomplishments in the flying-lore. Nagarjuna became the pupil of Padlipta-Suri and by virtue of his intellect found out a hundred and seven medicines used in the foot-application used for flying and with its aid attempted himself to fly but could not quite succeed. He went up and fell down like a cock and was injured. Padlipta Suri being pleased with the wonderful intellect of Nagarjuna, which without being told discovered all but one medicines, taught him the remaining one-which was rice-water instead of pure water, and Nagarjuna could thenceforth perfectly fly over any place he desired. The Yogi was also trying to acquire "Suvarna Siddhi" (Power to make gold) and for the purpose was experimenting upon mercury which had to be pestled by a Padmini or the best kind of woman. Roaming over the whole of India he learnt that the Queen of King Shalivahana named Chandralekha was a Padmini. He took her away in the midst of night sleeping in her couch by his flying lore to a Jungle near Cambay. There he requested her not be at all frightened as his object was merely to get the mercury pestled there with her hands so that it may become Page #41 -------------------------------------------------------------------------- ________________ Nirvanakalika. 12 Introauction, Siddha-Rasa capable of turning copper and other base metal into gold. "Prabandha-Chintamani" describes Olhow King Shalivahana discovered the absence of his queen and how Nagarjuna after succeeding in the preparation of Siddha-Rasa was not able to make any use of the same, and how he met with his death. The "Prabhavaka Charitra" describes him as having accompanied Padlipta to Shatrunjaya to have a death in Samadhi by abstention from food and water. Both Nagarjuna and Padlipta died there, Ice Padlipta having ascended the second Heaven. This is in short the life story of the author of the present I work. It may be of importance to note here that there have been more than one Nagarjuna, and the present Nagarjuna need not be confounded with the Nagarjuna who started the Vajrayana amongst the Buddhists about the middle of the 2nd century A. D. PADLIPTA SURI'S OTHER WORKS. The novel Tarangavati has been already mentioned. The original is not available. Nemichandra Suri abridged the said novel under the name Tarangalola, and this is available. It has been translated in the German and Gujarati languages. The reason given by Nemichandra-Suri for abridging the original Tarangavati is that it is very extensive, complex, and full of pairs, sixes, and Kulakas (Collections) of 2 verses, and that consequently it has become a work only for the learned, the ordinary people having lost interest in it. The author of the summary abridged Tarangavati by omission of complex verses and "Loka 2 Jan Education inte For Private & Personal use only Page #42 -------------------------------------------------------------------------- ________________ padas". (Popular Sayings). The plot of Tarangavati is very simple but romantic and impressive. The scene Valtaken is the region between the Ganges and the Yamuna. The story is narrated by the heroine herself who has turned an ascetic in her later life. As in the drama of "Mudra-Rakshasa" of Vishakhadatta, which also I depicts the life of the people of about the same time though dating somewhat later, this novel very graphically describes the life of the people of those ancient times. Painting was an important art and plays an important part in both the works. Memories of previous life described in the work add to its romantic characteristic. The traditional love of the male and female Chakravaka birds furnishes very appropriate back ground al to the romance. The rivers, the groves, caves, temples, and the city on a moonlit night are some of the *important and impressive soences. The freedom of the Indian ladies of the times and the travels of the i merchant class are noteworthy. The robbers as well as hunters have their own code of morality and follow *l certain principles. It is probable that the impressions of the author received in the early life have been ably incorporated by him in the work. It is already mentioned that Padlipta was versed interalia in Nimitta-Pahuda. It appears that he I composed a work on Astrology called Prashna Prakasha. The name indicates that the subject treated must I have been the method of answering questions known as Prashna-Jyotish. The present work Nirvana Kalika Tarangavati and Prashna Prakasha are the three works mentioned by Prabhavaka Charitra as having been composed by Padlipta Suri. Jinaprabhasuri mentions in his “Vividha Tirtha Kalpa" otherwise known as Kalpa Pradipa that Padlipta composed Shantrunjaya Kalpa as well as Revanta Giri Kalpa in praise of CS 3 N. K. Jain Education Inter w w w.lainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ kalika. 13 the two sacred places of pilgrimage viz. Shatrunjaya and Girnar. He says that Bhadrabahu-Swami ||0| Intro composed them and these must be tho Kalpa-Pahuda already mentioned. Vajraswami classified them and duction Padliptasuri abridged them. The hint here given of the connection between Vajraswami and Padliptasuri 16 has been already considered. ASTROCA PALITANA AND VIRA STUTI. It is interesting to note that Padliptasuri is connected with the foundation of the Palitana City in the vicinity of Shatrunjaya hill and is said to have installed an image of Mahavira Swami at the place at the requst of Nagarjuna. The etymological meaning of "Palittana" is "of Palitta" which is the name of the author of the present work. The Prabhavaka Charitra mentions that Padlipata composed on the occason of installation of Mahavira-Swamiat Palitana Vira-Stuti beginning with the words "TTET ". It is also there stated to contain Akasha-gamini Vidya and Suvarna-Siddhi. Fortunately, the Stuti has been found in my collection though in a slightly mutilated form. Having however two versions of the Stuti before me I have been able to give below the Stuti with Protanto reading. I have to acknowledge here the aid given by Pandit HargovindJas of the Calcutta University in giving a sensible reading of the second verse. The stuti runs as follown: Jain Education Intern For Private & Personal use only w ww.jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ Jain Education Internat गाहा-जुअलेण जिणं मय-मोह विवज्जियं जियकसायं । थोस्) सामि ति संझाए तं निस्संगं महावीरं ॥ १ ॥ सुकुमार धीर सोमा रत किसिण-पंडुरा सिरिनिकेया । सीयंकुसगहभीह जल-थल नह मंडला तिनि ॥ २ ॥ न चयंति वीरलीलं हाउंजे सुरहि-मत्त पडिपुत्रा । पंकय-गयंद -चंदा लोयण चक्कम्मिय-मुहाणं ॥ ३ ॥ एवं वीरजिणंदो अच्छरगण संघ-संधुओ भयवं । पालित्त यमय महियो दिसउ खयं सयलदुरियाणं ॥ ४ ॥ GATHA-SAPTA-SHATI. Padlipta has been traditionally believed to have been very intimately connected with King Hala the reputed author of Gatha Sapta Shati. The later poets believed Palitta to be the real author of the work or the major portion of it. There are several verses ascribed to Padlipta in Gatha-Sapta-Shati and some of them are given below: गाथा सप्तशती १/६३ उअह् पडलन्तरोइण्णणिअअतन्तुद्धपाअ पडिलग्गम् | दुल्लक्खमुत्तगुत्थेक बलकुसुमं व मकडअम् ॥ ६३ ॥ [पश्यत पटलान्तरावतीर्ण निजकतन्तूर्ध्वपादप्रतिलभम् । दुर्लक्ष्यसूत्रप्रथितैक- बकुलकुसुममिव मर्कटकम् ॥ ] Page #45 -------------------------------------------------------------------------- ________________ Nirvanakalikr. 14 Jain Education Intal २/१६ वाएरिएण भरिअं अच्छि कणउरउप्पलरएण। फुकन्तो अवइ चुम्बन्तो कोसि देवाणम् ॥ ७६ ॥ [ वातेरितेन भृतमक्षि कर्णपूरोत्पलरजसा। फूरकुर्वन्नवितृष्णं चुम्बन्कोसि देवानाम् ॥ ] શબ્દ उप्पाइअदव्वाणं वि खलाणं को भाअणं खलो बेअ । पक्काई वि णिम्बफलाई णवरं काएहिं खज्जन्ति ॥ ४८ ॥ [उत्पादितद्रव्यानामपि खलानां को भाजनं खल एव । पक्कान्यपि निम्बफलानि केवलं काकैः खाद्यन्ते ॥ ] ३/५६ कं तुङ्गधणुक्खित्तेण पुत्ति दारद्विआ पलोएसि । उष्णामिअकलसणिवेतिअग्घकमलेण व मुद्देण ॥ ५६ ॥ [कं तुङ्गस्तनोत्क्षिप्तेन पुत्रि द्वारस्थिता प्रलोकयसि । उन्नामितकलश निवेशितार्घ कमलेनेव मुखेन ॥ ] ४/९३ जेत्तिअमेत्ता रच्छा णिअम्ब कह तेत्तिओ ण जाओसि । जं छिप्पइ गुरुअणलज्जिओसरन्तोवि सो सुहओ ॥ ९३ ॥ [ यावत्प्रमाणा रथ्या नितम्ब कथं तावन्न जातोऽसि येन स्पृश्यते गुरुजनलज्जापतोऽपि स सुभगः ॥] 1 ४१९४ मरगअसूईविद्धं व मोत्तिअं पिअइ आअ अग्गीओ । मोरो पाउसले तणग्गलग्गं उअअ बिन्दुम् ॥ ९४ ॥ [मरकतसूचीविद्धमिष मौक्तिकं पिबत्यायतमीवः । मयूरः प्रावृदका के तृणालतमुदकविन्दुम् ॥] 136444445 Introduction. 14 Page #46 -------------------------------------------------------------------------- ________________ ५.१७ आम असइ म ओसर पइव्वए ण तुह मइलिअं गोत्तम् । किंउण जणस्स जाअव्व चन्दिलं ता ण कामेमो ॥ १७ ॥ [आम असत्यो वयमपसर पतिव्रते न तव मलिनितं गोत्रम् । किं पुनर्जनस्य जायेव नापितं तावन्न कामयामहे ॥] पालित्तस्स ॥ REFERENCES TO PADLIPTA. It has already been mentioned that Padliptasuri composed Tarangavati, that it was abridged by Nemichandra Suri, and that the original is lost but the summary is available. There are several references in Jain literature to Tarangavati and to Padlipta as its author. The earliest reference is in the Mula Sutra of "Anuyogadwara" composed by Aryarakshitasuri ( page 149 Agamodaya Samiti Edition.) “से कि तं संजूह नामे:-तरंगवइकारे मलयवइक्वारे अत्ताणुसद्विकारे बिंदुकारे, संतं संजूह नामे ॥ This is very important as it places Tarangavati Katha before Aryarakshitasuri. As Aryarakshita suri was a Vidyashishya of Vajraswami, it is certain that Padliptasuri must have been at least o contemporary with Vajraswami. In the discussion as to Padlipta's date I have come to the same con clusion viz. that Padlipta was an elder contemporary of Vajra Swami. In some Pattavalis the names of Jain Education Internat ainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ Nirvana-ICIDharma, Bhadra-Gupta, Vajraswami, and Aryarakshita are mentioned between Arya Mangu and Aryal Introkalika. Nandila the grand preceptor of Padlipta Suri. This can be easily explained by the fact that the 4 pereons | duction. were not directly in the line of Aryamangu, Dharma being only Vidya-Shishya of Arya Mangu. That Vajraswami was the Vidya Shishya of Bhadra Gupta is definitely knowr. In both the lines of thọ descendants viz. of Diksha-Shishyas and Vidya-Shishyas Padlipta Suri is as much removed from Arya Mangu in the one line as Vajraswami in the other. Their being contemporaries therefore becomes 1 absolutely cartain. The difficulty in ascertaining Padlipta's date is due to his not being in the main line 1 of Acharyas and also due to difference betwoen the Kalpa Sutra and Nandi Sutra Pattavalis-due in its turn to difference in Vallabhi and Mathuri Vachanas. The next reference is by Jinabhadragani-Kshama-10 Shramana in his Visheshavashyaka-Bhashya, to Tarangavati of Padlipta as follows:जहवा निद्दिश्यसा वासवदत्ता तरंगवइयाई । तह निद्देसगवसओ लोए मणुरुखवाउ ति ॥ १५०८ ॥ श्रीविशेषावश्यकभाष्य । The third reference is by Haribhadra Suri in his commentary on Avashyaka Sutra to Padlipta as ran instance of Vaineyiki Buddhi as follows:-गठिमि-पाडलिपुत्ते-मुरुडो राया, पालित्ता आयरिया तत्थ जाणएहिं इमाणि विसजियाणि सुतं मोहि-15 पाययं लट्ठी समा समुग्गकीत्ति केणवि ण णायाणि पालित्तायरिया सहाविया तुम्मे जाणइ भगवति ? बाढं जाणामि सुतं उण्होदहे छुढं मयणं विराय दिहाणि अग्गग्गाणि, 15 | दंडओ पाणिए छूढो, मूलं गुरुय, समुग्गओ जउणा घोलिओ उण्होदए कडिओ उग्धाडिओ य, तेणवि ओद्वियं सयलग राइलेऊण रयणाणि छूढाणि, तेण सीवणीए | सिविऊण विसज्जियं अदिभ देत्ता निष्फेडह ण, सकियं पादलित्तयस्स येणइगी ॥ Jan Education inter! Page #48 -------------------------------------------------------------------------- ________________ HSC-%EKALOCA- M OUGUSTMAUSA The fourth reference is in "Kuvalaya-mala" by Uddyotana-Suri alias Dakshinya-Chihna, Haribhadra's pupil, to Tarangavati as follows: चकायजुवलसहिया रम्मत्तणरायहंसकयहरिसा । जस्स कुलप्पवयस्स व वियरइ गंगा तरंगवई ॥ The 5th reference to Padlipta is in the commentary on "Upadesha Pada" by Vardhamanacharya #I who flourished in S.Y. 1055. Padliptasuri is there mentionsd as an instance of marvellous intellect. The 6th reference is by Dhanapala in his Tilaka-Manjari to Tarangavati is as follows: प्रसन्नगम्भीरपथा रथाङ्गमिथुनाश्रया। पुण्या पुनाति गङ्गेच गां तरङ्गावती कथा ॥ The 7th reference is by Shilankacharya, who is different from the learned commentator of that name (see page 44 Catalogue of Mss. in Jesalmere Bhandaras. Gaikwad's O. Series), in his Mahapurusachariyam. in "Prakrita" as follows: सा नत्थि कला, तं नरिण लक्खणं जं नदीसइ फुडत्थं । पालित्तयाइविरइयतरंगमइयासु य कहासु ॥ The 8th reference is by Laxmana-Gani author of "Supasanahachariyam" (written in S. Y. 1199 ). He refers to the author of "Tarangavati" and praises Tarangavati as the Prakrit novel which sweetened | many others": को न जणो हरिसिज्जइ तरंगवइ-वइयर सुणेऊण । इयरे पबंधसिंधूवि पाविया जीए महुरत्तं ॥ A NASSC और Jan Education Intern Janww.jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ Nirvana kalika. 16 Jain Education Internati The 9th reference is in the "Palitta-Prabandha" & Prabhavaka Charitra, where is preserved the following verse which seems to have been uttered by some one mourning Padlipta's death. सीसं कवि न फुटं जमस्स पालित्तयं हरंतस्स । जस्स मुद्द निज्झराओ तरंगवइया नई बूढा DATE OF PAD-LIPTA SURI. By a consensus of opinions the author of "Nirvana Kalika" is said to have flourished in or about 467-470 of the Vira Era i. e. 56-59 B. C. I am inclined to fix the life of the author as extending over the first century of Vikrama Era. Our author is connected with Aryakhaputacharya, having learnt from him "Vidya-Prabhrita". According to "Tattvadarsha" of Vijayanandasuri he flourshed in 453 Vira Era, but according to "Prabhavakacharitra" in 483 Vira Era. In the Prakrit "Padlipta-Prabandha" which is on a palm-leaf manuscript written in the 13th century, it is mentioned that Satakarni of Pratishthanapura (Paithan) besieged Broach which was under Naravahana. Haribhadrasuri, who previously wrote the commentary on Avashyaka Sutra, also mentions the same fact. Aryakhaputacharya is said to have flourished when the siege of Broach took place. We may therefore accept 453 Vira Era as a date at which Aryakhaputacharya may have flourished. According to the Jain Pattavalis 453 Vira Era was the last year of Naravahana's 60 years rule. As in the calculation of Pattavalis Ujjayani was the important place where the several dynasties Introduction. 16 w.jainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ beginning from Palaka Dynasty ruled, I am inclined to think that Naravahana while ruling at Broach hela Vijayani also under his sway. His successor Gardabhilla also is said to have ruled for 13 years at Ujjayani. The infenence therfore that Naravahana did rule at Ujjayani becomes stronger. The Prabhavaka Charitra has apparently confounded Bala Mitra and Bhanu Mitra the former rulers with the later Naravahana & while narrating the Broach siege. The earlier Prakrit Padlipta Prabandha and Kathawali may be relied on in this respect in preference to the later Prabhavaka Charitra. The two versions do not differ in other respects. Kathavali gives a shorter and slightly different version from the other two works, ASC I may now refer to the passage at page 149 of Anuyoga-dwara Sutra. In the Mula Sutra there occurs the passage which mentions Tarangavai-kkare Malayavai-kkare. The reference to Taranga-1% vaikkara is decidedly to the author of the present work Padalipta Suri who composed the famous novel "Tarangvati" already referred to. In the preface of the Gatha Sapta Shati (Nirnaya-sagara Edition) Malayavati is said to have been the Queen of the Andhra king Kuntala of Sata or Shalivahana #Dynasty son of Dwipa or Dwipikarna. Now this Kuntala may be identified with Kuntala Svati-1* Karna the 13th King of the Andhra Dynasty who ruled for 8 years from 23 B.C. to 11 B.C. (Page 216 The Early History of India By Vincent Smith 3rd Edition 1914) He was son of Mrigendra Swatikarna, Mrigendra being synonym for Dwipi. It thus furnishes a link to us in the life of Padlipta connecting him * with Kuntala Svati-Karna when Padlipta was about 35 years old. It seems that by Malayavaikkara Jan Education Internatio jainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ 17 also Padlipta is referred to, he having probably composed similarly the novel whereof Malayavati was 2 IntroNirvana kalika. IC) the heroine. Both Vatsyayana & Yunadhya in their respective works "Kama Sutra" and Katha-Sarit I I duction. sagara (Sixth-Taranga) refer to Kuntala Shatkarni. The preface of Gathasaptashati tries to indentify this Kuntala Shatkarni with Hala on the strength of a colophon of the Manuscript of Gatha-Sapta-Shati procured by Dr. Peterson from the state-library of Bundi (Dr. Peterson's 3rd Report page 349); but I I think they are different kings of the same Dynasty. There is no doubt that the author of the presente I work was intimately connected with one or the other rulers of the Shalivahana Dynasty. Those who may be interested in the story of Malayavati can read it from Katha Sarita Sagara. Padlipta Suri was also a contemporary of Rudradevasuri and Shramanasinha who were respectively profficient in the YoniPrabhrita and Nimitta Prabhrita Padlipta having acquired the same from them. He was also a contemporary with Upadhyaya Devendra pupil of the Vidyachakravarti (Sovereign of magical lores) Aryakhaputacharya. Devendra was learned in the Siddha-Prabhrita and taught the same to Padlipta. We have no information independently of the dates of the various personages except Aryakhaputacharya's Aourishing about 453 Vira Era. The details of Padlipta's connection with these persons have been narrated in the foregoing part depicting Padlipta's life. Padlipta is stated to be versed in all the four Pahudas. Padlipta is also credited with the orgin of the Pāli language by his biographers. Padlipta and Vajraswami were I also contemporaries. Their literary work in connection with Pahudas has been already dealt with Arya-Samiti 41 the maternal uncle of Vajraswami was proficient in Siddha-Pahuda. He made the river Yamuna part on Jan Education intem For Private & Personal use only GROSSROCK ******* O w nbrary.org Page #52 -------------------------------------------------------------------------- ________________ two sides to enable him to walk to the opposite bank along the way thus made. He initiated 500 Tapasas (Hindu ascetics) as Jain Sadhu and started Brahmadwipika Shakha. He was also Padlipta's contemporary. KINGS CONTEMPORARY WITH PADLIPTA. Muranda of Patliputra was connected with Padlipta in his early life. King Vikrama of Ujjayani was also a contemporary with him, but Padlipta, personally, it is not stated to have been in any way connected with him. It was the great-grand-pupil Siddha Sena Divakara who was connected with king Vikrama. He was a pupil of Vriddhavadi a pupil of Skandilacharyra. Skandilacharya was a pupil of Padlipta. After leaving Patliputra and coming over to Western India, Padlipta became an intimate friend of King Krishna of Manakhetapura. Shramanasinha who was Padlipta's contemporary as already mentioned was connected with King Prajapati of Vilasapura. The said Prajapati was also thus Padlipta's contemporary. King Dahada of Patliputra mentioned in connection with Devendra-annecdote seems to have been also Padlipta's contemporary. Padlipta seems to have been l connected with more then one king of Shali Vahana Dynasty, especially King Hala the famous poet and reputed author of the collection of 700 erotic verses named Gatha-Sapta-Shati. The author of RamaCharitra Abhinanda refers to Padlipta's connection with King Hala in express words. tror att det I Jain Education inte A l Page #53 -------------------------------------------------------------------------- ________________ Nirvana kalika. 18 Introduction. हालेनोत्तमपूजया कविवृषः श्रीपालितो लालितः ख्याति कामपि कालिदासकवयो नीताः शकारातिना । श्रीहर्षों विततार गद्यकवये बाणाय वाणीफलं सद्यः सक्रिययाभिनन्दमपि च श्री हारवर्षोऽग्रहीत् ॥ Arya-Naga-Hasti, the preceptor of Padlipta was the pupil of Arya Nandila & the grand pupil of Arya Mangu. Acoording to Pattavalis Arya Mangu flourished in 467 of Vira Era. They also mention Padlipta as having flourished in or about 470 of Vira Era. It is therefore to be supposed that Arya Mangulo Arya Nandila and Arya-Naga-Hasti must have been of nearly the same age, to make Padlipta, who is fourth in the line, only 3 years later. This is not surprising when it is known that the right to the Patta did not descend from father to son but from preceptor to pupil. The Digambaras state that Naga-Hasti and Arya-Nankshu (probably same as Arya Mangu) were pupils of the same Acharaya named Gunadhara. (Page 160 Introduction to Ratnakarandakashravakachara). 12 If they are the same as Arya-Naga-Hasti and Arya Mangu referred to above, it lends support to the inference that they were practically of the same age. In the ancient times an older Acharya did not consider it below his diginity to learn such subjects as he may not be knowing from even a younger Acharya. There I was thus relation also of Vidya-Guru and Vidya-Shishya and not merely Diksha-Guru and Diksha-Shishya. This is apparent fram the relation of Vajra-Swami with Arya-Rakshita. This is also the reason why in the I list of Yuga-Pradhanas, several Acharyas are mentioned after Arya-Mangu and before Arya-Nandila, although they were not strictly in the line which is of Diksha-Guru and Diksha-Shishya. The dates in the said list of Yuga-Pradhanas are not therefore quite reliable. OSASUSASHAUS Jain Education Inter tww.jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ PALITTA-SURI & PALITANA. 13456664665456456456456 Palitta-suri is definitely connected with the foundation of the Palitana City. The etymological connection between the two has been discussed under heading "Palitana and Vira-stuti". The city has an existence only in connection with "Shatrunjaya Hill” the holiest of the jain places of pilgrimage. It is situated in the vicinity of the Hill. The tradition is that for about 55 years from S. Y. 53 to S. Y. 108 the hill remained unvisited because of the presiding deity Kapardi Yaksha having taken to harassing I visitors and making the place impassable and impure by heaping up bones and skeletons of animals. Vajra-12 swami performed the Re-installation ceremony of Lord Rishabhadeva on the hill in or about S. Y. 108, 1 Javadasha being the donor and Sanghapati on the occasion. Palitana City also probably came to be founded in the very year or immediately thereafter in one of the customary visits Padliptasuri paid to Shatrunjaya. Prabhavaka Charitra" mentions that he died a Yaugic death on the very hill. In the life of Vajraswami who died in 58 A. D. (S. Y. 114) there is mention of migration from Gujarat Southwards owing to famine, bnt there is no such mention in Padlipta's life. He is definitely connected with King Hala of| Shalivahana Dynasty, author of "Gatha Saptashati" as already shown. Hala ruled from 49 A. D. to 54 A. D. The various biographies of Padlipta do not mention Padlipta having heard of Hala's death. 11% therefore think that Padlipta must have died immediately after the foundation of Palitana i.e. in 52 or 53 A. D. No doubt this presupposes a very long life of 109 years, if we fix the birth of Padlipta in 470 Vira 4 N. K. Jan Education interne wwjainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ Nirvanakalika. 19 Jain Education Inte Era i. e. 56 B. C. and ten years more if we take 470 Vira Era as the date of Padlipta's consecration as an Acharya. It may be considered rather improbable by Historical Investigators, but when we definitely know of the long lives of Jain Sadhus of the time, e. g. Vajraswami lived 88 years and his pupil Vajrasena 128 years, the period of life ascribed to Padlipta does not appear improbable. What I think is that the beginning of Padlipta's life is definitely connected with Aryakhaputacharya, and the end with Hala and the foundation of Palitana. We have also to take into account Padlipta's great-pupil Siddhasena being contemporary with King Vikrama. Siddhasena died in S. Y. 30. It is not therefore possible to bring down considerably the date of Padlipta's birth except by 10 years. It may therefore be taken that Padlipta flourished in the first century of the Vikrama Era. An important incident with which the "Prabhavaka-Chritra" connects Padlipta is that he performed with the aid of Shali-Vahana, Dhwaja-Pratishatha (Flag-Installation ceremony) at Broach. "Prabandha Chintamani" mentions Shalivahana as invading King Vikrama's territories about the end of Vikrama's life, (1 to 4 A. D.) and that Vikrama had to make a treaty by virtue whereof Shalivahana became king of Southern Gujarat. The siege of Broach mentioned by Prabhavaka Charitra, if identified with this invasion by Shalivahana, may furnish us with a hint that the InstallationCeremonies may have been then performed. This incident will be about the 56th to 60th year of Padlipta's life and Vikrama's rule. This would lead us to a further inference that after leaving Pataliputra Padlipta was more or less connected with Broach till he was 60. His connection with Aryakhaputacharya may have been one of the reasons of his long connection with Broach. It is probable that he then became acquainted with Introduction. 19 Page #56 -------------------------------------------------------------------------- ________________ Jain Education Inter King Krishna of Mannakhedapura and took up his abode there until invited by King Hala about 49 A. D. If the date of the siege of Broach is correct, Shalivahana mentioned must be Pulomavi I of the Shalivahana Dynasty who ruled from 12 B. C. to 24 A. D. He was the grandfather of King Hala and father of Arishtakarna. CONCLUSION. Before I conclude I have to mention that in preparing the text and noting the various readings in foot notes I had in the beginning before me three manuscripts . . & . The first was a copy made by me personally from the original belonging to Shri-Vijaya-Siddhi-Suri which was procured for Shri-JayaSuri through the Devachand Lalbhai Pustakoddhara Fund. As it appeared to be a good manuscript with readings noted in some places in the margin, I used it as the basis of the present text. The press copy was prepared from my copy of the said manuscript. Both the manuscripts . & . as also . later on were procured for me by Mr. Jivanchand Shakarchand of the Devachand Lalbhai Pustakoddhara Fund, and I take this opportunity of expressing my thanks for his kind services. The manuscript. belongs to the Ananda-Pustakalaya, Surat, which is a collection by Shri Sagaranandasuri. This manuscript is as old as manuscript. and bears date S. Y. 1852 Margashirsha Krishna 10th. It represents a different source from Mss. . . &. The Ms. . belongs to Muni Shri Mohanlalji Jnana Bhandara, Surat. It is a quite recent copy and seems to have a common origin with Mss. . & . Page #57 -------------------------------------------------------------------------- ________________ Introduction Nirvana I am informed by Shri Jayasuri who has been chiefly instrumental in the publication of this work kalika. that the said manuscript t. is a copy of a palm-leaf manuscript formerly in possession of Munishri Mohanlalji 20 rgand preceptor of the said Shri Jayasuri. The M8. 9. is newly written and belongs to Shri Vijaya-Siddhi-Suri. It appears to have a common origin with Ms. . The Ms. . is the best manuscript and is of common origin 1 with manuscripts 4. & 17. It was procured from Shri Hansavijayaji and has been ably corrected by him. The manuscript was procured from him by my enthusiastic friend Mr. Manilal Surajmal, and I thank them both for furnishing to me this really good manuscript. I also thank Shri Vijaya-Siddhi-Suri Sagaranand Suri as also authorities of Muni Shri Mohanlalji-Jnana-Bhandara. My friends Messrs Keshavlal Premchand *Modi and Mohanlal Dalichand Desai have been of great assistance to me, the former by supplying rare El references to Padlipta-suri and the latter for many useful suggestions and by procuring a Photo-copy of Pálitta Chariyam from Kathavali. I may refer the Sanskrit readers to the Sanskrit Introduction by Pt. Ramapati-Mishra who has been for many years connected with Muni Shri Mohanlalji Sanskrit Pathshala, Bombay. In the end I have to mention that it is due to the great zeal of Shriman Jayasuri and his learned pupil Pratapa-Muui for publication of rare works that the present work comes to be the 5th of the series entitled "Muni Shri Mohanlalji Granthamala" SUOSAOSASSARI YESSSSSSSSS 15 DHANJI ST. BOMBAY No. 3. February 1926. MOHANLAL B. JHAVERY. Jain Education Intern Ww.jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ नि. क. १ Jain Education Internat अर्हम् विद्याधरवंशभूषणमणिश्रीमत्पादलिप्ताचार्यकृता निर्वाणकलिका | ॐ नमो वीतरागाय || वर्धमानं जिनं नत्वा समुद्धृत्य जिनागमात् । नित्यकर्म तथा दीक्षां प्रतिष्ठां च प्रचक्ष्महे ॥ १ ॥ प्रतिष्ठापद्धतिश्चैषा श्रीमत्पलिप्तसूरिणा । भव्यानामुपकाराय स्पष्टार्थाऽऽख्यायतेऽधुना ॥ २ ॥ ॥ अथ नित्यकर्मविधिः ॥ तत्रोपासको नमस्कारपूर्वमुत्थाय कृतावश्यको विशुद्धमृदा गुदलिङ्गादीन्प्रक्षाल्य गन्धलेपापनोदेन भावशुद्ध्या शौचं विधाय सकृत् मृदा पादौ हस्तौ च प्रक्षाल्य आचम्य जम्ब्वाम्रादिकाष्ठेन द्वादशाङ्गुलेन कनि१ प्रवक्ष्महे इति ग. पाठः । २ पालित इति क. पाठः, पालिप्त इति ख. पाठः, पालिप्त इति ग. पाठः. Page #59 -------------------------------------------------------------------------- ________________ निर्वाण-6ष्टाङ्गुलिपरिणाहेन दन्तशुद्धिं विधाय लायात् । तत्र शुचिप्रदेशे समुपविश्य मूलमन्त्राभिमनितकलशेष्वष्टसुनित्यकर्मकलिका. नवसु वा तीर्थजलं संकल्प्य श्रीमजिनेशमनुस्मरन् स्नात्वा पश्चात्सुगन्धामलकादिना राजोपचारेण चोद्वर्तयेत्। विधि. ततो वामहस्ते जलमादाय मूलमन्त्रेणाभिमन्य सोमसूर्यो वामदक्षिणहस्तयोः संचिन्त्य मूलमत्रेणाञ्जलिमुद्रया-5 ॥१॥ त्मानमभिषिच्य शुद्धे वाससी परिधाय स्वीकृतसामान्यार्घपात्रहस्तो द्वारमस्त्रेण संप्रोक्ष्य ऊवोदुम्बरे यक्षेशलक्ष्म्यौ नानाभ्यर्च्य अस्त्रमुद्रया कालगङ्गे महाकालयमुने आत्मनो वामदक्षिणशाखयोः खनाम्ना हृदानने संपूज्य विघ्ननिवारणाय ज्वलन्नारांचास्त्रप्रयोगेण पूजागृहस्यान्तः पुष्पं प्रक्षिप्य त्रिःपार्णिघातै मान्, तालत्र-18 येणान्तरिक्षान्,छोटिकात्रयेण च दिव्यान्विघ्नान्निरस्य,किश्चिदुत्तरशाखाश्रितो देहलीमस्पृशन् दक्षिणपादेनान्तः प्रविश्य देहल्यां विघ्ननिवारणाय पुष्पमस्त्रेण प्रक्षिप्य ब्रह्मस्थाने ॐवास्तोष्पतये ब्रह्मणे नमः इति ब्रह्माणमभ्यर्च्य प्रणवेनासनं सम्पूज्य तत्र प्राङ्मुख उखुखो वोपविश्यास्त्रप्राकारकवचावगुण्ठनाभ्यां पूजागृहं संरक्ष्य करशुद्धिं कुर्यात् । तत्र चन्दनलिप्तौ हस्तौ परस्पराघर्षणेन तलके पृष्ठे चास्त्रेण संशोध्य वौषडन्तेन मूलमन्त्रेणामृतीकृत्याङ्गष्ठयोर्जिनान्तर्जन्योःसिद्धान् मध्यमयोराचार्यान् अनामिकयोपाध्यायान् कनिष्ठिकयोःसाधून विन्यस्य । ततोऽङ्गानि पृथिव्यादिभूतैः सह क्रमोत्क्रमविधिना संस्थाप्य परेण तेजसा संयोज्य कवचेनाव ॥१॥ | १ ङ्गुलीपरि इति क. ख. पाठः । २ भूमिप्रदेशे इति ग. पाठः । ३ हस्तेन इति ग. पाठः । ४ उद्धेन्दुवार इति क. ख. पाठः । ५ निर्धारणायेति ख. ग. पाठः। ६ नाराचसुप्रयोगेण इति क. ख. पाठः । ७ नावमुच्य इति क. ख. पाठः। CERCRACRECROCRACY Jan Education in Page #60 -------------------------------------------------------------------------- ________________ SAXCELECOMMISSURES गुण्ठ्य सर्वकर्मसु नियोजयेत् । सर्वत्राप्याचमनादावनेनैव विधिना करशुद्धिं विदध्यात् । ततो भूतशुद्ध्यर्थं कर-18 कच्छपिकां बध्वा कृष्णरूपं वायु विरेच्य शुक्लेन दृतिवदात्मानमापूर्य संकुच्य पुनर्विरेच्य हृदये आत्मानमस्त्रकवचाभ्यां संरक्ष्य प्रथमपूरकार्धन पार्थिवधारणया अधोमुखनवपादपरूपं शरीरं संचिन्त्य, द्वितीयार्धेन वारुण्या पुष्पफलान्वितं संचिन्त्य, कुम्भकेनाग्नेय्यां शुष्कं दग्धं च रेचकार्धेन वायव्यां भस्मरूपमुद्धयाऽपरेण नाभस्या सुशुद्धं व्योम भावयेत्। यद्वा हृत्कण्ठतालुभ्रमध्यब्रह्मरन्धेषु हांहीं हूं ह्रौं हायथाक्रमबीजपञ्चकचिन्तनेन देहशुद्धिं विधाय, ॐविमलाय विमलचित्ताय वां वां क्ष्वी क्ष्वी अशुचिः शुचिर्भवामि वाहेति कुम्भमुद्रया लानं प्रकुयात् । तदनु ब्रह्मरन्ध्रललाटदक्षिणकर्णवामकर्णेषु तथा ललाटदक्षिणवामांसजानुद्वयेषु पूर्ववत् क्षित्यादीन् विन्यस्य ततश्चाकाशबीजं सान्तं बिन्दुगुरुकलान्वितं सविसर्ग च कृत्वा हृवदनललाटशिरःशिखांस्त्रेषु षड्डिधमपि विन्यस्यानन्तरं पादानुनाभिहन्मूर्धसु च पृथिव्यादिभूतपश्चकं पूर्वक्रमेण विन्यसेदित्यङ्गन्यासं कृत्वा, तदनु सिद्धमातृकाभङ्गया कुर्यात् । तत्र ॐकारं भूयुग्मे । न नासावंशे । माओष्ठयुग्मे । सि कर्णपाल्योः। द्धं ग्रीवायां। * अदक्षिणे शके आवामे । इदक्षिणनेने। ई वामे । उदक्षिणकर्णे। ऊवामे।दक्षिणकपोले।ऋवामेल दक्षिण हनुनि । लुवामे।ए दक्षिणमुक्कभागे।ऐ वामे । ओअधोदन्तपङ्कौ। औऊध्वदन्तपङ्को। अंचिवुके। अनासान्तरे। कदक्षिणांसे।ख दक्षिणभुजे गदक्षिणमणिबन्धे।घ हस्ते। ङ हस्ताङ्गलिनखेषु। एवं चवर्ग वामबाही र दक्षिणक १ रूपवायु इति क. पाठः । २ पा पां इति क. पाठः । ३ शिखांसेषु इति ग. पाठः । Jain Education Inteme T Page #61 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ॥ २ ॥ Jain Education In | टिविभागे । ठ दक्षिणोरुणि । ड दक्षिणजङ्घायां । ढ पादगुल्फे । ण पादाङ्गुलिषु । एवं तवर्गं वामपादविभागेषु । प द|क्षिणकुक्षौ । फ वामकुक्षौ । व पृष्ठवंशे । भनाभौ । म हृदये । य त्वचि । र रक्ते । ल मांसे । व वसायां । श स्नायुनि । ष अस्थिषु । स शुक्रे । ह प्राणापानयोः । क्ष क्रोधक्षये । वज्रकवचे । प वज्रास्त्रे । भूतं दिक्षु विन्यसेदिति । यहा | मातृका कवच भङ्गया तत्र प्रणवादि बीजपञ्चकं पूर्ववदानने विन्यस्यानन्तरमेकोनपञ्चाशत् हृदये कल्पितपदेषु दक्षिणांसात् प्रभृत्यजादिवर्णमातृकाः प्रदक्षिणगतिना तावद्विन्यसेद्यावन्मध्यपदे शून्यमिति । ततो ळ दक्षिकर्णश| कुल्यां । क्ष वामकर्णशष्कुल्यां । क दक्षिणकर्णपाशे । ४ प वामकर्णपाशेन्यसेदित्येवं मन्त्रमयं कवचं कृत्वा । हृदयं हृदि । शिरसि शिरः । शिखायां शिखा । कवचं सर्वगात्रेषु । अस्त्रं प्राच्या दिदिक्षु विन्यस्य । ॐभूरसि भूतधात्रि सर्वभूतहिते विचित्रवर्णैरलङ्कृते देवि भूमि शुद्धिं कुरु कुरु स्वाहेति निरीक्षणविधिना स्थानशुद्धिं विधाय । हृदये पूजया । नाभौ होमेन । भ्रूमध्ये ध्यानेन । बाह्ययागवदन्तर्यागं कृत्वार्ध पात्रमस्त्रेण प्रक्षाल्य बिन्दुध्यानादमृतरूपे|णाम्भसा पुष्पदूर्वाक्षतोपेतेन मन्त्रसहितया प्रसृज्य सम्पूज्य च धेनुमुद्रया प्रबोध्य वर्मणावगुण्ठ्य ततोऽपि चात्मानं मूर्धन्यभिषिच्य पुष्पादिवत्रजातं शुद्ध्यर्थमस्त्रेण सम्प्रोक्ष्य कवचेनाभ्युक्ष्य हृदयेनाभिमन्त्रय चन्दनेन तिलकं कृत्वा खशिरसि मूलमन्त्रेण पुष्पमारोपयेत् । ततो यथाभिमतं मौनं कृत्वा श्रुतमात्रोच्चारेण मन्त्र शुद्धिं विधाय पूर्वदत्तपुष्पाण्यस्त्रेणापनीय ईशान्यां निक्षिप्यास्त्रवारिणा प्रक्षालनेन देवशुद्धिं विदध्यात् । सर्वत्राप्यात्माश्रयद्र१ प्लुतमन्त्रोच्चारेण इति ग. पाठः । नित्यकर्मविधि. ॥ २ ॥ Page #62 -------------------------------------------------------------------------- ________________ यादेहाय नमः इतिशयमष्टमातिहायोपैतखा शेषाश्च सिदादिमत तन्मयता वन्यसेत तबादशा AADCRACC USESAMADHAN हूँ व्यमन्त्रदेवाङ्गपञ्चकशुद्ध्यनन्तरं श्रीमजिनेशं पूजयेत्।तत्र पीठस्याग्रे ॐगुरुभ्यो नमः। ॐपरमगुरुभ्योनमः।सामान्यार्घगन्धपुष्पधूपदीपानन्तरं श्रीमजिनं नत्वा मध्ये कर्णिकायां। ॐचतुर्मुखदिव्यसिंहासनाय नमः इति आसनं पूजयेत् । ततः पुष्पैरञ्जलिमापूर्य ॐ हांअर्हन्मूर्तये नमः इति मूर्ति विन्यस्य शेषाश्च सिद्धादिमूर्तीयथावद्विनिवेशयेत् । पुनरञ्जलिमापूर्य बद्धपद्मासनं स्निग्धच्छायमष्टप्रातिहार्योपेतं द्वादशगणसमन्वितं चतुर्मुखं ज्ञानश|क्तियुक्तं संचिन्त्य ॐ हांविद्यादेहाय नमःइति विद्यादेहं विन्यसेत् ।पुनरञलिमापूर्य एथेहि संवौषडन्तं मूलमन्त्रमुच्चार्य स्फुरद्रश्मिमण्डलं द्वादशान्तं नीत्वा तन्मयीभूय विन्दुस्थानेऽभ्युदितं ध्यात्वा तस्मादादाय स्थिरबुद्धिरावाहनमुद्रया समावाह्य प्राणं यथा तिष्ठतिष्ठं ठान्तद्वययुक्तेन मूलमन्त्रेण देवमूर्ती स्थापन्या संस्थाप्य तेनैव वषडन्तेन सन्निधापन्या सन्निधाप्य अत्रैव पूजान्तं यावत् स्थातव्यमिति तेनैव निष्ठुरतया निरोध्य स्खमुद्रां 8 प्रदर्य देवाभिमुखं पादयोरर्घ पाद्यं च हृदयेन देवाय दत्त्वा स्वागतं कृत्वा निर्मजनाभ्यञ्जनोद्वर्तनस्नानादीनि विधाय नपनार्थ कनकादिकुम्भानाहृत्य निरीक्ष्याभ्युक्ष्य संतान्य संप्रोक्ष्य चास्त्रेण स्नानोदकभाण्डेषु तीर्थजलं संकल्प्य अस्त्रेण कुम्भात्तोयं वस्त्रं च प्रक्षाल्य गालिताम्भसा हृदयेनापूर्य प्रत्येकमेकैकं पुष्पं दत्त्वा|दकबिन्दुं च क्षिप्त्वा तैर्देवं स्लापयेत् । ततो घृतदुग्धदधिसर्वोषधिगन्धकुङ्कमचन्दनादिभिर्जलधूपान्तरितैः सर्वत्राशून्यमस्तकं मूलमन्त्रेण संस्लाप्य शुद्धवाससा निसृज्य पाद्यमादौ दत्त्वा शिरसि चार्घ दद्यात् ॥ ७ ॥ १ तिष्ठय उक्तेन इति क. स. पाठः । २ तीर्य संकल्प्य इति ख. ग. पाठः। SUCCASSESCOREGARCANCY Jan Education interne | Page #63 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ॥३॥ Jain Education Internati ततः पुनरासनादारभ्य वस्त्रविलेपनाद्यलङ्कारशुद्धसुरभिनानापुष्पैः ॐ ह्रीं अर्हयो नमः इति सम्पूज्य । ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे नमः । ॐ हूं शिखायै नमः । ॐ ह्रौं कवचाय नमः । ॐहः अस्त्राय फडिति मङ्गलपूर्वाणि जिनाङ्गेषु सम्पूज्याग्नेयैशान्येनैर्ऋत्यवायव्येषु हृच्छिरः शिखाकवचानि संपूज्य पूर्वदक्षिणप श्चिमोत्तरेषु अस्त्रं पूजयित्वा हृदयादीनां धेनुं नेत्रस्य गोवृषामस्त्रस्य त्रासनीमिति प्रदर्श्य । ॐ ह्रीं सिद्धेभ्यो नमः प्राच्याम् । ॐ हूं आचार्येभ्यो नमः दक्षिणायाम् । ॐ हौं उपाध्यायेभ्यो नमः वारुण्याम् । ॐः सर्वसाधुभ्यो नमः उत्तरायां । ॐज्ञानाय नमः ईशान्यां । ॐदर्शनाय नमः आग्नेय्यां । ॐचारित्राय नमः नैर्ऋत्यां । | ॐ शुचिविद्यायै नमः वायव्यां । ॐ ह्रीं सरखत्यै नमः दक्षिणभागे । ॐ ह्रीं शान्तिदेव्यै नमः वाममागे । इत्यनेन विधिना कर्णिकायां सम्पूज्य प्रणवादिनमोन्तं केसरेषु मातृकागणं प्रपूजयेत् । ततः पूर्वादिपत्रेषु जयादिदेवताचतुष्कं पूजयेत् । आग्नेयादिषु जृम्भाचतुष्कं प्रणवादिनमोन्तैः खनामभिरभ्यर्च्य पाशाङ्कुशध्वजवरदमुद्राचतुष्टयं जयादीनां प्रदर्शयेत् । ततो द्वितीयवलये पूर्वादिदलेषु । ॐयां रोहिण्यै अं नमः । ॐ रां प्रज्ञयै आं नमः । ॐलां वज्रशृङ्खलायै इं नमः । ॐवां वज्राङ्कुश्यै ई नमः । ॐ शां अप्रतिचक्रायै नमः । ॐषां पुरुषदत्तायै ऊं नमः । ॐ सांकाल्यै नमः । ॐहां महाकाल्यै नमः । ॐ यूं गौयै लं नमः । ॐ रूं गान्धार्यै लुं नमः । ॐ लूं सर्वास्त्रमहाज्वालायै एं नमः । ॐ वूं मानव्यै ऐं नमः । ॐ शुं वैरोट्यायै ओं नमः । ॐ पूं अच्छुप्तायै आँ १ नैऋत इति ग. पाठः । २ याम्यां, अत्रैव सर्वादर्शेषु वारुण्यामग्रे च याम्यामिति दृश्यते परं दिक्कूमानुरोधेनास्माभिर्यथाक्रमं विपर्यस्तः पाठः । नित्यकर्मविधि. ॥ ३ ॥ Dww.jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ SARASWATESCRIG नमः। ॐ मानस्यै नमः। ॐहूं महामानस्यै नमः। इति विद्याषोडशकं वमन्त्रमुद्राभिरभ्यर्चयेत् । तासां च मुद्रास्तद्यथा-शङ्खः शक्तिस्तथा ज्ञेया शृङ्खला वज्रमेव च । चक्रं पद्मंगदाघण्टा कुण्डिका मुशलं तथा॥१॥पर-3 शुश्च तथा वृक्षःसर्पः खङ्गं तथैव च । ज्वालाच श्रीमणिश्चैव मुद्रा ह्येता यथाक्रमम् ॥२॥ तदनु तृतीयवलके पत्राष्टके ॐलं अइन्द्राय नमः। ॐरंक अग्नये नमः । ॐशं च यमाय नमः। ॐट नैर्ऋतये नमः। ॐवंत वरुणाय नमः। ॐयंप वायवे नमः। ॐसंय कुबेराय नमः। ॐहंस ईशानाय नमः। ॐनागाय नमः। ॐब्रह्मणे नमः। पुनःपूर्वदलोभयपार्श्वदलेषु पूजयेत् । वज्रमिन्द्रस्य विज्ञेयं शक्तिर्वैश्वानरस्य च । यमस्य दण्डो विज्ञेयो नैऋतेः खड्गमेव च ॥१॥ वरुणस्य च वै पाशः पवनस्य तथा ध्वजः। कुबेरस्य गदा ज्ञेया त्रिशूलं शङ्करस्य च ॥२॥ एता यथाक्रममिन्द्रादीनां प्रदर्य । ॐआदित्याय नमः पूर्वदले। सोमाय नमः वायव्यदले । ॐअङ्गाराय नमः याम्यदले। ॐबुधाय नमः उत्तरदले । ॐबृहस्पतये नमः ईशानदले। ॐशुक्राय नमः आग्नेयदले । शनैश्चराय नमः पश्चिमदले । ॐराहवे नमः नैऋतदले । ॐकेतवे नमः पुनः पूर्वदले इत्यनेन विधिना दूर्वादध्यक्षतादिभिर्ग्रहनवकं संपूज्य । ॐक्षं क्षेत्रपालाय नमः । ॐक्षा क्षेत्राधिदेवतायै नमः। इति मण्डलस्य बाह्यकक्षायां दक्षिणवामभागयोरर्चयेत् । ततो मायावीजेन त्रिधा मण्डलमावेष्ट्याङ्कुशेन निरोधयेत् । ततः पार्थिवमण्डलवारुणमण्डलवायुमण्डलत्रयं दत्त्वा गन्धपुष्पाक्षतादिभिः सम्पूज्य धूपभाजनमस्त्रेण संप्रोक्ष्य वर्मणावगुण्ठ्य हृदयेनाभ्यामृतमु द्रया प्रबोध्य घण्टामस्त्रेण सम्पूज्य वाद्यन् खाहान्तेन हृदा धूपनैवेद्यताम्बूलादिकं दत्त्वा दूर्वाक्षतश्वेतसर्षपान् ज्य । ॐक्षं क्षेत्रपाला त्रिधा मण्डलमावालनमस्त्रेण संप्रोक्ष्य बना दत्वा दूर्वाक्षतश्वत Jan Education anal Page #65 -------------------------------------------------------------------------- ________________ निर्वाण- देवस्य शिरसि समारोप्यारात्रिकमुत्तार्य मङ्गलप्रदीपं दत्त्वा यथाशक्ति जपं कुर्यात् ॥ स च त्रिविधो मानसो- नित्यकर्मकलिका. 1/पांशु-भाष्यभेदात् । तत्र मानसो मनोमात्रवृत्तिनिवृत्तः स्वसंवेद्यः। उपांशुस्तु परैरश्रूयमाणोऽन्तःसंजल्परूपः। विधि. यस्तु परैः श्रूयते स भाष्यः । अयं यथाक्रममुत्तममध्यमाधमसिद्धिषु शान्तिपुष्ट्यभिचारादिरूपासु नियोज्यः। ॥४॥ मानसस्य यत्नसाध्यत्वाद्भाष्यस्याधमसिद्धिफलत्वादुपांशुः साधारणत्वात्प्रयोज्यः । त्रिविधोऽपि न द्रुतो न विलम्बितो नास्पष्टाक्षरो नान्यमनसा कर्तव्यः । नित्यनैमित्तिकेषु प्राङ्मुखेनोदमुखेनैकचित्तेन कार्यः । काम्येषु कामानुसारेणाभिचारादावमुखेनापि विधेयः। नित्यकर्मणि चाष्टशतं तदध पादं वा जपेत् । तत्रैकतमं यथाशक्ति जपं विधाय कुशपुष्पचन्दनाक्षतमिश्रेण गन्धोदकचुलुकत्रयेण शान्तये त्रिभिः श्लोकैर्ममास्तु फलसाधकमिति निवेदयन्-गुद्याति गुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवति मे येन त्वत्प्रसादात्त्वयि स्थिते ॥१॥ यत्किञ्चित्कुर्महे देव सदा सुकृतदुष्कृतम् । तन्मे निजपदस्थस्य हुंक्षःक्षपय त्वं जिन॥२॥ जिनो दाता जिनो भोक्ता जिनः सर्वमिदं जगत् । जिनो जयति सर्वत्र यो जिनः सोऽहमेव च ॥३॥ इत्येवं जपं पूजामात्मानं च ६ भक्त्या देवाय विनिवेद्य विचित्रस्तुतिभिः स्तुत्वा नमस्कारमुद्रया नमस्कारं विद्ध्यात्। ततोहृत्कमलकर्णिकायां तेजोमयं ज्ञानशक्तिसमन्वितं शान्तं विचिन्त्य मनोवायुतत्त्वं चैकीकृत्याविभागेन विभाव्यम् । तत् ज्ञानशक्त्या हृद्गलतालुब्रह्मरन्ध्राणि संशोध्य भ्रूमध्यं नीत्वा तत्रस्थं चतुर्मुखमष्टप्रातिहार्योपेतं धर्मार्थकामजनकमणिमादिगुणैश्वर्यप्रवर्तकं जातिजरामरणविनाशकं निरामयमहहारकं ध्यायेत्। तदनु सूक्ष्मात्सूक्ष्मतरं यावदणुमात्रम्। S&CASASSASSARISCHES Jain Education Intel I Page #66 -------------------------------------------------------------------------- ________________ Hortortortor ततश्चात्मनि विलयं नीत्वा न किञ्चिदपि चिन्तयेत् किन्तु नासाग्रनिहितदृष्टिः किञ्चिद्विवृतास्यो निःप्रकम्पो भृतकुम्भवत्तिष्ठेत् । तथाच । स्थानं तदन्यदेवास्ति गुरुवकादवाप्यते । यत्र नीत्वा मनो योगी निर्मनस्कत्वमाप्नुयात् ॥१॥ न मनो न च मन्तव्यं ममतां भावयेद्यदा। निर्मनस्केन योगेन भवेद्योगीश्वरस्तदा ॥२॥ तस्यामवस्थायां न शृणोति न पश्यति । न मनःक्षुत्पिपासादिभिरभिभृयते। न व्यालवेतालादयो हिंसन्ति । न बध्यते घनकर्मबन्धनैः। एवमचिरादेव क्षीणप्रायकर्ममलः क्रमेण मोक्षमाप्नयादित्यनेन विधिना ध्यानं विधायाष्टपुष्पिका जिनेशाय दद्यात् । तद्यथा ॐस्थिरतात्मने अवनिमूर्तये नमः॥१॥ ॐनित्यात्मने व्योममूर्तये नमः ॥२॥ ॐतेजोमयात्मने दहनमूर्तये नमः ॥३॥ॐनिःसङ्गात्मने पवनमूर्तये नमः॥४॥ॐगाम्भीर्यात्मने आप्यमूर्तये नमः॥५॥ ॐधर्मात्मने आत्ममूर्तये नमः॥६॥ ॐज्ञानात्मने तपनमूर्तये नमः॥७॥ ॐसौम्यात्मने सोममूर्तये नमः। इति जगद्व्यापकमहन्मूर्त्यष्टकं सम्पूज्य चन्दनेन तिलकं कृत्वा स्वशिरसि मूलमन्त्रेण पुष्पं विनिक्षिपेत् । विसर्ज-15 टूनार्थमयं दत्वा संहारमुद्रया स्वस्थाने गच्छगच्छेत्यनेन मूलमन्त्रेण पूजां द्वादशान्तमानीय शिरस्यारोप्य पूर* केण हृत्कमले संयोज्य सापेक्षं क्षमखेति विसर्जयेत् । पर्वसुचविशेषपूजां कुर्यात्। ततः देवा देवार्चनार्थ ये पुरा हताश्चतुर्विधाः। ते विधायाहतः पूजां यान्तु सर्वे यथागताः॥ इति गन्धं पुष्पं धूपं च दर्शयित्वारेचकेन संहारमुद्रया विसयं । पत्रिकामीशान्यां प्रक्षिप्यार्घपात्राम्भसा पदं प्रक्षाल्योपरि पुष्पमेकं दत्त्वा समुत्थाय गृहमध्ये १ दत्त्वा इति क. पाठः। Jan Education Internat ellww.jainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ निर्वाण वृत्तमण्डलकं विधाय गन्धपुष्पधूपनैवेद्यादिकं दत्त्वा ॐवास्तोष्पतये ब्रह्मणे नमः। इति वास्तुं सम्पूज्य मध्यस्त- दीक्षाविधि कलिका. म्भाधः ॐस्कन्दाय गृहाधिपतये नमः। शयनीयशिरसि ॐकामाय कुसुमायुधाय नमः। गृहप्रधानपट्टे ॐहींभवनदेवतायै नमः। गृहप्रधानद्वारे ॐमहायक्षराजाय नमः । इति गृहदेवतागणं पूजयेत् । ततो मध्याह्न पुनरपि भट्टारकं सम्पूज्य सर्वमन्नं पात्रे समाहृत्य गृहदेवताभ्यो बलिं दत्त्वा बहिर्निर्गत्य दिग्देवताभ्यः ॐहीं इन्द्र प्रतिगृह नमः। ॐहीं ऐन्द्रि प्रतिगृह्ण नमः। एवं शेषा अपि अग्नये आग्नेय्य यमाय याम्यै नैर्ऋतये नैर्ऋत्यै वरुणाय वारुण्यै वायवे वायव्यै कुबेराय कौवेयें ईशानाय ईशान्य नागाय नागमात्रे ब्रह्मणे ब्रह्माण्यै नमः । इति पुष्पगन्धधूपसहितं बलिं दद्यात् । तदनु-योगिन्यो भीषणा रौद्रा देवता क्षेत्ररक्षकाः। आगत्य प्रतिगृह्णन्तु है जिनेष्टानुविधायिनः ॥१॥ ये रुद्रा रुद्रकर्माणो रौद्रस्थाननिवासिनः। सौम्याश्चैव तु ये केचित्सौम्यस्थाननि वासिनः ॥२॥ सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् । सिद्धिं यच्छन्तु नः क्षिप्रं भयेभ्यः पान्तु नित्यशः॥३॥ इत्यनेन मन्त्रेण बलिं प्रक्षिप्य गन्धपुष्पान्वितं शेषमन्नं भूमौ निक्षिपेत्। ततो हस्तौ पादौ च प्रक्षाल्याचामेदिति। इति निर्वाणकलिकाभिधानायां प्रतिष्ठापद्धती नित्यकर्मविधिः समाप्तः॥ ॥ अथ दीक्षाविधिः॥ तत्राचार्यः कृतावश्यको देववन्दनादिकं कर्म कृत्वा पूजागृहमुपविश्य आत्मनो रक्षां विधाय भगवन्तं स-1 दम्पूज्य क्षेत्रपालानां बलिं दत्त्वा निर्वर्तितशान्तिकर्मविधिः मण्डपादहिर्मण्डलके शिष्यं समुपवेश्य दन्तधावनं । Jan Education Internell Page #68 -------------------------------------------------------------------------- ________________ Jain Education Intern मुखवासं च दद्यात् । दन्तधावनविधिः प्रातः प्रागुदगीशान पश्चिमेषु शस्तः अन्यत्र कृते शान्तिकर्म कुर्यात् । ततो रात्रावधि वासनामश्रेण त्रिपञ्चसप्तवारान् अधिवास्य शुद्धायां भूमौ दर्भशयने अस्त्रशतालम्भे प्राचीने | मस्तके हन्मन्त्रेण शिष्यं समारोप्य शिखया बद्धशिखं विधाय धर्मजप्तवाससा प्रच्छाद्य शाययेत् । शयनीयस्य | बहिर्भस्मसर्षपशिरोस्त्राभिमन्त्रितैस्तिस्रो रेखाः कृत्वा भूतबलिं दत्त्वा खयमप्युपोषितो भूत्वा दीक्षितैः सह शयीत । ततः प्रातरुत्थाय समाप्तनित्यकर्म विधिः शिष्यानाहूय खमदर्शनं पृष्ट्वा अशुभे शान्तिकर्म कृत्वा शुभे तु | विशेषपूजापुरःसरं मण्डलेषु मन्त्रान् सम्पूजयेत् । तत्र मण्डलानि सर्वतोभद्रादीनि । तत्र सर्वतोभद्रस्य मुख्यत्वात्त| देवोच्यते । तस्मिन् चतुरस्रं क्षेत्रं साधयेत् । शुद्धां दर्पणोदराकृतिं भुवं निष्पाद्य पुष्य पौष्णमघा वेधान् मण्डलस्थशङ्कुच्छायाप्रवेशनिर्गमाभ्यां वा पूर्वापरे संसाध्य पूर्वापरायतं सूत्रमास्फाल्य ब्रह्मस्थानं सङ्कल्प्य तस्मात्पूर्वापरगत समान्तरमङ्कद्वयं दत्त्वा तत्समं तत्र पूर्वयोरङ्कयोर्धृत्वा दक्षिणोत्तरमत्स्यद्वयं सम्पाद्य मत्स्योदरे दक्षिणोत्तरायतं सूत्रं प्रसार्य ततः क्षेत्रार्धमानेन मध्यादिष्टाङ्कं विधाय तदङ्कसमसूत्रेण विदिक्षु त्वनुलोमविलोमतो मत्स्य चतुष्कं दत्त्वा तेषु सूत्रचतुष्टयदानात् चतुरस्रं संसाध्य ततो मण्डलं विदध्यात् । तत्र चतुरस्रमष्टधा विभज्य चतुःषष्टिपदं कृत्वा मध्यकोष्टकचतुष्टये पद्मं सम्पाद्य तदनु पङ्कौ पद्मार्धेन वीथीवदनन्तरं पक्षयोश्चतुर्दिक्षु पद्मासनानि | चत्वारि द्वाराणि द्वारार्धमानात् कण्ठोपकण्ठं कपोलो पकपोलौ कुर्यात् । एवं विभज्य ब्रह्मस्थानात् सूत्रभ्रमेण १ मुपवासं इति क. ख. पाठः । | Page #69 -------------------------------------------------------------------------- ________________ निर्वाण-14 अङ्गुलानि चत्वारि वृत्तानि कृत्वा दिक्षु विदिक्षु तत्सन्धिषु सन्ध्यन्तरेषु च द्वात्रिंशत्सूत्राणि दत्त्वा तृतीयवृत्ते । दीक्षाविधि कलिका. सन्ध्यन्तरसूत्राद्वहिः पार्श्वभ्रमणात् षोडशार्ध चन्द्रं कृत्वा दिक्षु विदिक्षु अर्धचन्द्रद्वयं मध्ये चतुर्थवृत्ते दला ग्राणि तृतीयवृत्ते दलसन्धीन द्वितीयवृत्ते केसराग्राणि प्रथमवृत्ते तद्वत्तप्रमाणां पीतां कर्णिकां तन्मध्ये नील॥ ६ ॥ वर्णानि नव बीजानि मूलमध्याग्रेषु शुक्लरक्तपीतं केसरजालं दलानि प्रवारणया सह शुक्लवर्णानीति पद्म निष्पादयेत्। तत्रोत्पन्नतद्दलाग्रं भुक्तिकामस्य प्राञ्जलं मुक्तिकामस्य स्मरादियोगे तीक्ष्णाग्रम् । दिक्पालानां अधराग्रं सरस्वत्यम्बिकादीनां अश्वत्थपत्रवद्दलं विधेयं कर्णिकार्धसमम् । बहिःपीठे नीलसन्धानकीलकोपेतं श्वेतपीतरक्तकृष्णपादकं विचित्रगात्रकं विधाय तद्वहिवाधीषु त्रीन् द्वारार्धन द्वारकण्ठान्तं ततो दक्षिणोत्तरनिःसृतं तावदेवोपकण्ठं तवं तावदेव कपोलं तस्माद्दक्षिणोत्तरमन्तःसम्मुखं तावदेवोपकपोलं तद्वहिः शुक्लरक्तकृष्णरेखात्रयं सत्वरजस्तमोरूपं कृत्वा एताश्च रेखाः प्रथमा अङ्गलप्रमाणाः अन्ये तु यवोने यवान्तराश्च सर्वा मुक्तिकामस्य भुक्तिकामस्य च समाः कार्याः। द्वारकण्ठोपकण्ठकपोलोपकपोलरेखां संरक्ष्य प्रतिकोणं शेषरेखाः परिलोपयेत् । सर्वतोभद्रसर्वमण्डलेषु पद्मद्वाराण्यनेनैव मार्गेण स्थरिति । शालिपिष्टेन श्वेतंतदेव हरिद्रा|न्वितं पीतं सिन्दूरधात्विष्टकादिना रक्तं दग्धजवादिना कृष्णं शुष्कशमीपत्रादिना नीलं तद्वर्णकार्थ रजः कार्यम् । विशेषसिद्धिकामो मुक्ताविद्रुमादिना एतदेव कुर्यात् एतन्मण्डलं निष्पाद्य सपरिकरं भगवन्तं सम्पूज्य द्वारेमण्डलं विधाय प्रणवेनासनं दत्त्वा शिष्यमूर्ध्वकायमुदङ्मुखं कृताञ्जलिं सन्निवेश्य खयं प्राग्वदनो मूलमन्त्रा-12 लप्रमाणात खां संरक्षण त तदेव हरित MCOMSAN Jan Education Inter Page #70 -------------------------------------------------------------------------- ________________ भिमन्त्रितेन शान्तिकुम्भाम्भसा लापयेत् । पुष्पाक्षतादिना मुद्रास्त्रेण सन्ताड्य दूर्वाप्रवालेन नाभेरू मधश्च त्रिधा समुल्लिख्य अस्त्रप्रोक्षितकवचावगुण्ठितहृदयसंस्कृतवाससा सर्वाङ्गमाच्छाद्य पूजागृहं प्रवेश्य पुष्पाञ्जत लिक्षेपं कारयित्वा भगवन्तं दर्शयेत् । तदनु भगवतो दक्षिणदिग्भागमण्डलके प्रणवासनं दत्त्वा तत्रोपविश्य धारणादिभिर्देहशुद्धिं सकलीकरणं च कृत्वा निजहस्ते मन्त्रान्संपूज्य तेजोरूपान् ध्यात्वा शिष्यमस्तके सन्निवेश्य मूलमन्त्रं समुच्चरन् सर्वाङ्गालभनं विदध्यात् । तदन्वस्त्रेण प्रोक्षणताडने विधाय रेचकेन शिष्यदेहे सम्प्रवेश्य सुविश्लेषछदा वस्त्रेण संपिधाय अङ्कुशमुद्रया तच्चैतन्यमाकृष्य द्वादशान्ते समानीय संहारमुद्रया खहृदये पूरकेण प्रवेश्य कुम्भकेन समरसीकृत्य रेचकेन ब्रह्मादिदेवताः संचिन्त्य द्वादशान्तमानीय सुषुम्नायां नाडीप्राणवायूनेकीभूतान् संचिन्त्य तत्र शिष्यचैतन्यं शुद्धस्फटिकप्रख्यं सम्भाव्य जिह्वां तालुके संयोज्य ईषयावृतवक्त्रे दन्तैर्दन्तानसंस्पृशन् समुन्नतकायो मन्त्रमुच्चार्य श्रोत्रविवरेण खकीयप्राणेन सह मूलमनं शिष्यस्य हदि सन्निवेशयेत् । ततः शिष्यः वहस्तेन भगवन्तं सम्पूज्य नैवेद्यादिकं दत्त्वा गुरवे सुवर्ण दक्षिणां दद्यात्।। ताएवं समयसंस्कारसंस्कृतः पूजाहोमश्रवणाध्ययनादिषु योग्यः स्याज्जैनं च पदं लभत इति । ततोऽपात्रो दकेनाभिषिच्याष्टौ समयान् श्रावयेत् । देवगुरुच्छात्रसाधकादिभक्तेन भवितव्यम् १। प्राणिनं न हन्यात् २। अनृतं न भाषयेत् । परस्य द्रव्यं न गृह्णीयात् ४परस्त्रीं न कामयेत् ५। नियतपरिग्रहेण भवितव्यम् ६ रात्री १ लम्भनं इति पाठः । २ भाषेत इति पाठः । नि.क.२ Jan Education internet Page #71 -------------------------------------------------------------------------- ________________ A भिषेक:: निर्वाण- नोश्नीयात् ७। मद्यमांसादिकं न भक्षयेत् ८। गुरोराज्ञां न लवयेत् इति समयाचारांश्च तत्र मन्नतन्त्रकल्पा आचार्योकलिका. नदीक्षितान्न श्रावयेत् । नापि तत्पााल्लेखयेत् । अज्ञानस्वरूपं न दीक्षयेत् । त्रिर्द्विरेककालं वा भगवन्तं दि पूजयेत् । नमस्कारं च जपेत् । देवगुरुयतीनामनिवेद्य नाश्नीयात् । यथाशक्ति अतिथिदीनानाथकृपणेभ्योऽ-14 नादिकमनुकम्पया दद्यात् । पर्वसु विशेषपूजां गुरौ जिने च कुर्यात् । आचार्यादीन् सदा भजेत् । अष्टमीच४|तुर्दशीपञ्चदशीषु च स्त्रीलक्षुरकर्म वर्जयेत् चतुर्थमेकभक्तं वा कुर्यात् । कन्यायोनिं गोयोनि नग्नां प्रकटद स्तनी च स्त्रीं न पश्येत् । भीतत्रस्तावखिन्नविह्वलरोगिसमयज्ञजिनभक्तांश्च पालयेत् । देवद्रव्यं गुरुद्रव्यं । म भक्षयेत् । स्मशानचत्वरैकवृक्षशून्यवेश्मदेवतादिगृहेषु मूत्राद्युत्सर्ग न कारयेदिति । निन्दितैः सह संसर्गादिकं वर्जयेत् । ततो भगवन्तं सम्पूज्य मण्डलपूजादिकं पूर्ववद्विसर्य तपोधनवर्ग साधर्मिकवर्ग च भोज-3 येत् । ततो गच्छं सङ्घ च स्वशक्त्या वस्त्रादिदानादिना सम्पूज्य दीनानाथादिदानं कृपया दापयेत् । इत्येवमुत्तरोत्तराध्यवसाययुक्तेन कल्याणिना प्रतिदिनं प्रवर्तितव्यम् । इति दीक्षाविधिः॥ ॥अथाचार्याभिषेकः॥ __ आभिषेकिकनक्षत्रे खानुकूले सतारे चन्द्रे षट्त्रिंशद्गुणालङ्कृतस्य श्रुतशीलगुणाचारसम्पन्नस्य कुर्यात् । तत्र |दिक्पालानां बलिं दत्वा शुभेऽहि मङ्गलपूर्वकमविधवानारीभिस्तैलादिकर्मविधिना वर्णकं समारोप्य द्वादशाह १ अज्ञानरूपं इति क. पाठः। २ अध्वनि इति क. पाठः । SSROCESS ॥ ७ ॥ Jain Education Inter For Private & Personal use only Page #72 -------------------------------------------------------------------------- ________________ रजोमुक्तपादपीठाद्वात्रिंशदलं शुक्लपकाततश्चैशान्यां मण्डपध्यायां व्याघाताकत SHORNSRCHASKAR दशाहं वाक्षीरानभोजिनं पञ्चनमस्कारजपनिरतं शिष्यं विधाय आसन्नलग्नदिने संध्यायां व्याघाताकतमं कालं संशोध्य प्रातरुत्थाय शुद्धकालं प्रवेद्य खाध्यायं प्रस्थाप्य ततश्चैशान्यां मण्डपवेदिकायां चतुर्हस्तं रजोभिश्च पञ्चवर्णरुपशोभितं मध्यलिखितद्वात्रिंशदङ्गुलं शुक्लपद्मं द्वात्रिंशदङ्गलायाम षोडशाङ्गुलं विस्तृतावाहनीयद्वाराभिमुखसर्वरजोमुक्तपादपीठसहितं बाह्यचित्रवल्लीद्वारमक्षकोणस्थकन्दुकाद्युपशोभितं खखदिक्स्थावाहनीयद्वारपूर्वदिग्वाहितद्वारं वा मण्डलमालिखेत् । तत्र वीथ्यन्तर्गतान् पूर्वादिक्रमेण शुक्लरजसाऽष्टी शङ्कान् आनन्द-सुनन्द-नन्दि-नन्दिवर्धन-श्रीमुख-विजय-तार-सुतार-संज्ञान सुभद्र-विजयभद्र-सुदन्त-पुष्पदन्तजय-विजय-कुम्भ-पूर्णकुम्भसंज्ञांश्च तथाविधान् कुम्भानालिखेत् । मण्डलस्योपरि धवलं विचित्रं वा किङ्किणीघण्टायुक्तं मुक्काजालगवाक्षकोपेतं मणिदामोपशोभितं सच्चामरपट्टवस्त्रोपेतं लम्बमानप्रतिसरकन्दुकाद्यलकृतं वितानकं विदधीत । मण्डपस्याभ्यन्तरं कचित्पद्मिनीपत्रसंछन्नमन्तरालषु बहिश्च गौरसर्षपलाजाखण्डतण्डुलयर्वदूर्वाकाण्डरजोभिश्च विचित्रं कुर्यात् । तोरणं चास्य ध्वजाङ्कुशचीरमण्डितं चन्दनमालायुक्तं पूर्वस्यां न्यग्रोधं, दक्षिणस्यामौदुम्बरं, पश्चिमायामाश्वत्थं, उत्तरस्यांप्लाक्षं, विनिवेश्य विदिक्षु प्रशस्तदुमजातानि ४च निवेशयेत् । शङ्खान कलशांश्च मूर्तिमतो गोरोचनारचितस्वस्तिकाष्टकार्चितकण्ठान् सर्वरत्नैः सर्वबीजैः है सर्वोषधिगन्धैरद्भिश्च पूरितान् वस्त्रस्रग्दामकण्ठान् चन्दनोपलेपितान् शतकृत्वोऽभिमन्त्रितान् पीठिकाया १ विभद्र इति ग. पाठः। २ जव इति ग. पाठः । ३ वारमंडितं इति ग. पाठः। ४ नैयग्रोधं इति पार्श्वपाठः । ५ कृत्वाभि इति क. ग. पाठः। Jan Education Intern Page #73 -------------------------------------------------------------------------- ________________ *%%C4% निर्वाण- बहिर्दिक्षु विदिक्षु च स्थापयेत् । तत्रायत आनन्दः। नात्यायतः सुनन्दः। महाकुक्षिनन्दी। सुनाभिनन्दिव- आचार्याकलिका.धनः।हखनाभिःश्रीमुखः । नाभिमण्डली विजयः। सुनिर्घोषस्तारः । उच्चखनः सुतारश्चेति । कलशाश्व-मन्थर- भिषेकः सुभद्रः। किञ्चिदुन्नतो विभद्रः । पृथुलोष्ठः सुदन्तः। इखोष्ठः पुष्पदन्तः। मन्थरग्रीवो जयः। शोभनग्रीवो विजयः इति मण्डलस्योत्तरे दुःखरं सदशाहतसितवस्त्रच्छन्नं भद्रासनं विन्यस्य तस्मिन् शिष्यं शङ्कतूर्यवीणावेणुस्वस्तिपुण्याहमङ्गलध्वनिभिः कृतमङ्गलं पूर्वद्वाराभिमुखं समुपवेश्य जातबीजशरावैश्चित्रमुखैर्गुणैरञ्जलिकारकै गैरभिन्नपुटकोकाभिर्निर्मुश्य वल्मीकाग्र-पर्वताग्र-नदीतीर-महानदीसंगम-कुशविल्वमूल-चतुपथ-दन्तिदन्त-गोशृङ्ग-एकवृक्षगृहीताभिमुद्भिः प्रथम, तदनु पञ्चामृतेन, ततो वासचन्दनपञ्चपल्लवकषायः सर्वगन्धैश्च संस्लाप्य प्रदक्षिणोपनीतैः पूर्वविन्यस्तकुम्भैराचार्यमन्त्रमनुस्मरन्नभिषिञ्चेत् । ततः स्नानवस्त्रं परित्यज्य शुक्ले वाससी परिधाय्याखण्डतण्डुलैः लापयेत् । तैश्च प्रवृद्धैः प्रवृद्धां समैः समां हीनैश्च हीनामुन्नातिं जानीयात्। तदनुभूलमण्डपवेदिकायां पञ्चवर्णेन रजसा रत्नकाञ्चनरजतमयप्राकारत्रयोपेतं गोपुर-चतुष्कालङ्कतं तोरण-ध्वज-पुष्करिणीपुष्प-प्राकारोपशोभितं समवसरणमालिख्य मध्ये च पद्मरागादिभिर्निर्मिते मृगाधिपासने चतुर्मुखमष्टप्रातिहार्योपेतं भगवन्तं संस्थाप्य वेदीयवारकवितानकपुष्पगृहादिकं पूर्ववत्कृत्वा शिष्यं र तत्रानीय सकलिकां विधाय मत्रैरालभ्य मुक्तपुष्पैः सम्पूज्यालङ्कारैरलङ्कत्याक्षतानाचार्यमन्त्रेणाभिमयानुय १ स्यान्तरे इति ग. पाठः । २ सुनृदुःस्वरं इति क. ख. पाठः। AA Jain Education Internet Page #74 -------------------------------------------------------------------------- ________________ योगगणानुज्ञार्थ चैत्यवन्दनं श्रुतादिदेवतानां च कायोत्सर्गाणि कृत्वा पञ्चनमस्कारपूर्वकं नन्दिसूत्रमावर्त-18 येत् । शिष्योऽपि मुखवस्त्रिकया स्थगितमुखकमलः शृणुयात् । अनन्तरमाचार्यो भगवत्पादयुगे वासान् प्रक्षिप्य गोमयशालिपुष्पादिचूर्णमयान् सङ्घभट्टारकस्य वासान् दत्त्वा एवं ब्रूयात्-'अहमस्य साधोरनुयोगमुक्तलक्षणमनुजानामि क्षमाश्रमणानां हस्तेन द्रव्यगुणपर्यायैर्व्याख्याङ्गरूपैरेषोऽनुज्ञातः' इत्यत्रान्तरे वन्दित्वा शिष्यः 'संदिशत यूयं किं भणामि' इत्यादिवर्णजातं यथैव सामायिकैः तथात्रैव द्रष्टव्यमिति । तदनु वासाक्षे| पपूर्वकं प्रदक्षिणात्रयं कारयित्वाऽनुयोगानुज्ञां दद्यात् । तदर्थ कायोत्सर्ग कृत्वा निषद्यायामुपविश्य आत्मनो दक्षिणभागे शिष्यमुपवेश्य लग्नवेलायां कुम्भकयोगेनाचार्यपरम्परागतं पुस्तकादिषु लिखितमाचार्यमन्त्रं निवेदयेत् । ततो गन्धपुष्पाक्षतान्वितं मुष्टित्रयमक्षाणां दत्त्वा तदनु छत्र-चामर-हस्त्यश्व-शिबिका-राजा-1 ४ङ्गानि योगपट्टक-खटिका-पुस्तका-ऽक्षसूत्र-पादुकादिकं च दद्यात् । खशाखानुगतं च नाम दत्त्वा खगच्छेन || सह द्वादशावर्तवन्दनकं दत्त्वा गणं समाज्ञां श्रावयेत्-'अद्यप्रभृति दीक्षाप्रतिष्ठाव्याख्यादिकं ज्ञात्वा परीक्ष्य च त्वया विधेयम्' इति । ततश्च 'व्याख्यानं कुरु' इत्यनुज्ञातो नन्द्यादिव्याख्यानं यथाशक्त्या करोत्यभिनवाचार्यः। तदनु मूलाचार्यों निषद्यायां समुपविश्य-"षत्रिंशदुज्वलमहागुणरनधुपैरेतत्पदं प्रथितगोतममुख्यपुम्भिः । आसेवितं सकलदुःखविमोक्षणाय निर्वाहणीयमशठं भवतापि नित्यम् ॥१॥ आरोप्यते १ नुयोगाज्ञा इति ग. पाठः। lan Education inter For Private & Personal use only Ku Page #75 -------------------------------------------------------------------------- ________________ निर्वाण आचार्याभिषेक: कालका ॥९ ॥ पदमिदं बहुपुण्यभाजो निर्वाहयन्ति च निरन्तरपुण्यभाजः। आराध्य शुद्धविधिना धनमेकमेकं संप्राप्नुवन्ति शनकैः शिवधामसौख्यम् ॥२॥ नास्मात्पदाजगति साम्प्रतमस्ति किंचिदन्यत्पदं शुभतरं परमं नराणाम् । येनात्र पञ्चपरमेष्ठिपदेषु मध्येऽतिक्रान्तमाद्ययुगलं खलु कालदोषात् ॥३॥" इत्यादिवाक्यैराचार्योऽनुशास्ति दद्यात् । तदनु भगवते निवेद्य 'आचार्योऽयं त्वदनुज्ञातो मया कृतो भवत्प्रसादादधिकारं निर्विघ्नेन करोतु' इति विज्ञापयेत् । पुनर्भगवते प्रणिपातं कारयित्वा भगवन्तं क्षमापयेत् । स च लब्धाधिकारो गुरुपारम्पर्यागतमधिकारं कुर्यादिति ॥ एवमनेन विधिना राज्यकामस्य भ्रष्टराज्यस्य पुत्रकामसौभाग्यकामयोश्चाभिषेकं कुर्यादिति ॥ अत्र शङ्खादीनां मन्त्राः। ॐआं इंउं आनन्दात्मने नमः । एवं शेषा अपि पूर्वोत्तरान्ता विज्ञेयाः। ॐआं ताई ऊं सर्वरत्नेभ्यो विश्वात्मकेभ्यो नमः। रक्षामन्त्रः। सर्वबीजेभ्यः इन्द्रात्मकेभ्यो नमः। बीजमन्त्रः। सर्वोषधि भ्यः सोमात्मिकाभ्यो नमः । औषधिमन्त्रः । सर्वगन्धेभ्यः पार्थिवात्मकेभ्यो नमः । गन्धमन्त्रः। सर्वमृद्भ्यः पृथिव्यात्मिकाभ्यो नमः। मृत्तिकामन्त्रः। न्यग्रोधात्मने सुराधिपतोरणाय नमः।१। पलाशात्मने तेजोधिप-| तोरणाय नमः।२। उदुम्बरात्मने धर्मराजतोरणाय नमः।३। सिद्धकात्मने रक्षोधिपतोरणाय नमः।४। अश्वत्थात्मने सलिलाधिपतोरणाय नमः।५। मधुकात्मने पवनाधिपतोरणाय नमः। ६ । प्लक्षात्मने यक्षाधिपतोरणाय नमः।७। बिल्वात्मने विद्याधिपतोरणाय नमः।८। तोरणमन्त्रः॥ इति आचार्याभिषेकः ॥ १ कामभ्रष्ट इति ग. पाठः । २ सोमात्मकेभ्यः इति क. ख. ग. पाठः । ३ पृथिव्यात्मकेभ्य इति क. ख. ग. पाठः । Jan Education Inte For Private & Personal use only - Page #76 -------------------------------------------------------------------------- ________________ ॥ अथ भूपरीक्षा ॥ __ अथ प्रासादं चिकीर्षुः प्रागेव सुपरीक्षितां भुवं गृह्णीयात् । तत्र भूमिः शुक्ला आज्यगन्धा मधुरा ब्राह्मणस्य । रक्ता रक्तान्तगन्धा कषाया क्षत्रियस्य । पीता तिक्तान्तगन्धा वैश्यस्य । विगन्धा कटुका कृष्णा मध्यगन्धा शुद्रस्य । शेषा चतूरूपाऽपि खातवारिदीपगुणादिना परीक्षणीया । तत्र हस्तमात्रं खातं तत्रत्यमृदा यस्याः पूर्यते सा मध्यमा । या उद्धरति मृत्तिका सा श्रेष्ठा । यत्राऽपरिपूर्णा मृत्तिका साऽधमा । उदकेन च खातमापूरितं पदशतगमनागमनपर्यन्तं यत्र सम्पूर्ण दृश्यते सा ज्यायसी । अङ्गुलोनं मध्यमा।बहुभिरङ्गुलैरूनं निकृटेति । आमकुम्भस्य वा उपरि घृतपूर्णामशरावे चतुर्दिक्षु सितरक्तपीतकृष्णवर्तिचतुष्टयं प्रज्वालयेत् । (प्रज्वलितं हृदयादिमन्त्रसम्पूजितमारलेहान्तं) यदि पश्येत्तदा सर्ववर्णानां भूः प्रशस्तेति जानीयात् । अथ | निर्वाणा यावन्त्यस्तावतां सा न प्रशस्तेति । एवं परीक्ष्य तस्यां यथोक्तं मण्डपं कुण्डसहितं कारयित्वा द्वारपालपूजादिमन्त्रतर्पणान्तं कर्म कृत्वा मूलमन्त्रेण सहस्रं हुत्वा कुम्भपञ्चकं सप्तधान्यानामुपरि स्थितं पुण्योदकपूर्ण प्रशस्तौषधीरत्नगर्भ चूनाश्वत्थादिपल्लवबीजपूरादिफलोपशोभितं वस्त्रयुगावृतं सक्सूत्रकण्ठं शासनेन साङ्गेन भगवता समधिष्ठितं सम्पूज्य लग्नकाले प्रासादस्य मध्यस्थाने कुम्भजलं प्रक्षिप्य पूर्वदक्षिणपश्चिमो १ घृतपूर्णशरावे इति ग. पाठः । २ धनुश्चिह्नान्तर्वर्ती भागः क. ख. योर्नास्ति । ३ बीजपूगादि इति ग. पाठः । Jan Education Inter For Private & Personal use only Page #77 -------------------------------------------------------------------------- ________________ भूपरीक्षा. ॥१०॥ निर्वाण-त्तरसीमासु च ततो मध्यस्थखातात्तस्मात् मृदमादाय नैर्ऋत्यां दिशि प्रक्षिपेत् । कुम्भावशिष्टजलेन खातं कलिका. चाप्लाव्य कुद्दालादिकं संस्थाप्य पूजयेत् । ततः परं पूर्णकुम्भं वस्त्रयुगच्छन्नास्यमिन्द्रस्य स्कन्धे निधाय गीतवा-18 द्यादिब्रह्मघोषेण बहुजनसाक्षिकं यावदभिप्रेतं पुरः पूर्वसीमान्तं नयेत् । तत्र च मुहर्तमात्रं स्थित्वा प्रदक्षिण1 मार्गे आग्नेयादिईशान दिगन्तं भ्रामयेत् । ततः प्रासादभूमौ शङ्कष्टकं प्रासादसीमाविनिश्चयार्थ चतुर्पु कोणेषु । विन्यस्य सूत्रेण संयोज्य सुवर्ण-रजत-मुक्ता-ध्यक्षतादिभिरेषां प्रदक्षिणां कुर्यादिति भूमिपरिग्रहं विधाय। 5 मनोवृत्त्या वास्तुं संकल्प्याऽशल्यं निरूपयेत् । तत्र यजमानाङ्गकण्डूयनादिना क्षेत्रे शृगालादिप्रवेशेन वा लग्नेन वा ध्वजाद्यायैर्वा कचटतपयसहयजैवभिर्वर्णैः प्रश्ना शल्यं जानीयात् । तत्र शिरःकण्डूयने शिर:शल्यम् । तत्प्रमाणेन अन्यदङ्गकण्डूयनादिना विकृति करोति तदङ्गेन तत्प्रमाणेन शल्यम् । द्विरूपे द्विरूपं शल्यम् । सर्वाङ्गिके विकारे सर्वत्र शल्यम् । ज्ञात्वा खनित्वा शल्यमुद्धृत्य हस्तापूरपाषाणैरष्टाङ्गलोद्धृतमृदं तैर्ज-16 लाप्लावितैमुद्गरहितः पादत्रयान्तमापूर्य समप्लवां सुघटितां सुइलक्षणां भुवं विधाय छायाशकादिना प्राची दिशं संसाध्य शिलासु लाञ्छनानि कृत्वा सम्पूजयेत् । इति भूपरीक्षा (भूपरिग्रहः) समाप्ता॥ SOSLAOSASHXASSA SEX ॥१०॥ १ मिन्द्रस्कन्धे इति ग. पाठः । २ सीमन्तं इति क. पाठः। Jain Education Interne Page #78 -------------------------------------------------------------------------- ________________ Jain Education Intern ॥ अथ शिलान्यासविधिः ॥ तत्र प्रासादक्षेत्रमष्टधा विभज्य चतुष्षष्टिकोष्टकान् कृत्वा चैशान - नैऋत्य- मूर्ध्ववंशं आग्नेयाश्च वायव्यान्तं | तिर्यग्वंशद्वयं दत्त्वा द्विपदं षट्पदं च रक्षाष्टकं विन्यस्य मर्माणि ज्ञात्वा ईशानकोणार्थे ईशं दत्त्वा 'पर्जन्य| जयमाहेन्द्ररविसज्यभृशान्पदिकान् सम्पूज्य अग्निकोणकोष्ठके व्योमपावकौ विन्यस्य पूषावितथग्रहक्षतयमगन्धर्वभृङ्गान् पदिकान् दत्त्वा नैर्ऋत्यकोणकोष्टके मृगपितरौ विन्यस्य दौवारिकसुग्रीवपुष्पदन्तवरुणअसुरशेपान् पदिकान् सम्पूज्य तदनु वायव्यकोणकोष्टके रोगवायू विन्यस्य नागमुख्य भल्लाट सोमदिति अदित्यन्तान् पदिकान् सम्पूज्य ईशान कोणे अदितिं संपूजयेत् ॥ मध्ये पदचतुष्टये ब्रह्माणं तस्यैशान्यां पदिको आपवत्सौ प्राच्यां षट्पदं मरीचिं आग्नेय्यां सवितासावित्रौ पदिको दक्षिणस्यां षट्पदं विवखन्तं नैर्ऋत्यामिन्द्रजयौ पदिको वारुण्यां षट्पदं मित्रम् वायव्यां रुद्ररुद्रदासौ पदिको उत्तरस्यां षट्पदं धराधरं इति आपवत्सादिक्रमेण दूर्वादध्यक्षतादिभिः सम्पूज्य ईशानादिदिक्षु चरकी स्कन्दा विदारी अर्यमा ललना जम्भा पूतना पाप| राक्षसी विलिपिच्छान्तैर्बहिर्देवताष्टकं पूजयेदिति । एकाशीतिपदे गृहवास्तौ मध्ये ब्रह्मा नवपदे मरीचाद्याः षट्पदा ईशानायाः आपचन्द्राद्या द्विपदाः पदिका वहिर्देवताश्च पूर्ववादसरक्षादिकं चेति एवं वास्तुं सम्पूज्य मर्माणि परिहृत्य शिलाप्रतिष्ठादिकं विदध्यात् । शिलाप्रतिष्ठाविधिः समाप्तः ॥ १ कोणके इति ख. ग. पाठः । २ भल्वाट इति क. ख. ग. पाठः । ३ आयवत्सो इति क. ख. पाठः । ४ वद्धं इति ख. ग. पाठः । 1++++ Page #79 -------------------------------------------------------------------------- ________________ निर्वाण॥ अथ प्रतिष्ठाविधिः॥ प्रतिष्ठाकलिका. द तत्र स्थाप्यस्य जिनबिम्बादेर्भद्रपीठादौ विधिना न्यसनं प्रतिष्ठा । तस्याश्च स्थापकत्रयं शिल्पी १ इन्द्रः २ विधिः आचार्य ३ श्चेति । तत्राद्यः सर्वाङ्गावयवरमणीयःक्षान्तिमार्दवार्जवसत्यशौचसम्पन्नः मद्यमांसादिभोगरहितः४ ॥ ११॥ीकृतज्ञो विनीतः शिल्पी सिद्धान्तवान् विचक्षण धृतिमान् विमलात्मा शिल्पिनांप्रधानो जितारिषड्वर्गः कृतकमा । तानिराकुल इति १। इन्द्रोऽपि विशिष्टजातिकुलान्वितो युवा कान्तशरीरः कृतज्ञो रूपलावण्यादिगुणाधारः सकलजननयनानन्दकारी सर्वलक्षणोपेतो देवतागुरुभक्तः सम्यक् रत्नालङ्कृतः व्यसनासङ्गपराङ्मुखः शील-|| |वान् पश्चाणुव्रतादिगुणयुतो गम्भीरः सितदुकूलपरिधानः कृतचन्दनाङ्गरागो मालतीरचितशेखरः कनककुण्डलादिभूषितशरीरस्तारहारविराजितवक्षस्थलः स्थपतिगुणान्वितश्चेति २। सूरिश्चायदेशसमुत्पन्नः क्षीणप्रायकर्ममलो ब्रह्मचर्यादिगुणगणालङ्कतः पञ्चविधाचारयुतो राजादीनामद्रोहकारी श्रुताध्ययनसम्पन्नः तत्त्वज्ञो भूमिगृहवास्तुलक्षणानां ज्ञाता दीक्षाकर्मणि प्रवीणो निपुणः सूत्रपातादिविज्ञाने स्रष्टा सर्वतोभद्रादिमण्डलानामसमः प्रभावे आलस्यवर्जितः प्रियंवदो दीनानाथवत्सलः सरलखभावो वा सर्वगुणान्वितश्चेति । स च षष्ठाष्टमादितपोविशेषं विधाय कारापकानुकले लग्ने हस्तादारभ्य नवहस्तान्तानां प्रतिमानामाद्यासु तिस- ॥११॥ षु अष्टनवदशहस्तं इतरासु चतुर्हस्तादिप्रतिमासु हस्तद्वयवृद्ध्या, यद्वा एकहस्तादिक्रमेणैव द्वादशद्विहस्तवृद्ध्या १ स्थाप्यजित इति ग. पाठः । २ श्चोपदेश इति क. ग. पाठः। Jan Education Intel woww.jainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ मागेव मण्डपं प्रासादस्याग्रतः कारयित्वातस्य प्राच्यामीशान्यां वा स्लानमण्डपमधिवासनामण्डपार्थेन निवेश्य लघुप्रतिमासु पञ्चषट्सप्तहस्तानि तोरणानि इतरासु च वसुवेदाङ्गुलाग्राणि न्यग्रोधोदुम्बराश्वत्थप्लक्षद्रुमसमुद्भवानि पूर्वादारभ्य शान्तिभूतिबलारोग्यसंज्ञकानि तोरणान्यस्त्रशुद्धानि वर्मावगुण्ठितानि प्रणवेन विन्यस्य हृन्मन्त्रः स्वनामभिरभ्यर्च्य तच्छाखयोर्मघमहामेघौ कालनीलौ जलाजलो अचलभूलितो प्रणवादिखाहान्तः खनामभिः सम्पूज्य, ततो द्वारेषु कमलश्वेतइन्द्रप्रायरक्तकृष्णनीलमेघपीतपद्मवर्णाः पताकाश्च दत्त्वा मध्ये श्वेतचित्रे वा ध्वजे सम्पूज्य पाश्चात्यद्वारेण प्रविशेत् । ततः पश्चिमायां पूर्वाभिमुखो वा मण्डपनिरीक्षणप्रेशिक्षणताडनाभ्युक्षणावकिरणपूरणसमीकरणसेवनाकुट्टनसन्मार्जनोपलेपनाचक्रीकरणान्तैः कर्मभिः खखमनो पेतैः संस्कृत्य चन्दनच्छटाभिः सम्प्रोक्ष्योज्वलस्वच्छभूतान्विचिन्तयन् विनिक्षिप्य पुनस्तान् दर्भकूर्चिकया समाहृत्य मण्डपस्य मध्ये यवारकोपशोभितां छत्रचामरभृङ्गारकलशध्वजदणव्यजनसुप्रतीकाष्टमङ्गलकान्वितां वेदी संस्थाप्य ततो वासुकिनिर्मोकलघुनी प्रत्यग्रवाससी दधानः कराङ्गुलीविन्यस्तकाञ्चनमुद्रिकः हा प्रकोष्ठदेशनियोजितकनककङ्कणः तपसा विशुद्धदेहो वेदिकायामुदङ्मुखमुपविश्य भूतशुद्धिं विधाय सकली-15 करणार्धपात्रं कृत्वा इन्द्रादीनां कवचं विधाय सत्पुष्पाक्षतगन्धधूपपक्कान्नमनोहरं सर्वविघ्नशान्तये खयमाचार्य इन्द्रादिमूर्तिधरैः सह सर्वासु दिक्षु बलिं प्रक्षिप्य क्षेत्राधिपं पुष्पधूपाक्षतनैवेद्यदीपादिना सम्पूज्य हस्तौ १ स्वीय इति क. पाठः । २ विचिन्तयित्वा इति पाठः । ३ समवृत्य इति ख. ग. पाठः । ४ यवारोप इति ग. पाठः । Jain Education Intel Page #81 -------------------------------------------------------------------------- ________________ % % प्रतिष्ठाविधिः % निर्वाण पादौ च प्रक्षाल्य कृताचमनो वेदिकायामुपविश्य पञ्चवर्णेन रजसा वर्णवाहनायुधालतान् लोकपालान् कलिका. संलिख्य दधिदूर्वाक्षतादिभिर्वाहनायुधसमन्वितान् सम्पूज्य अनन्तरं मण्डपादु बहिः कुमुदाञ्जनचमरपुष्पद- सन्ताभिधानान् क्षेत्रपालान् पूजयेत् । ततो हेमाघेकतमं कुम्भमानीय गालिताम्भसा प्रपूर्य संहृतविकारेष्वा॥१२॥ सनं दत्त्वा तत्र मूर्तिरूपं कुम्भं विन्यस्य साङ्गं जिनेशं सम्पूज्य पूर्वद्वारि प्रशान्तशिशिरौ । दक्षिणे पर्जन्याशोकौ । पश्चिमे भूतसंजीवनामृतौ । उत्तरे धनेशश्रीकुम्भी सवस्त्रौ सकसूत्रकण्ठौ सहिरण्यौ चूताश्वत्थदलभूषितवक्री बीजपूरादिफलसहितौ नन्द्यादिद्वाराधिष्ठितो सम्पूज्य यथाक्रमं स्वस्खदिक्षु इन्द्रादिधरणेन्द्रान्तं लोकपालाधिष्ठितं कुम्भदशकम् ततोऽखण्डधारया भृङ्गारेण सह कुम्भमाभ्राम्य भो भोः शक्र यथा खस्यां दिशि विघ्नप्रशान्तये सावधानेन लानान्तं यावद्भवितव्यमिति । अनेन क्रमेण लोकपालान् सम्बोध्य । ततः लानमण्डपं दुग्धदधिसर्पिश्चन्दनं कुङ्कुमं सुमनसो धूपं तथा रत्नानि मृत्तिकाः कषायादिकं प्रतिष्ठोपयोगकारकवातं तथा रत्नफलसस्यौषधीअष्टवर्गादिसंज्ञकान् कुम्भान्विन्यस्य अस्त्रप्रोक्षितान् कवचावगुण्ठितान स्वसंज्ञाभिरभ्यर्च्य क्षीरदधिसपिरिक्षुसमुद्ररूपान् परिकल्प्य बहिरन्यानपि कुम्भान संस्थाप्य लोकपालायुधाङ्कितं शिलानवकं पञ्चकं वा तासु कलशोपेतं समानीय स्लानमुपक्रमेत् । सप्तधान्येन रत्नसमूहेन मृद्भिः कषायवर्गेण मूलिकाभिरष्टवर्गेणोदकान्तरचन्दनेन तीर्थाम्भोभिः पञ्चगव्यादिना संस्लाप्य रक्तवस्त्रैराच्छाद्य मण्डपं १ सवनौ सूत्र इति ख. ग. पाठः । % ॥१२॥ % % Jan Education Intel Page #82 -------------------------------------------------------------------------- ________________ प्रदक्षिणीकृत्य पाश्चात्यद्वारेण प्रवेश्य वेदिकायां संस्थाप्य अधिवासनामन्त्रेणाधिवास्य पुष्पवासधूपादिभिः १ सम्पूज्य मुद्रान्यासं कृत्वा धर्माभिजप्तवाससा संच्छाद्य नैवेद्यं दत्त्वा अहंदादीनि पञ्च तत्वानि विन्यस्य माप्तेजोवाताकाशगन्धरसरूपस्पर्शशब्दोपस्थपायुपादपाणिवाक्नासिकाजिह्वाचक्षुस्त्वक्श्रोत्रमनोऽहङ्कारबु. द्वय इति निष्ठुरया संनिरोध्य शिलां पूजयेत् । पूर्वादिशिलासु च तत्त्वानि सर्वाणि विन्यस्य निरोध्य पूजयेत् ॥ अथ शिलाकुम्भनामानि-नन्दा भद्रा जया रिक्ता चेति हस्तप्रमाणा अष्टाङ्गुलोच्छ्रिताः स्वस्तिकाङ्किताः शैलमये शैलमयाः इष्टिकामये तन्मयाः पद्म-महापद्म-शङ्क-मरकत-समुद्राख्याः कुम्भा इति पञ्चमूर्तिपक्षः। नवपक्षे तु सुभद्र-विभद्र-सुदन्त-जय-विजय-पूर्व-उत्तर-संज्ञकाः शिलाः । सुनन्दा भद्रा जया पूर्णा अजिता विजया मङ्गला धरणीसंज्ञकाः मध्यस्था ब्रह्मरूपिणीति । ततः शिलां कुम्भांश्चादाय प्रासादस्थान* मागत्य गर्तासु ॐअहं जिनाय नमः इति मध्यमगायां कुम्भंविन्यस्य लग्नकाले सिद्धशक्तिं विन्यस्य संचिन्त्य ॐहों जिनाय स्वाहेति मन्त्रमुच्चार्य नमस्कारेण शिलां निवेशयेत् । ततः पूर्वादिगर्तासु सिद्धानां शक्तिं विन्यस्य तदनन्तरं । ॐलूं इन्द्राय नमः। ॐरूं अग्नये नमः। ॐसुं यमाय नमः। ॐधू नैऋतये नमः। ॐ वरुणाय नमः । ॐ वायवे नमः। ॐयूं कुबेराय नमः। ॐ ईशानाय नमः। ॐनागाय नमः। ॐब्रह्मणे नमः इति लोकेशमन्त्रीस्ताम्रमयकुम्भान् घृतमधुपूरितान् कृतस्रकसूत्रकण्ठान विन्यस्य तेषामुपरि शिलाः संनि.क.३४ १ हस्ता अष्टाङ्गुल इति ख. पाठः । २ संतकाः शिला इति ख. पाठः । ३ ॐ ह्रौं इति ख. पाठः । ४ ॐब्लू इत्यन्यत्र पाठः। SACRECEMBEROCESCORCESC RECCCCCCA-% Jain Education Intel | Page #83 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ॥ १३ ॥ Jain Education Inter स्थाप्य धर्मादिचतुष्कं अधर्मादिचतुष्कं च शिलानामधिष्ठायकत्वेन विन्यस्य विशेषतः पूजां विधाय ततः संघादिकं पूजयेदिति । पादकास्ते तु संकल्पाः प्रासादस्य तु देशिकैः । सिद्धशक्तिं तु संयोज्य व्योमप्रासादमध्यगाम् ॥ इति पादप्रतिष्ठा प्रथमा ॥ ॥ अथ द्वारप्रतिष्ठाविधिः ॥ तत्र पूर्ववत् द्रव्यवातमाहृत्य द्वारपालपूजादिकं कर्म कृत्वा द्वाराङ्गानि कषायादिभिः संस्नाप्य रक्तयुगया| संछाद्य मण्डपमध्ये वेदिकायामारोप्य अघ औदुम्बर आयान्तं क्ष्माप्तेजोवाताकाशगन्धरसस्पर्शशब्दोपस्थ| पायुपादपाणिवाकप्राणजिह्वाचक्षुस्त्वक्श्रोत्रमनोहङ्कारवुद्धिरागविद्या कला नियतिकालमायेति तत्र व्रातमारोप्य गन्धपुष्पाक्षतादिभिः सम्पूज्य स्वमत्रेणाधिवास्य द्वारदेशे वास्तुं सम्पूज्य रत्नादिपञ्चकं विन्यस्य प्रणवासनं | दत्त्वा सूरिः स्वमत्रेण लग्नवेलायां द्वारं विन्यस्य यवसिद्धार्थक क्रान्ताऋद्धिवृद्ध्यमृत मोहनागोशृङ्गमृद्वरोत्पलकु| ष्ठतिलाभिषवलक्ष्मणारोचनासह देवीदधिदूर्वेति द्रव्यसमूहं विचित्रकार्पटे बद्धा ऊर्ध्वोदुम्बरे यक्षेशश्रियं चात्मनो | दक्षिणवामशाखयोः कालगङ्गे महाकालयमुने विन्यस्येदिति देवताषट्कं जिनाज्ञया संनिरोध्य दूर्वादध्यक्षतादिभिः सम्पूजयेत् । पूर्ववत् शान्तिबलिं दत्वा भगवन्तं सम्पूज्य सङ्घं प्रपूजयेत् ॥ इति द्वारप्रतिष्ठा द्वितीया ॥ १ कान्ता इति ग. पाठः । २ सहदेवा इति ख. पाठः । ३ दूर्वाक्षतादिभिः इति ख. पाठः । द्वारप्रति. ॥ १३ ॥ Page #84 -------------------------------------------------------------------------- ________________ BASARLARSASCAR ॥ अथ बिम्बप्रतिष्ठाविधिः॥ तत्र पूर्ववत् मण्डपद्धयं कृत्वा कारकसमूहमाहरेत् । सुवर्णरजतताम्रमयं मृन्मयं वा स्लानार्थ कलशाष्टकम् । आद्यकुम्भचतुष्कम् । वारकाणामष्टोत्तरशतं चतुरङ्गो वेदी मल्लकानां पञ्चाशत् वेणुयववारकान् शरावप्ररूढांश्च स्थपतिकुम्भं यवव्रीहिगोधूमतिलमाषमुगवल्लचणकमसूरतुवरीवणवीजनीवारश्यामकादिधान्यवर्गः ॥१॥ वज्रसूर्यकान्तनीलमहानीलमौक्तिकपुष्परागपद्मरागवैडूर्यादिरत्नवर्गः ॥२॥ हेमरजतताम्रकृष्णलोहनपुरीतिकाकांस्यसीसकादिलोहवर्गः ॥३॥ न्यग्रोधोदुम्बराश्वत्थचम्पकाशोककदम्बाम्रजम्बूबकुलार्जुनपाटलावेतसकिशुकादिकषायवर्गः ॥४॥ वल्मीकपर्वताग्रनाभयतटमहानदीसंगमकुशविल्वमूलचतुष्पथदन्तिदन्तगोशृङ्गराजद्वारपद्मसरएकवृक्षादिमृत्तिकावर्गः ॥५॥ गङ्गायमुनामहीनर्मदासरस्वतीतापीगोदावरीसमुद्रपद्मसरस्ताम्रपर्णीनदीसङ्गमादिपानीयवर्गः॥६॥सहदेवीजयाविजयाजयन्तीअपराजिताविष्णुक्रान्ताशङ्कपुष्पीबलाअतिबलाहेमपुष्पीविशालानाकुलीगन्धनाकुलीसहवाराहीशतावरीमेदामहामेदाकाकोलीक्षीरकाकोलीकुमारीबृहती द्वयं चक्राकामयूरशिखालक्ष्मणादूर्वादर्भपतंजारीगोरम्भारुद्रजटालज्जालिकामेषशृङ्गीऋद्धिवृद्ध्याद्यौषधिवर्गः॥७॥ । प्रियङ्गुवचारोध्रयष्टीमधुकुष्ठदेवदारुउशीरऋद्धिवृद्धिशतावरीप्रभृत्यष्टकवर्गः ॥८॥ वालकामलकजातिपत्रिका-5 है हरिद्राग्रन्थिपर्णकमुस्ताकुष्ठादिसौषधिवर्गः ॥९॥ सिल्हककुष्ठकमांसीमुरभांसीश्रीखण्डागुरुकर्पूरनखपूति-| केशादिगन्धवर्गः ॥ १० ॥ वासाश्रीखण्डकुङ्कुमकर्पूरमुद्रिकाकङ्कणमदनफलानि रक्तसूत्रं ऊर्णासूत्रंलोहमुद्रिका -CAROCHAKRONOKAROSAROSSARAN Jain Education Internat ww.jainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ निर्वाण कलिका. बिम्बप्रति. ॥१४॥ SCEREMONSORGASCAMECCAGROCE ऋद्धिवृद्धियतं कङ्कणं यवमालिकातकुका शिलागोरोचनाश्वेतसर्षपासितयुगाद्वयं पट्टाच्छादनं पटलकानि घण्टा: धूपदहनकानि रजतवहिकां सुवर्णशलाकां कांस्यवदिकां आदर्शः नालिकेरबीजपूरककदलकनारङ्गाम्रजम्बूकूष्माण्डवृन्ताकामलकबदरादिप्रशस्तफलवर्गः । पूगीफलनागवल्लीदलानि मातृपुटिकानां शतमष्टोत्तरम् । अखण्डतण्डुलानां सेतिका इक्षुयष्टिका पुष्पाणां चय इति प्रचुरमानीयोत्तमवेदिकायांकारकजातं विन्यस्य हस्तशतप्रमाणायां भुवि जीवरक्षादिनाक्षेत्रशुदि विद्ध्यात्। तथाचोक्तम् ॥काउं खेत्तविसुद्धिं मङ्गलकोउयजुयं मणभिरामम् । वत्थुजत्थ पइहा कायवावीयरायरस॥१॥इति तदनु पूर्ववत् मण्डपप्रदेशं विधाय ततो मङ्गलार्थमादौ चैत्यवन्दनं शान्त्यर्थं देवतानां च कायोत्सर्गाणि कृत्वा तदनु वेदिकायामुपविश्य ॐनमोअरिहंताणं नमो सिहाणं नमो आयरियाणं नमो उवज्झायाणं नमोलोएसवसाह्नणं ॐनमोसबोसहिपत्ताणं ॐनमोविजाहराणं ॐनमो आगासगामीणं ॐ कंक्षं नमः अशुचिः शुचिर्भवामि स्वाहेति पञ्चसप्तवारान् सुरभिमुद्रया शुचित्वापादनायात्मनि शुचिविद्या विन्यस्य श्रीमदर्हदादिमन्त्रैरात्मनो रक्षां कुर्यात् । तथाचागमः॥सुइविजाए सुइणा पंचंगाबद्धपरियरेण चिरा।। |निसिऊण जहाठाणं दिसि देवयमाइए सो॥१॥एवं सन्नद्धगत्तोय सुइ दक्खोजिइंदिओ। सियवस्थपाउरंगो पोस १ मालिकाशिला इति ग. पाठः । २ पट्टिका इति ग. पाठः। ३ कृत्वा क्षेत्रविशुद्धिं मङ्गलकौतुकयुतं मनोभिरामम् । वस्तु यत्र प्रतिष्ठा कर्तव्या वीतरागस्य ॥ १॥४ अशुचिं इति क. पाठः । ५ शुचिविद्यया शुचिना पंचंगाबद्धपरिकरेण चिरात् । न्यस्य यथास्थानं दिशि देवतादिकाः सर्वे ॥ १॥ एवं संनद्धगात्रश्च शुचिर्दक्षो जितेन्द्रियः । सितवस्त्रप्रावृताङ्गः पौषधिकः करोति च प्रतिष्ठाम् ॥ २॥ ॥१४॥ Jain Education Inter Page #86 -------------------------------------------------------------------------- ________________ STROM हिओ कुणइ अ पइट्ठम् ॥ २॥ ततश्च श्रद्धायुक्तं शुचितपसा शुद्धदेहं शेखरकटककेयूरकुण्डलमुद्रिकाहारवैकक्षादिषोडशाभरणोपेतं देवस्य दक्षिणभुजाश्रितमिन्द्रं परिकल्पयेत् । उक्तंच । उइयदिशासु विणिवेसियस्स दक्षिणभुयाणुमग्गेण । उत्तमसियवत्थविनसिएणं कयसुकयकम्मेणं ॥ १ ॥ तदनन्तरमिन्द्रस्य मन्त्रमयं कवचं कृत्वा ॐनमोअरिहन्ताणं नमोसिद्धाणं नमोआयरियाणं नमोआगासगामीणं नमोचारणाइलद्धीणं जे इमे किंनरकिंपुरिसमहोरगगंरुलसिद्धगन्धवजक्खरक्खसभूयपिसायडाइणिपभइ जिणघरणिवासिणो नियनियनिलयट्टिया य वियारिणो सन्निहिया य असन्निहिया य ते सच्चे विलेवणपुप्फधूवपईवसणाहं बलिं पडिच्छन्तु तुट्टिकरा भवन्तु सिंबंकरा भवन्तु सन्तिकरा भवन्तु सत्थयणं कुणन्तु सबजिणाणं संनिहाणं भावओ पसन्न| भावेण सवत्थ रक्खं कुणंतु सबदुरियाणि नासन्तु सबासिवं उवसमन्तु सन्तिपुट्टितुहिसिवसत्थयणकारिणो भवन्तु वाहेत्यादिमन्त्रेण विनोचाटनाय भूतबलिं प्रक्षिपेत् । ततः प्रतिमाकोणेषु सक्सूत्रफलान्वितान् चतुःकुम्भान् संस्थाप्य ॐहां ललाटे । ॐहीं वामकर्णे । ॐ दक्षिणकर्णे अहाँ शिरसि पश्चिमभागे। ह: मस्तकोपरि । ॐक्ष्मां नेत्रयोः। ॐक्ष्मी मुखे। ॐक्ष्मू कण्ठे। ॐक्ष्मौ हृदये । ॐक्ष्मः बाह्वोः। ॐको उदरे। ॐहीं कव्यां। ॐहूं जङ्घयोः। ॐक्ष्मूं पादयोः । ॐक्ष्मः हस्तयोरिति कुङ्कुमश्रीखण्डकर्पूरादिना चक्षुःप्रतिस्फोटादिनिवारणाय प्रति १ उचितदिशासु विनिवेशितस्य दक्षिणभुजानुमार्गेण । उत्तमसितवस्त्रविन्यसितेन कृतसुकृतकर्मणा ॥१॥२ रगहलइति ख. पाठः । *|३ सिवकरा इति क. पाठः । ४ ही पाठान्तरम् । ५ हूं पाठान्तरम् । ६ हूं पाठान्तरम् । ७ अः पाठान्तरम् । ACACIRCRI CHOCOGN Jain Education Internal w ww.jainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ निर्वाण- कलिका. मायां विलिखेत् । तदनुॐहूं झू फुट् किरिटि किरिटि घातय घातय परविघ्नानास्फोटयास्फोटय सहस्रखण्डान् बिम्बप्रति. कुरु कुरु परमुद्रां छिन्द छिन्द परमन्त्रान् भिन्द भिन्दक्षः फट् स्वाहेत्यनेन श्वेतसर्षपान परिक्षिप्य दिग्बन्धाय पूर्वादिकाष्टासु विनिक्षिप्य तदनु चाचार्यश्चतुरः कलशान गालिताम्भसा प्रपूर्य पुष्पाक्षतादिभिः सम्पूज्य मन्त्ररालभ्य स्थपतिं च वस्त्रालङ्कारताम्बूलादिना संपूज्य मुद्रितं कलशं समर्प्य शेषांश्चन्द्रादीनांसमर्थेष्टांशसमये सूत्रधारकलशपुरःसरां प्रतिमां लापयेत् । इति प्रथमं कलशलानम् ॥ ततःसप्तधान्यरत्नमृत्तिकाकषायौषधिअष्टवर्गसौषधिपञ्चामृतगन्धवासचन्दनकुङ्कुमकर्पूरतीर्थोदकादियुक्तः खस्खमुद्राभिमन्त्रितैः कुम्भैः स्नापयेदिति ॥ अत्र लानमन्त्राः। ॐनमो यः सर्वशरीरावस्थिते महाभूते आठजलं गृह गृह वाहेति प्रथमलानषदस्यायं मन्त्रः। ॐनमो यः सर्वशरीरावस्थिते पृथु विपृथु विपृथु गन्धं गृह गृह्ण खाहेत्यष्टवर्गादिस्नानसमूहस्यायं मन्त्रः। ॐनमो यः सर्वशरीरावस्थिते मेदिनि पुरु पुरु पुष्पवति पुष्पं गृह्ण गृह स्वाहेति समस्तस्नानानां पुष्पमन्त्रोऽयम् । ॐनमो यः सर्वशरीरावस्थिते दह दह महाभूते तेजोधिपतये धूपं गृह गृह स्वाहेति समस्तस्नानानां धूपमन्त्रोऽयम् । तदेवमाकारशुद्धिं विधाय परमेष्ठिमुद्रया प्रतिमायां भगवन्तमावाहयेत् । ॐनमोऽहत्परमेश्वराय चतुर्मुखपरमेष्टिने त्रैलोक्यनताय अष्टदिकमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आगच्छ आगच्छ वाहा। ततोऽभिमत्रितचन्दनेन प्रतिमां सर्वाङ्गां समालिप्य अञ्जलिमुद्रया पुष्पाण्यधिरोप्य धृपं चोराह्य वासान् प्रक्षिप्य र १ आगच्छ २ इत्यन्यत्र । २ समालभ्या क. ख. पाठः । Jan Education Inter T Page #88 -------------------------------------------------------------------------- ________________ Jain Education Internati श्वेतवाससा प्रच्छाद्य मूलमन्त्रेण संपूज्य हृदये संस्थाप्य मण्डपं प्रदक्षिणीकृत्य हिरण्यकांस्यवसुरत्नकरम्बकप|र्दकप्रक्षेपपूर्वकं नीत्वा मण्डपात्रे हृदये रथात्समुत्तार्य पश्चिमद्वारेण मण्डपं प्रवेश्य भद्रपीठे संस्थाप्य अग्रतः | पीठिकायां नन्दावर्ताख्यमण्डले मन्त्रान् सम्पूजयेत् । तत्र चन्दनानुलिप्ते श्रीपर्णीफलके पूर्ववत् चतुरस्रं क्षेत्र संसाध्य ब्रह्मस्थानात् सूत्रभ्रमेण सप्तवृत्तानि कृत्वा प्रथमवृत्ते तद्वृत्तप्रमाणां कर्णिकां तन्मध्ये नवकोणं नेन्दावर्त, पूर्वादिदिक्षु वज्रयवाङ्कुशसुमनोदामानि च लिखित्वा । ततो द्वितीयवृत्ते मूलमध्याग्रेषु शुक्लरक्तपीतं केसरजालं चतुर्विंशतिमातृयुतं तृतीयादिवृत्तेषु चतुर्विंशतिषोडशाष्टपत्रसंख्यया क्रमेण पद्मानि च निष्पाद्य आग्नेयनैर्ऋतवायव्येशानासु द्वादशगणान्विलिखेत् । बहिश्चतुर्द्वारान्वितं प्राकारत्रयं श्री शान्तिभूतिबलारोग्यसंज्ञकैस्तो| रणैरलङ्कृतं धर्ममानगजसिंहध्वजैः समन्वितमालिख्यानन्तरं प्रथमप्राकारपूर्वादिद्वाराभ्यन्तर उभयपार्श्वे कन| कपीतसितारक्तकृष्णवर्णानि वैमानिकव्यन्तरज्योतिष्क भवन पतिदेवानां युगलानि प्रथमप्राकारद्वारपालान् | खङ्गदण्डधनुः परशुसमन्वितान् सोमयमवरुण कुबेराख्यान्मध्ये च यष्टिहस्तं तुम्बुरुदेवं विलिख्य । ततो द्वितीयप्राकारद्वारेषु जया विजया अजिता अपराजिताभिधाना द्वारपालीः । तृतीयप्राकारद्वारेषु तुम्बुरुं चाभिलिख्य तदनु द्वितीयप्राकारान्तरे तिरश्चः तृतीयप्राकारान्तरे वाहनानि बाह्यभूमौ मनुष्यदेवानालिख्य । चतुर्द्वारोभयपार्श्वेषु | पद्मिनीखण्डमण्डिताः पुष्करिणीर्विलिखेत्। ततो वज्रलाञ्छितमिन्द्रपुरं दत्वा दिक्षु परविद्याक्षः फुट् कोणेषु परमं१. कर्णिकान्तर्मध्ये इति ख. पाठः । २ नन्द्यावर्त इति पाठः । ३ तंबुरुं क. तुंबरुं इति पाठः । ४ तिरि-तृतीय इति क. पाठी । Page #89 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ॥ १६ ॥ Jain Education Internati त्रा क्षः फुट् चतुःकोणेषु पद्मासनानि समारोप्य पद्मपिधानांश्चतुरो मङ्गलकलशान् लिखित्वा बाह्ये वायुभवनं | दद्यात् । इत्येतत्सर्वं कर्पूरगोरोचनामृगमदमिश्रेण कुङ्कुमरसेन काञ्चनतूलिकया सन्मण्डलं विलिखेत् । तदनु तन्म|ध्यकर्णिकायां भगवन्तमावाह्य पुष्पाक्षतचन्दनादिभिः सम्पूज्य पूर्वपश्चिमदक्षिणोत्तरासु सिद्धादिचतुष्कं आनेयनैर्ऋतवायव्यैशानेषु ज्ञानादिचतुष्कं च पूजयेत्। ततो दक्षिणभागे देवस्य शक्रश्रुतदेवते उत्तरतश्चेशानशान्तिदेवते सम्पूज्य केसरेषु मातृगणं प्रणवादिनमोन्तं सम्पूजयेत् । तदनु पत्रेषु जयादिदेवताचतुष्टयमाग्नेयादिषु जम्भादिदेवतागणं बहिश्चतुर्विंशत्यजपत्रेषु लोकान्तिकदेवतागणं अनन्तरषोडशपत्रेषु विद्याषोडशकमभ्यर्च्य । उपरितनपद्मद्वये क्रमेण वैमानिकदेवान् सदेवीकान् दिक्पालांश्च सम्पूज्य ततो द्वादशगणादिकमशेषमपि देवतागणं | मण्डलध्वजतोरणादिकं च पुष्पाक्षतादिभिरभ्यर्चयेत् । तथाचोक्तम् । भज्झे य नसेयवं नन्दावज्जं जवं कुसं सुमणम् । | तस्सोवरि हविज्जा पडिमा देवस्स इत्था (च्छा) ए ॥१॥ मज्झे निरञ्जण जिणो पुंधावरदाहिणोत्तरदिसासु । तह सिद्धसुरुवज्झायसाह्रसुति (इ?) रयणतियनासो ॥ २॥ केसरनिलये तह मायरो य मरुदेवि विजय सेणाँय । सिद्धत्था तह १ शक्तत इति क. पाठः । २ उपरिपद्म इति क. पाठः । ३ पुवेवर इति ग पाठः । ४ विजयमाणाय इति क. पाठः । मध्येच न्यासवितव्यं नन्दा ( वर्त ) व यवमङ्कुशं सुमनः । तस्योपरि स्थापयेत् प्रतिमां देवस्य इच्छायाः ॥ १ ॥ मध्ये निरञ्जनजिनः पूर्वापरदक्षिणोत्तर दिशासु । तथा सिद्धसूर्युपाध्यायसाधुशुचिरत्नत्रयन्यासः || २ || केसर निलये तथा मातरश्च मरुदेवी विजया सेना च । सिद्धार्था तथा मङ्गला सुसीमा पृथ्वी च लक्ष्मणा ॥ ३ ॥ * बिम्बप्रति. ॥ १६ ॥ Page #90 -------------------------------------------------------------------------- ________________ ORDERBARUGC-CGAR मङ्गलसुसीमपुहवीयलक्खणया ॥३॥ रामा नन्दा विण्हूँ जयसामा सुजसे सुधयों अइरौं । सिरिदेवीर्य पहावइ तत्तो पउमावई वप्पी ॥४॥ सिर्व वम्मी तिसंलाविय मायाए नामरूवा उ। ॐनमो पुवं अन्ते साह त्ति तओ य वत्तवम् ॥५॥ लोयंतियदेवाणं तत्तो चउवीसपरिगणो नमिउं । सगमंतेहिं विहिणा सोलसविजागणोय तओ॥६॥ पुव्वोत्तराई(सु)रोहिणीपन्नत्ती वजसंकला तह य । वजंकुशीय अप्पंडिचक्का तह पुरिसदत्ता य ॥७॥ काली य महाकाली गौरी गंन्धारी जालमालाय । माणवि वैइरोहाऽच्छुत्ता माणसि महामाणसी चेव ॥ ८॥ वेमाणिया य देश तओ य चउन्विहा सदेवीया । इंदाइ दिसाइवई नसेज नियएहिं मंतेहिं ॥ ९॥ ४ दारे य ठाई सोमो यमवरुणोय तह कुबेरोय । हत्थेसुं यं रइउं धणुदण्डपासगयगाहिणो तहय ॥१०॥ रामा नन्दा विष्णुर्जया श्यामा सुयशाः सुव्रता अचिरा । श्री देवी च प्रभावती ततः पद्मावती वा ॥ ४ ॥ शिवा वामा त्रिशलापि च मातृणां नामरूपापि तु । ॐनमः पूर्व अन्ते स्वाहेति ततश्च वक्तव्यम् ॥ ५ ॥ लोकान्तिकदेवानां ततश्चतुर्विशतिपरिगणं नत्वा । स्वमत्रैर्विधिना षोडशविद्यागणश्च ततः ॥ ६ ॥ पूर्वोत्तरादिपु रोहिणी प्रज्ञप्तिर्वशृङ्खला तथाच । वज्राङ्कुशी च अप्रतिचक्रा तथा पुरुषदत्ता च ॥ ७ ॥ काली च महाकाली गौरी गन्धारी ज्वालामाला च । मानवी वैरोट्या अच्छुप्ता मानसी महामानसी चैव ॥ ८॥ वैमानिकाश्च देवास्ततश्च चतुर्विधाः सदेवीकाः । इन्द्रादिदिशाधिपतीन्यसेत् निजैर्मवैः ॥ ९॥ द्वारे च तिष्ठति सोमः यमो वरुणश्च तथा कुबेरश्वा । हस्तेषु च रचयित्वा धनुर्दण्डपाशगदाग्राहिणस्तथाच ॥१०॥१वर इति प्रत्यन्तरे पाठः। Jan Education in Page #91 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ॥ १७ ॥ Jain Education Intern |सक्कोय जिणासन्नो णाणादेवा जहोइया वारे । पडिहारोविय तुंबरु मंतोय णमो तओ साहा ॥ ११ ॥ एवं नसिउं सर्व्वं पुज्जेउं विविहगन्धमलेहिं । नसियो पञ्चंगो मंतो पडिमा य जन्तेणं ॥ १२ ॥ इति । अथ नन्दावर्त्तपूजामन्त्राः । ॐनमो अर्हते जिनाय रजोहननायाऽघोरखभावाय निरतिशयपूजार्हाय अरुहाय भगवते हां अर्हत्परमेष्ठिने | स्वाहा । ॐ नमः स्वयम्भुवे अजराय मृत्युंजयाय निरामयाय अनिधनाय भगवते निरञ्जनाय ह्रीं सिद्धपरमेष्ठिने | स्वाहा । ॐ नमः पञ्चविधाचारवेदिने तदाचरणशीलाय तत्प्रवर्तकाय हूं आचार्यपरमेष्ठिने स्वाहा । ॐ नमो 'द्वाद| शाङ्गपरमस्वाध्यायसमृद्धाय तत्प्रदानोद्यताय हौं उपाध्यायाय ब्रह्मणे स्वाहा । ॐनमः स्वर्गापवर्गसाधकाय हः | साधुमहात्मने स्वाहा ॥ पञ्चपरमेष्ठिपूजामन्त्राः । ॐ नमः परमाभ्युदयनिःश्रेयसहेतवे ज्ञानाय नमः । रत्नत्रयादीनां मन्त्राः । ॐ नमः शुचित्वापादिकायै शुचिविद्यायै स्वाहा । ॐनमः सौधर्मकल्पोत्तरस्थितये ऐरावतवाहनाय वज्रपाणिशचीपतिविबुधाधीश भास्वत् किरीटप्रच्युतिसमनन्तरापवर्गभाक्शक्राय स्वाहा । ॐनमो दक्षिणपार्श्वसीनधवल मूर्तिवरदपद्माक्षसूत्र पुस्तकालङ्कृताने कपाणिद्वादशाङ्गश्रुतदेवाधिदेवते सरस्वत्यै स्वाहा । ॐनमो ईशानकल्पोत्तर स्थितये गजवाहन सदेवी क दिव्यायुधपाणिदेवाधीशकनक किरीटोद्भासिने ईशानाय स्वाहा । ॐनमो शक्रश्च जिनासन्नो नानादेवा यथोदिता द्वारे । प्रतिहारोपि च तुम्बरुः मत्रश्च नमस्ततः स्वाहा ॥ ११ ॥ एवं न्यस्य सर्वं पूजयित्वा विविधगन्धमाल्यैः । न्यासयितव्यः पञ्चाङ्गो मन्त्रः प्रतिमा च यत्नेन ॥ १२ ॥ १ देवादिदेव इति ग. पाठः । २ मरुदेवीक इति ख. पाठः । बिम्बप्रति. ॥ १७ ॥ Page #92 -------------------------------------------------------------------------- ________________ Jain Education Internal वामपार्श्वसीनधवलद्युतिवरदकमलपुस्तक कमण्डलु भूषिताने कपाणिसकलजनशान्तिकारिके शान्तिदेव्यै स्वाहा। ॐ नमो दिव्यरत्नात्मने नन्दावर्ताय स्वाहा । ॐनमः सर्वरक्षाविधायिने वज्राय स्वाहा । ॐनमो जयाभ्युदयात्मने यवाय स्वाहा । ॐ नमः समस्तविघ्नविनाशकाय अङ्कुशाय स्वाहा । ॐनमो मङ्गलात्मने सुमनोदामाय स्वाहा । इति शक्रादीनां मन्त्राः | ॐनमो मरुदेव्यै सपुत्रिकायै स्वाहा । इत्यादिमातृकादिगणमन्त्राः । | ॐ नमः पूर्वोत्तरादिनिवासिभ्यः सारस्वतेभ्यः स्वाहा ॥ १ ॥ ॐ नमः पूर्वदिनिवासिभ्य आदित्येभ्यः स्वाहा | ॥ २ ॥ ॐ नमः पूर्वदक्षिणदिगनिवासिभ्यो वह्निभ्यः खाहा ॥३॥ ॐनमो दक्षिणदिग निवासिभ्यो वरुणेभ्यः स्वाहा ॥ ४ ॥ ॐ नमो दक्षिणापर दिगनिवासिभ्यो गर्दतोयेभ्यः स्वाहा ॥ ५ ॥ ॐ नमो अपरदिगनिवासिभ्यस्तुषितेभ्यः स्वाहा ॥ ६ ॥ ॐनमो अपरोत्तरदिनिवासिभ्योऽव्यावाधेभ्यः स्वाहा ॥ ७ ॥ ॐनम उत्तरदिनिवासिभ्यो | ऽरिष्टेभ्यः स्वाहा ॥८॥ ॐ नमः सारस्वतादित्यान्तरनिवासि अग्न्याभ ॥ ९ ॥ सूर्याभेभ्यः स्वाहा ॥ १० ॥ ॐनमः | आदित्यवह्नयन्तरनिवासिचन्द्रायस्वाहा ॥ ११ ॥ सत्या भेभ्यः स्वाहा ॥ १२ ॥ ॐनमोवह्निवरुणान्तरनिवासिश्रेयस्कर | ॥ १३ ॥ क्षेमंकरेभ्यः स्वाहा ॥ १४ ॥ ॐनमोवरुणगर्दतोयान्तरनिवासिवृषभाभ ॥ १५ ॥ कामचारेभ्यः स्वाहा ॥ १६ ॥ ॐनमो गर्दतोय तुषितान्तरनिवासिनिर्माणराजो || १७ || दिशान्तरक्षितेभ्यः स्वाहा ॥ १८ ॥ ॐन मस्तुषिताव्याबाधान्तरनिवास्यात्मरक्षित ॥ १९ ॥ सर्वरक्षितेभ्यः स्वाहा ॥ २० ॥ ॐनमो अव्यावाधारिष्टान्तर१ तोयोन्तर इति ख. ग. पाठः । २ कामवरेभ्य इति ख. पाठः । Page #93 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ॥ १८ ॥ Jain Education Intern निवासिमरु ॥ २१ ॥ वसुभ्यः स्वाहा ॥ २२ ॥ ॐनमो अरिष्टसारस्वतान्तरनिवास्यश्व || २३ || विश्वेभ्यः स्वाहा ॥ २४ ॥ एते चतुर्विंशतिनिकाये लोकान्तिकदेवानां पूजामन्त्राः ॥ ॐनमः पूर्वदिग्दलासीनइन्दुधवल विग्रहशङ्ख| कार्मुकादिप्रहरणानेकपाणिरोहिण्यै स्वाहा ॥ ॐ नमः पूर्वदिग्दान्तरासीन कुवलयद्युतिदेह शक्त्यादिप्रहरणानेक| पाणिप्रज्ञप्तिकायै स्वाहा । ॐ नमः पूर्वदक्षिणदिग्दलासीन हेमावदाततनुलोह शृङ्खलाद्यायुधविविधकरवज्रशृङ्खलाये स्वाहा । ॐ नमः पूर्वदक्षिणदिग्दलान्तरासीन कनक कान्तिमूर्तिवज्राङ्कुशकुन्तादिशस्त्रबहुभुजभीम महावज्राङ्कुशायै स्वाहा । ॐ नमः दक्षिणदिग्दलासीनजाम्बूनदाभविशुद्धशरीरवचञ्चचक्रवज्रायलङ्कृतानेककराप्रतिचक्रायै स्वाहा । | ॐ नमः दक्षिणदिग्दलान्तरासीनसुवर्णवर्णमूर्ति-सितनिवसनाद्यनेकहेतिप्रायबाहुपुरुषदत्तायै स्वाहा । ॐनमो दक्षिणापरदिग्दलासीनस्निग्धाञ्जननिभतनुगदाद्यायुधाद्यनेक करकलितकालिकायै स्वाहा । ॐ नमो दक्षिणापरदिग्लासीनातसीकुसुमकान्तिमूर्तिवज्राद्यायुधानेककर्ममहाकालिकायै स्वाहा । ॐनमो अपरदिग्लासीनकनककान्तिकायपद्मायुधवर बाहुगौर्यै स्वाहा । ॐनमो अपरदिग्दान्तरासीनशुककान्तिमूर्तये वज्रमुशलाद्यायु|धसमृद्धानेककरगन्धायै स्वाहा । ॐनमो अपरोत्तरदिग्दलासीनामृतफेनपिण्डपाण्डुरशरीराकारज्वलन्महाज्वालादिमहाभयङ्करकरप्रहरणानेक भीम भुजज्वालामांत्रे स्वाहा । ॐनमः अपरोत्तरदिग्दान्तरा सीन मरकतश्यामा| ङ्गोन्मूलिततरुवरादिप्रहरणानेक भीमकरमानव्यै स्वाहा । ॐनमः उत्तरदिग्दलासीनप्रियङ्गुपुष्पद्युतितनुभीमभुज१ ज्वालायै इति पाठान्तरम् । बिम्बप्रति. ॥ १८ ॥ Page #94 -------------------------------------------------------------------------- ________________ लि. क. ४ - | गाद्यने कायुधाने क करवैरोट्यायै स्वाहा । ॐ नमः उत्तरदिग्दान्तरासीनकन ककान्तितनुकार्मुकाद्यनेकायुधानेक| कराच्छुतायै स्वाहा । ॐ नमः उत्तरपूर्वदिग्दलासीनपद्मरागाङ्गयुतिशक्त्यादिशस्त्रानेककरमानस्यै स्वाहा । ॐनमः उत्तरपूर्वदिग्दान्तरासीनविद्युद्विलास भास्वरशरीरवाला (बाणा) द्यायुधानेककरमहानस्यै स्वाहा ॥ इति विद्यादे वीनां पूजामन्त्राः ॥ ॐ नमः पूर्वदिग्व्यवस्थित सौधर्मेन्द्रादिभ्यः स्वाहा । ॐ नमः पूर्वदक्षिणदिग्व्यवस्थिततद्देवीभ्यः स्वाहा । ॐनमोदक्षिणदिग्व्यवस्थितचमरेन्द्रादिभ्यः स्वाहा । ॐनमो दक्षिणा पर दिग्व्यवस्थित तद्देवीभ्यः स्वाहा । ॐ नमो अपर दिग्व्यवस्थितचन्द्रेन्द्रादिभ्यः स्वाहा । ॐनमो अपरोत्तरदिग्व्यवस्थिततद्देवीभ्यः स्वाहा । ॐनमः उत्तरदिग्व्यवस्थित किन्नरेन्द्रादिभ्यः स्वाहा । ॐनमो उत्तरपूर्वदिग्व्यवस्थिततद्देवीभ्यः स्वाहा ॥ इति वैमानि - | कादिदेवानां देवीनां मन्त्राः ॥ ॐनमः पूर्वदिगन्तराध्यासिने तदधीशाय वाणकार्मुकव्यग्रकर राय इन्द्राय स्वाहा । ॐ नमः पूर्वदक्षिणदिगन्तराध्यासिने तत्स्वामिने ज्वलन्महाज्वालाधरायाग्नये स्वाहा । ॐनमो दक्षिणदिगन्त|राध्यासिने तदधिष्ठात्रे महादण्डधारिणे यमाय स्वाहा ॥ ॐनमो दक्षिणापरदिगन्तराध्यासिने तन्नाथाय खड्गहस्ताय नैर्ऋतये स्वाहा । ॐनमोऽपरदिगन्तराध्यासिने तन्निवासिने पाशहस्ताय वरुणाय स्वाहा । ॐनमो अपरोत्तरदिगन्तराध्यासिने तत्प्रभवे वज्रप्रहरणाय वायवे स्वाहा । ॐ नमः उत्तरदिगन्तराध्यासिने तत्पालकाय गदायुधाय कुबेराय स्वाहा । ॐनमः उत्तरपूर्वदिगन्तराध्यासिने तन्नाधाय शूलपाणये ईशानाय स्वाहा । ॐनमो अधोदिगन्तराध्यासिने शिखामणिप्रभाभासुरभीषणफणासहस्राय पद्मावतीसहिताय सपरिकराय धरणेन्द्राय Page #95 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ॥ १९ ॥ Jain Education Inter Locks | स्वाहा । ॐ नमः ऊर्ध्वदिगन्तराध्यासिने अच्युतोत्तरस्थितये अप्रतिहतपरमानन्दाय ब्रह्मणे स्वाहा ॥ ॥ इति | दिग्देवतानां पूजामन्त्राः ॥ ॥ ॐ नमः पूर्वदिग्दलासीनरक्त द्युतिअक्षसूत्रकमण्डलुपाणि सकलजनकर्मसाक्षिणे आदित्याय स्वाहा । ॐनमो अपरोत्तरदिग्दलासीनधवलद्युतिअक्षमालाकमण्डलुपाणिअमृतात्मने सोमाय स्वाहा ॥ ॐ नमो दक्षिणदिग्दला सीन रक्तप्रभाक्षवल्यकुण्डिकालङ्कृतपाणितेजोमूर्तये मङ्गलाय स्वाहा । ॐनमः | उत्तरदिग्दलासीन हेमप्रभाक्षसूत्रकमण्डलुव्यग्रपाणये बोधात्मने बुधाय स्वाहा ॥ ॐ नमः उत्तरपूर्वदिग्दलासीनहरितालद्युतिअक्ष सूत्र कुण्डिकायुतपाणित्रिदशमन्त्रिणे बृहस्पतये स्वाहा ॥ ॐ नमः पूर्वदक्षिणदिग्दलासीनधवलवर्णाक्षसूत्रकमण्डलुपाणिअसुरमत्रिणे शुक्राय स्वाहा ॥ ॐनमो अपरदिग्दलासीनासितद्युतिअक्षवल| यकुण्डिकालङ्कृतपाणिलम्बकूर्च भासुरमूर्तये शनैश्चराय खाहा ॥ ॐनमो दक्षिणापरदिग्लासीनाति कृष्णवर्ण| पाणिद्वय विहितार्घमुद्रमहातमः खभावाय राहवे खाहा ॥ ॐ नमः पूर्वदिग्दलासीनधूम्रवर्णद्युतिअक्षसूत्र कुण्डिकालङ्कृतपाणिद्वयानेकस्वभावात्मने केतवे स्वाहा ॥ इति ग्रहदेवतानां पूजामन्त्राः ॥ ॐ नमो दक्षिणदिग्भागासीनलि|ग्धाञ्जनद्युतिमुद्गरपाशडमरुकाद्यनेकशस्त्रालङ्कृतानेकपाणिकामचारिणे क्षेत्रपालाय स्वाहा । ॐ नमः पूर्वदक्षिण| दिग्व्यवस्थित गणधरादित्रिकाय स्वाहा । ॐनमो दक्षिणापरदिग्भागावस्थितभवनपत्यादिदेवीत्रिकाय स्वाहा । | ॐ नमो अपरोत्तरदिग्व्यवस्थित भवनपत्यादिदेवत्रिकाय स्वाहा । ॐनमः उत्तरपूर्वदिग्व्यवस्थित वैमानिकादि | त्रिकाय स्वाहा ॥ इति द्वादशगणपूजामन्त्राः ॥ ॐ नमः प्रथमप्राकारपूर्वद्वाराभ्यन्तरतोरणोभयपार्श्वव्यवस्थितकन बिम्बप्रति. ॥ १९ ॥ Page #96 -------------------------------------------------------------------------- ________________ कावदातद्युतिवैमानिकयुगलकाभ्यां खाहा । ॐनमः प्रथमप्राकारदक्षिणद्वाराभ्यन्तरतोरणोभयपार्श्वव्यवस्थितधवलद्युतिव्यन्तरयुगलकाभ्यां स्वाहा। ॐनमः प्रथमप्राकारपश्चिमद्वाराभ्यन्तरतोरणोभयपार्श्वव्यवस्थितरक्तद्यु तिज्योतिष्कयुगलकाभ्यां स्वाहा । ॐनमः प्रथमम्राकारोत्तरद्वाराभ्यन्तरतोरणोभयपाश्रितकृष्णद्युतिभवनपदतियुगलकाभ्यां स्वाहा ॥ इति वैमानिकादियुगलानां मन्त्राः ॥ ॐनमः पूर्वदिग्लोकाधिपतिकार्मुकव्यग्रपाणिपू द्वारे तिष्ठ २ सोमाय स्वाहा । ॐनमो दक्षिणदिग्लोकेशदण्डव्यग्रपाणि दक्षिणद्वारे तिष्ठ २ यमाय स्वाहा । 18अनमो अपरदिग्लोकाधिरक्षपाशहस्तापरद्वारि तिष्ठ २वरुणाय स्वाहा । ॐनम उत्तरदिग्लोकपालमहागदाव्य-5 ग्रहस्तोत्तरद्वारि तिष्ठ २ वैश्रवणाय स्वाहा॥इति प्रथमप्राकारद्वारपालपूजामत्राः॥ ॐनमः पूर्वदिग्द्वाराधिदेवते सितद्युतिअभयपाशाङ्कुशमुद्गरव्यग्रपाणि पूर्वद्वारि तिष्ठ २ जये स्वाहा । ॐनमो दक्षिणदिग्द्वाराधिदेवते रक्तद्युतिअभयपाशाङ्कुशमुद्रालङ्कृतपाणि दक्षिणद्वारे तिष्ठ २ विजये स्वाहा । ॐनमो अपरदिग्द्वाराधिदेवते कनकप्रभे अभयपाशाङ्कुशमुद्गरव्यग्रपाणि पश्चिमद्वारे तिष्ठ २ अजिते स्वाहा । ॐनम उत्तरदिग्द्वाराधिदेवते श्यामद्युतिअभयपाशाङ्कुशमुद्रालङ्कृतपाणि उत्तरद्वारे तिष्ठ २ अपराजिते स्वाहा ॥ इति द्वितीयप्राकारद्वारपालानां पूजामन्त्राः॥ ॐनमो भगवदहत् प्रतिपन्नप्रतिहारभावत्वेनाधिष्ठितद्वाराभ्यन्तराय जटामुकुटधारिणे नरशिरःकपालमालाभूषितशिरोधराय खटाङ्गपाणये तुम्बरवे स्वाहा॥ इति तुम्बरुपूजामन्त्रः॥ ॐनमो न्यग्रोधात्मकेभ्यः १ व्यप्र इति पाठान्तरम् । +%ARMEMORECAS - -MC Jain Education Internal For Private & Personal use only Ki Page #97 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ॥ २० ॥ Jain Education Inter | सुराधिपतोरणेभ्यः स्वाहा । ॐनम उदुम्बरात्मकेभ्यः धर्मराजतोरणेभ्यः स्वाहा । ॐनम अश्वत्थात्मकेभ्यः सुराधिपतोरणेभ्यः स्वाहा । ॐ नमः लक्षात्मकेभ्यः यक्षाधिपतोरणेभ्यः स्वाहा ॥ इति तोरणपूजामन्त्राः ॥ ॐनमः पूर्वद्वारव्यवस्थितेभ्यो धर्मध्वजेभ्यः स्वाहा । ॐनमो दक्षिणद्वारव्यवस्थितेभ्यो मानध्वजेभ्यः स्वाहा । ॐनमः पश्चिमद्वारव्यवस्थितेभ्यो गजध्वजेभ्यः स्वाहा । ॐनमः उत्तरद्वारव्यवस्थितेभ्यः सिंहध्वजेभ्यः खाहा ॥ इति ध्वजानां पूजामन्त्राः ॥ ॐ नमः पीतद्युतिवज्राञ्छितकठिनात्मने पृथिवीमण्डलाय स्वाहा । ॐ नमः कृष्णद्युतिषड्बिन्दुलाञ्छितवृत्तात्मने वायुमण्डलाय खाहा ॥ इति मण्डलपूजामन्त्रः ॥ एवमुक्तानुक्तमपि प्रणवादिखाहान्तैः खखनामभिः पूज्यम् ॥ इति नन्दावर्तपूजा ॥ ॥ ततो धूपमुत्क्षिप्य नानाकन्दमूलफलपक्कान्नहृद्यो बलिः प्रदेयः । | सदशेन सितवाससा नूतनेन पट्टमाच्छाद्य पुष्पाक्षतचन्दनादिना वस्त्रोपरि सम्पूज्य स्थिरप्रतिमां तत्कर्णि कायां परिकल्प्य चलप्रतिमां तत्रैव स्थापयेदिति । ततः पुष्पाक्षतचन्दनवासयवालिकाकङ्कण सदशवंस्त्रोपरि | सम्पूज्य मदनफलानि सौभाग्यमत्रेणाधिवासनामन्त्रेण वा मुद्राभिश्चाभिमत्र्य प्रतिमासमीपं गत्वा चन्दनेन प्रतिमां सर्वाङ्गां विलेपयेत् । ततः पुष्पाण्यारोप्य वासक्षेपं कृत्वा तदनु कपाटजिनचक्रमुद्राभ्यां शक्तिं तेजखिनीं कृत्वा पञ्चखष्टसु चाङ्गेष्वाचार्यमत्रेण द्वितीयेन मन्त्रन्यासं विधाय पश्चात्सौभाग्यमुद्रया सौभाग्यमन्त्रं न्यसेत् । तत्राङ्गानि शिरउभयांसकुक्षिद्वयपर्यवसानानि पञ्च तथा शिरोहृदयनाभिपृष्टिबाहुद्वयोरुयुगलसंज्ञकान्यष्टा१ सलिलाधिप इति पाठः । २ वस्त्रमदन इति क. पाठः । बिम्बप्रति. ॥ २० ॥ Page #98 -------------------------------------------------------------------------- ________________ SANSAR ६ विति । ॐनमो भगवओ उसभसामिस्स पढमतित्थयरस्स सिज्झउमे भगवई महाविजा जेण सवेण इंदेण| सबदेवसमुदयेण मेरुम्मि सबोसहीहिं सवे जिणा अहिसित्ता तेण सत्वेण अहिवासयामि सुब्वयं दद्वयं सिद्धं बुद्धं सम्मंदसणमणुपत्तंहिरि हिरि सिरि सिरि मिरि मिरि गुरु गुरु अमले अमले विमले विमले सुविमले सुविमले मोक्खमग्गमणुपत्ते स्वाहा । अहवा ॐनमो खीरासवलद्धीणं ॐनमो महुआसवलद्धीणं ॐनमो संभिण्णसोइणं ॐनमो पयाणुसारीणं ॐनमो कुट्टबुद्धीणं जमियं विजं पउंजामि सा मे विजा पसिज्झउंॐकंक्षः स्वाहा। अधिवासने विद्ये ॥ ॐनमो वग्गु २ निवग्गु र सुमिणे सोमणसे महुमहुरे जयंते अपराजिए स्वाहा ॥ सौभाग्यविद्या ॥ अनन्तरमाचार्यः सौभाग्यमन्त्रेण सप्तवारान् परिजप्य कङ्कणं मदनफलं यवमालिकां च निबन्धयेत् ॥ तदनु क्षमाप्तेजोवाय्वाकाशपादपाणिपायुउपस्थवाघाणजिह्वाचक्षुस्त्वक्श्रोत्रमनःप्रभृतीनि तत्त्वानि संस्थाप्य अनन्तरमारोग्यकान्तिसौरभ्यप्रस्वेदरहिततत्वममुक्मांसयोःशुभ्रत्वं आहारनीहारयोरदृश्यत्वं नि:श्वाससुगन्धतेति सहजगुणकदम्बकं विन्यसेत् । ॐनमो विश्वरूपाय अर्हते केवलज्ञानदर्शनधराय हूं ह्रौं सः सहजगुणान् जिनेशे स्थापयामि स्वाहा ॥ सहजगुणस्थापनमन्त्रः॥ ततो मन्त्रजप्तवाससाच्छादयेत् । तथाचागमः । सदसनवधवलवत्थेण छाइउं वासपुप्फधूपेणं। अहिवासिज तिन्नि वाराओसूरिणो सूरिमन्तेण ॥१॥ ततश्च पुष्पा १ कुरुकुरु इति ग. अधिकम् । २ पसीयउ इत्यन्यत्र । ३ सुमणे इत्यन्यकल्पेषु । ४ सदशनवधवलवस्त्रेण छादयित्वा वासपुष्पधूपेन । * अधिवासचेयुः त्रीणि वाराणि सूरयः सूरिमन्त्रेण ॥ १ ॥ Jain Education Internal Wilaw.jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ निर्वाण- क्षतचन्दनादिकमुपरि प्रक्षिप्य रत्नफलमिश्रेण सप्तधान्येनाभिषिञ्चेत् । ततो नववस्त्राच्छादितायाः प्रतिमायाः / बिम्बप्रति. कलिका. चतुर्दिक्षु श्वेतकलशान् यवशरावयवारकान्वितान् स्थापयेत् ॥ तथाचागमःचत्तारि पुरो कलसा सलिलक्खय कणयरूप्पमणिगम्भा। वरकुसुमदामकण्ठोवसोहिया चन्दणवलित्ता ॥२॥ जववारयसयवत्ताइघट्टिया रय॥२१॥ णमालियाकलिया । मुहपुण्णचत्तचउतंतुगोत्थया होंति पासेसु ॥३॥ ततो घृतगुडपूर्णान् मङ्गलप्रदीपान प्रज्वालयेत्। तथाचोक्तम् । मंगलदीवा यतहा घयगुलपुण्णा तहेखुरखा य॥वरवन्नअक्खयविचित्तसोहिया तह य । कायचा ॥४॥तदनु कन्दमूलफलसम्मिश्रो विचित्रपक्कानमनोहरसप्तसराविकायुतः-तासां च द्रव्याणि पायस गुडपिण्डाः कृसरा दध्योदनं सुकुमारिका शाल्योदनं सिद्धपिण्डकाश्चेति मनोहरो बलियः ॥ उक्तंच । ओसहिफलवत्थसुवण्णरयणसुत्ताइयाई विविहाई । अन्नाइंवि गरुयसुदंसणाई दवाई विमलाइं॥१॥ चित्तबलिगन्धम-12 ल्लविचित्तकुसुमाई चित्तवासाई।विविहाई धन्नाइंसुहाई रुवाई उवणेह ॥२॥ ततो यववारकवेदिकादीन्यष्टमङ्गलकानि चतुरिकायां स्थापयेत् । चतुरिकावेद्यौ रक्तसूत्रेण वेष्टयेत् । चतु:कोणेषु रक्षार्थ कुलिशरूपानस्वाभिम| १ चत्वारः पुरः कलशाः सलिलाक्षतकनकरूप्यमणिगर्भाः । वरकुसुमदामकण्ठोपशोभिताश्चन्दनावलिप्ताः ॥२॥ यववारकशतपत्रादिध-| ट्टिता रत्नमालिकाकलिताः । मुखपूर्णचत्रचतुस्तन्तुकावस्तुता भवन्ति पार्थेषु ॥ ३॥ २ पुण्ण इति पाठान्तरम्। ३ सुह इति पाठान्तरम् । है ४ मङ्गलदीपाश्च तथा घृतगुडपूर्णास्तथेक्षुरकाश्च । वरवर्णाक्षतविचित्रशोभितास्तथा च कर्तव्याः॥४॥५ तहेखुरुखा इति पाठान्तरम् । ६ ओषधि २१॥ काफलवस्त्रसुवर्णरत्नसूत्रादिकानि विविधानि । अन्यान्यपि गुरुकसुदर्शनानि द्रव्याणि विमलानि ॥ १॥ चित्रबलिगन्धमाल्यविचित्रकुसुमानि | दूचित्रवासांसि । विविधानि धन्यानि शुभानि रूपाणि उपनयत ॥२॥ SEARCASSROOMSAX AAAAAAAA Jain Education inte & Page #100 -------------------------------------------------------------------------- ________________ ब्रितान् काण्डान् निवेशयेत् । तदनु रूपयौवनलावण्यवत्यो रचितोदारवेषा अविधवाः सुकुमारिकाःगुडपिण्डपिहितमुखान् चतुरः कुम्भान् कोणेषु संस्थाप्य कांस्यपात्रीविनिहितदूर्वादध्यक्षततर्कुकाद्युपकरणसमन्विताः सुवर्णादिदानपुरस्सरमष्टी चतस्रो वा नार्यों रक्तसूत्रेण स्पृशेयुः। शेषाश्च मङ्गलानि दद्युः॥ तथाचागमः। चढ नारीओमिणणं नियमा अहियासु नत्थि उविरोहो। नेवत्थं व इमासि जंपवरं तं इहं सेय॥१॥ दिक्खिय जिणओमिणणा दाणाउ ससत्तिओ तहेयंमि । वेहवं दालिदं न होइ कइयावि नारीणं ॥२॥ तासां च लवणगुडादि दत्वा लवणारात्रिकमुच्चारयेत् । तथाचोक्तम् । आरत्तियमवयारणमङ्गलदीवं च निम्मिउं पच्छा। चउनारीहिं निम्मच्छणं च विहिणा उ कायचं ॥३॥ ततो वर्धमानस्तुतिभिः संघसहिताश्चैत्यवन्दनमधिवासनादिदेवतानां कायोत्सर्गाणि कुर्यात् । उक्तं च । वंदितुं चेइयाई उस्सग्गो तह य होइ कायवो। आराहणानिमित्तं पवयणदेवीए संघेण ॥४॥ विश्वाशेषसु वस्तुषुमन्त्रैर्याजस्रमधिवसति वसतौ।सास्यामवतरतुश्रीजिनतनुमधिवासनादेवी ॥६॥प्रोत्फुल्लकमलहस्ता जिनेन्द्रवरभवनसंस्थिता देवी। कुन्देन्दुशङ्कवर्णा देवी अधिवासना जयति॥६॥एवमनेन १ पात्रविनिहित इति क. पाठः । २ कुकुमायुप इति क. ख. पाठः। ३ चतुर्नार्यवमानं नियमात् अधिकासु नास्ति तु विरोधः। नेपथ्यं च आसां यत् प्रवरं तत् इह श्रेयः ॥ १॥ दीक्षितजिनानां अवमानात् दानात् स्वशक्तितः तथा अस्मिन् । वैधव्यं दारिद्र्यं न भवति कदापि नारीणाम् ।। २ ॥ ४ आरार्तिकावतारणं मङ्गलदीपं च निर्मीय पश्चात् । चतुर्नारीभिर्निम्रक्षणं विधिना तु कर्तव्यम् ॥३॥ 191५ वन्दित्वा चैत्यानि उत्सर्गस्तथा च भवति कर्तव्यः । आराधनानिमित्तं प्रवचनदेव्याः सङ्घन ॥ ४ ॥ ROCRACANCCCCCCRECIRCIENCE Jain Education Internet Page #101 -------------------------------------------------------------------------- ________________ निर्वाण कलिका. ॥ २२ ॥ Jain Education Int | विधिना श्रीमद्भगवन्तमधिवास्य गन्धधूपपुष्पाद्यधिवासितायां खास्तीर्णायां विद्रुमशय्यायां शाययेत् । वर्म| जप्ता रक्तवाससा चाच्छादयेत् । तदनु सप्तगीतवाद्यमङ्गलादिना चतुर्विधश्रमणसङ्खेन सह । ततः प्रभातायां शर्वर्यामुदये प्राप्ते वासरे सूरिः प्रतिष्ठां कुर्यात् ॥ उक्तं च ॥ ईय विहिणा अहिवा सेज्ज देवविम्बं निसाए सुद्धमणो । तो उग्गयम्मि सूरे होइ पइट्ठासमारम्भो ॥ १ ॥ इति अधिवासनाविधिः ॥ ततः काश्चित् कालकलां | विलम्ब्य पूर्ववच्छान्तिवलिं प्रक्षिप्य चैत्यवन्दनादिकं कर्म कृत्वा वस्त्रमपनीयाऽविधवनायिकायाः समर्पयेत् । ततो रजतमयवर्तिका निहितमधुदित्र्यया सुवर्णशलाकया अर्हन्मन्त्रमुच्चार्य ज्ञानचक्षुरुन्मीलयेत् ॥ तथा चागमः ॥ कैलासलायाए महुघय पुष्णाए अच्छि उग्धोंडे । अण्णेण वा हिरण्णेण निययजह सत्तिविहवेण ॥२॥ दृष्टिन्यासे च दृष्टेराप्यायननिमित्तं घृतादर्शदधीनि संदर्शयेत् । तदनु योजनेऽपि कोटिसहस्रावस्थानं वचनस्य स्वस्वभाषया | परिणमनं रुग्वैर मारिदुर्भिक्षडमरादीनामभावः । अतिवृष्ट्यनावृष्टी न भवतः । इति कर्मक्षयोत्पन्नगुणान् जिनेन्द्राणां स्थापयेत् । ॐ नमो भगवते अर्हते घातिक्षयकारिणे घातिक्षयोत्पन्नगुणान् जिने संस्थापयामि स्वाहा । घातिकर्मक्षयोत्पन्नैकादशातिशयस्थापनामन्त्रः ॥ पश्चादाचार्यः स्वमन्त्रोचारपुरस्सरं प्रासादं गत्वा विघ्नानुत्साद्य रत्नादिपञ्चकं विन्यसेत् । तत्र पूर्वस्यां वज्रं, आग्नेय्यां सूर्यकान्तं, दक्षिणस्यां नीलं, नैर्ऋत्यां महानीलं, १ धर्म इति स्यात् । २ इति विधिना अधिवासयेत् देवविम्बं निशायां शुद्धमनाः । तत उगते सूर्ये भवति प्रतिष्ठासमारम्भः ॥ १ ॥ ३ कल्याणशलाकया मधुघृतपूर्णया अक्षी उद्घाटयेत् । अन्येन वा हिरण्येन नियतयथाशक्तिविभवेन ॥ २ ॥ ४ उघारे इति ग. पाठः । बिम्बप्रति. ॥ २२ ॥ Page #102 -------------------------------------------------------------------------- ________________ पश्चिमस्यां मौक्तिकं, वायव्यां पुष्परागं, उत्तरस्यां पद्मरागं, ईशान्यां वैडूर्यमिति पूर्वादिगर्तासु विन्यस्य । मध्यगर्तायां समस्तानीति । ततो हेमताम्रकृष्णलोहत्रपुरौप्यरीतिकाकांस्यसीसकाद्यपि पूर्वादिगर्तासु मध्ये सम-* ग्राणि देशशक्तिमनुस्मरन् न्यस्येत् । तदनु हरिताली मनःशिलां तौरिकां सुवर्णमाक्षिकां पारदं हैमगैरिक गन्धकां अभ्रकामिति धातून स्मृतिबीजात्मकान् पूर्वादिगर्तासु । मध्ये समस्तानि । अथोशीरविष्णुकान्तारक्त चन्दनकृष्णागुरुश्रीखण्डं उत्पलसारिकं कुष्टं शङ्खपुष्पिकाद्यौषधीरारोग्यशक्तिमनुसंधाय यथासंख्यं पूर्वादिगसासु मध्यगायामखिलान्यसेदिति ॥ यद्वा सर्वरत्नाभावे वज्र लोहानां सुवर्ण धातूनां हरितालं औषधीनां सहदेवी बीजानां यवाः एकं वा पारदं सर्वगर्तासु विन्यस्य । मध्यमगर्तायां सिंहासनपाण्डुकम्बलशिलालङ्कतं 8 हेममयं ताम्रमयं मृन्मयं मेलं स्थापयेदिति । स्थिरप्रतिष्टायामयं विधिरितरायां रत्नगर्भाकुलालचक्रमृत्तिका दर्भाश्च स्थापयेदिति । ततो धर्मजप्तवाससा प्रच्छाद्य लोकपालानां बलिं दत्वा जयशब्दादिमङ्गलैः सतूर्यनिदोषै रत्नकरम्बकं संक्षिप्य अधिवासनामण्डपात् भगवन्तं भद्रपीठे समुत्तार्य स्थिरो भवेत्युक्त्वा छादिकाभिः सूत्रान्तरेण प्रगुणं विधाय लग्नकालमवलोकयेत् । अनन्तरमाचार्यों मध्यमया चन्दनं अङ्गुष्टतर्जनीभ्यां वासान् मुष्टौ पुष्पाक्षतान् संगृह्य वमन्त्रेण कुम्भकविधिना सृष्टिमार्गमनुस्मरन् सूत्रधारोपनीतछदिकं प्राणेन सह प्रतिष्ठाप्य । ॐअहं इति मन्त्रेणोत्तमाङ्गादिषु वासादिक्षेपं कुर्यात् । तत आचार्यमन्त्रेण । ॐनमो अरिहंताणं। १ समन्त्रेण इति ग. पाठः। २ मनुसरन् इति क. पाठः। Jain Education inte . Page #103 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ॥ २३ ॥ Jain Education Inter ॐ नमो सिद्धाणं । ॐ नमो आयरियाणं । ॐनमो उवज्झायाणं । ॐ नमो लोएसव साहूणं । ॐ नमो अहिजि - गाणं । ॐ नमो परमोहिजिणाणं । ॐनमो सवोहिजिणाणं । ॐनमो अणन्तोहि जिणाणं । ॐनमो केवलि - | जिणाणं । ॐ नमो भवत्थकेवलिजिणाणं । ॐनमो भगवओ अरहओ महई महावीरवद्धमाणसामिस्स सिज्झउ मे भगवई (इमा ) महई महाविजा वीरे २ महावीरे जयवीरे सेणवीरे वद्धमाणवीरे जये विजये जयन्ते अपरा जिए अणिहए माचल २ वृद्धिंदे २ हूं २ ह्रीं २ सः २ ओहिणि मोहिणि स्वाहेत्यादिना प्रतिष्ठा मन्त्रेणाचार्यमत्रेण वा चक्रमुद्रया प्रतिमायां त्रिपञ्चसप्तवारान् मन्त्रन्यासं विधाय ॐ ह्रीं अर्हन्मूर्तये नमः इति पुनः प्रवचनमुद्रया मूर्ति प्रतियोध्य स्थावरे तिष्ठ २ स्वाहा इति जिनमुद्रा स्थिरीकरणं कृत्वा आचार्यः धेनुमुद्रयामृतीकृत्याऽस्त्रमन्त्रेण गरुडमुद्रया दुःखविनादीनुत्साद्य सौभाग्यमत्रेण योनिमुद्रया सौभाग्यमारोप्य ऋषभाद्येकतमं जिने नाम कृत्वा गन्धपुष्पधूपादिभिः सम्पूज्य नमस्कारमुद्रया नमस्कृतिं विदध्यात् ॥ तदनु कनककमल| पातश्चतुरङ्गताकण्टकानामधोमुखीभावो रोमनखानामवस्थितत्वमिन्द्रियार्थानुकूलता सर्वतूनां प्रादुर्भावो गन्धोदकवृष्टिः शकुनानां प्रदक्षिणगतयो द्रुमाणामवनतिः प्रभञ्जनानुकूलता भवनपतिप्रभृतीनां जघन्येन कोटिमात्रावस्थानमित्येवं सुरकृतातिशयप्रातिहार्ययक्षयक्षेश्वरीधर्मचक्र मृगइन्दूरत्नध्वजप्राकारत्रयादीन् प्रत्येकं स्वखमन्त्रैः संस्थापयेत् ॥ तत्रातिशयादीनां स्थापनमन्त्राः । ॐ नमो भगवते अर्हते सुरकृतातिशयान् जिनस्य शरीरे १ सवत्थ इति पाठान्तरम् । २ बुद्धिदे इति ग. पाठः । ३ सा २ इति पाठान्तरम् । ४ अरिणि इत्यन्यकल्पेषु दृश्यते । विम्बप्रति. ॥ २३ ॥ Page #104 -------------------------------------------------------------------------- ________________ स्थापयामि स्वाहा। ॐनमो भगवते अर्हते असिआउसा जिनस्य प्रातिहार्याष्टकं स्थापयामिखाहा। ॐयक्षेश्वराय स्वाहा । ॐ ह्रीं हं ह्रीं शासनदेव्यै खाहा । ॐधर्मचक्राय स्वाहा । ॐमृगद्वन्द्वाय स्वाहा । ॐरत्नध्वजाय स्वाहा । ॐनमो भगवते अहंते जिनप्राकारादित्रयं स्थापयामि स्वाहा॥ इति अतिशयादीनां स्थापनामन्त्राः॥ ततोऽविधवानारीभिः प्राग्वत् स्पर्शनादिकं कर्म कृत्वा लवणारात्रिकमुत्तार्य चतुर्विधश्रमणसङ्घसहितो देववमान्दनं प्रतिष्ठादिदेवतानां कायोत्सर्गाणि कुर्यात् । तथा चागमः ॥ तो चेइयाई विहिणा वन्दिज्जा सयलसङ्कसंजुत्तो। परिवद्रमाणभावो जिणदेवे दिनदिट्ठीओ॥१॥ ततोचिय पवयणदेवयाए पुणरवि करेज उस्सग्गो। आराहणथिरकरणठयाए परमाए भत्तीए ॥२॥ यदधिष्ठिताः प्रतिष्ठाः सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिन|बिम्ब सा विशतु देवता सुप्रतिष्ठमिदम् ॥ ३॥ जइ सग्गे पायाले अहवा खीरोदहिम्मि कमलवणे।भयवइ क रेहि सत्तिं सन्निज्झं सयलसङ्कस्स ॥४॥ अट्टविहकम्मरहियं जा वन्देइ जिणवरं पयत्तेण । सङ्कस्स हरउ दुरियं सिद्धा सिद्धाइया देवी ॥५॥ ततोऽञ्जलिमुद्रया सिद्धादिमङ्गालोद्धोषणपूर्वकमुत्तरोत्तरपूजाभिवृद्धये सङ्घन सह १लु इत्यन्यत्र । २ वत्सायेति पाठान्तरम् । ३ ततश्चैत्यानि विधिना वन्देत सकलसङ्घसंयुक्तः । परिवर्धमानभावो जिनदेवे || दत्तदृष्टिकः ॥ १ ॥ ततश्चैव प्रवचनदेवतायाः पुनरपि कुर्यादुत्सर्गः । आराधनस्थिरीकरणार्थकया परमया भक्त्या ॥२॥ यदि स्वर्गे| पाताले अथवा क्षीरोदधौ कमलवने । भगवती करोति शक्तिं सान्निध्यं सकलसङ्घस्य ॥ ४ ॥ अष्टविधकर्मरहितं या वन्दते जिनवरं प्रयत्नेन । सङ्घस्य हरतु दुरितं सिद्धा सिद्धायिका देवी॥५॥ ४ मङ्गलाघोषण इति पाठः। SAHARSASARA सरकार Jan Education Innal Nel Page #105 -------------------------------------------------------------------------- ________________ 69-565 निर्वाण- पुष्पगन्धादिमिश्रस्य सप्तधान्यकस्य प्रक्षेपं कुर्यात् । उक्तं च । वन्दितुं चेड्याई इमाई तो सरभसं पढेजा। बिम्बप्रति. कलिका. सुमङ्गलसाराइंतहा थिरत्तसारेण सिद्धाइं ॥१॥ तद्यथा । जह सिद्धाण पइट्ठा तिलोयचूडामणिम्मि सिद्धिपए। आचन्दसूरियं तह होइ इमा सुप्पइट्टत्ति ॥२॥ गेविजगकप्पाणं सुपइट्टा वपिणया जहा समए । आचन्दसूरियं ॥२४॥ तह होइ इमा सुप्पइट्टत्ति ॥ ३ ॥ जह मेरुस्स पईट्ठा असेससेलाणमज्झयारम्मि । आचन्दसूरियं तह होइन Vइमा सुप्पइट्टत्ति ॥ ४॥ कुलपव्वयाणवक्खारवट्टवेयहदीहियाणं च । कूडाण जमगकंचणवित्तविचित्ताइयाणं च । ॥५॥ अञ्जणगरुयगकुण्डलमाणुसइसुयारमाइयाणं च । सेलाण जह पइट्टा तह एसा होइ सुपइहा ॥६॥ जह लवणस्स पइट्टा असेसजलहीण मज्झयारम्मि । आचन्दसूरियं तह होइ इमा सुप्पइत्ति ॥७॥ कुण्डा १ वन्दित्वा चैत्यानि इमानि ततः सरभसं पठेत् । सुमङ्गलसाराणि तथा स्थिरत्वसारेण सिद्धानि ॥ १॥ यथा सिद्धानां प्रतिष्ठा त्रिलोकचूडामणौ सिद्धिपदे । आचन्द्रसूर्य तथा भवति इमा सुप्रतिष्ठा इति ॥ २ ॥ अवेयककल्पानां सुप्रतिष्ठा वर्णिता यथा समये। आचन्द्रसूर्य तथा भवति इमा सुप्रतिष्ठा इति ॥३॥ यथा मेरोः प्रतिष्ठा अशेषशैलानां मध्ये (मध्यकारे)। आचन्द्रसूर्य तथा भवति इमान सुप्रतिष्ठा इति ॥ ४ ॥ कुलपर्वतानां वक्षस्कारवृत्तवैताढ्यदीर्घिकाणां च । कूटानां यमलकांचनवित्तविचित्रादिकानां च ॥ ५॥ अञ्जन-* | ॥२४॥ रुचककुण्डलमानुषोत्तरइपुकारआदिकानाम् । शैलानां यथा प्रतिष्ठा तथा एषा भवति सुप्रतिष्ठा ॥६॥ यथा लवणस्य प्रतिष्ठा अशेषजलधीनां मध्ये (मध्यकारे)। आचन्द्रसूर्य तथा भवति इमा सुप्रतिष्ठा इति ॥ ७॥ कुण्डानों द्रहाणां तथा महानदीनां च यथा सुप्रतिष्ठा ।।द २ पइट्ठो इति क. पाठः । AAAAAAAACC Jan Education in a nal Page #106 -------------------------------------------------------------------------- ________________ CASE- E ण दहाणं तह महानईणं व जह य सुपइट्टा । आकालगीतहेसा वि होउ निच्चन्तु सुपइहा॥८॥जम्बुद्दीवाईणंदीवसमुद्दाणं सबकालंमि । जह एयाण पइहा सुपइट्ठा होउ तह एसा ॥९॥ धम्माधम्मागासत्थिकायमइयस्स सबलोयस्स । जह सासया पइट्टा एसावि तहेव सुपइहा ॥१०॥ पञ्चण्हवि सुपइट्ठा परमेट्ठीणं जहा सुए दाभणिया । नियया अणाइ णिहणा तह एसा होउ सुपइट्ठा ॥११॥ तह पवयणस्स गमभंगहेउनयनीइकालकलि-* यस्स । जह एयस्स पइट्ठा निच्चा तह होउ एसावि ॥१२॥ तह संघनराहिवजणवयाण रजस्स तहय ठाणस्स। गोट्ठीए सबकालंपि सासया होउ सुपइट्टा ॥ १३ ॥ इय एसा सुपइट्टा गुरुदेवजईहि तह य भविएहिं । निउणं, पुट्ठा सङ्केण चेव कप्पट्टिआ होइ ॥१४॥ सोउं मङ्गलसदं सउणं ति जहेव इह सिद्धत्ति । एत्थंपि तहा सम्म आकालगीतहेषापि भवतु नित्यं तु सुप्रतिष्ठा ।। ८ ।। जम्बुद्वीपादीनां द्वीपसमुद्राणां सर्वकाले । यथा एषां प्रतिष्ठा सुप्रतिष्ठा भवतु तथा एषा ॥ ९॥ धर्माधर्माकाशास्तिकायमयस्यास्य सर्वलोकस्य । यथा शाश्वता प्रतिष्ठा एषापि तथैव सुप्रतिष्ठा ।।१०॥ पञ्चानामपि सुप्रतिष्ठा परमेष्टीनां यथा श्रुते भणिता । नियता अनादिनिधना तथा एषा भवतु सुप्रतिष्ठा ॥ ११ ॥ तथा प्रवचनस्य गमभङ्गहेतुनयनीतिकालक|लितस्य । यथा एतस्य प्रतिष्ठा नित्या तथा भवतु एषापि ॥ १२ ॥ तथा सङ्घनराधिपजनपदानां राज्यस्य तथैव स्थानस्य । गोष्ठ्याः सर्वकालमपि शाश्वता भवतु सुप्रतिष्ठा ॥ १३ ॥ इति एषा सुप्रतिष्ठा गुरुदेवयतिभिः तथाच भविकैः । निपुणं पुष्टा सवेन चैव कल्पस्थिता 18 भवति ॥ १४ ॥ श्रुत्वा मङ्गलशब्दं शकुनं इति यथैव इष्टं सिध्यति । अत्रापि तथा समं ज्ञातव्यं बुद्धिमद्भिः ॥१५॥ १ सबढविमाणाणं उट्रेलोयंमि जय सुपइहा। आचन्दसूरियं तह होइ इमा सुपइट्टत्ति इत्यधिकम् । २ सउणि इति पाठान्तरम् । नि.क.५ ३ सिद्धित्ति इति श्रीहरिभद्रकृताष्टमपञ्चाशके। XAXCARE Jan Education intern al Page #107 -------------------------------------------------------------------------- ________________ CMC निर्वाण- नायवं बुद्धिमन्तेहिं ॥१५॥राया बलेण वटइ जसेण धवलेइ सयलदिसिभाए । पुण्णं वटइ विउलं सुपइट्ठा बिम्बप्रति. कलिका. है जस्स देसंमि ॥ १६॥ उवहणइ रोगमारी दुभिक्खं हणइ कुणइ सुहभावे । भावेण कीरमाणा सुपइहाट ॥२५॥ सयललोयस्स ॥१७॥ जिणबिंबपइटुंजे करिति तह कारविंति भत्तीए । अणुमण्णन्ति पइदिणं सच्चे सुहभाइणो होति ॥ १८॥ दवं तमेव भणई जिणबिम्बपइट्ठणमि धण्णाणं । जं लग्गइ तं सयलं दोग्गइजणणं हवइ8 सेसं ॥१९॥ एवं नाऊण सया जिणवरबिम्बस्स कुणह सुपइह। पावेह जेण जरमरणज्जियं सासयं ठाणं| ॥ २०॥ ततो मुखोद्घाटनकं कृत्वा शान्त्यर्थ शान्तिबलिं क्षिपेत् । ॐनमो भगवते अर्हते शान्तिनाथस्वामिने सकलकलातिशेषमहासम्पत्समन्विताय त्रैलोक्यपूजिताय नमोनमः शान्तिदेवाय सर्वामरसुसमुहस्वामिसम्पूजिताय भुवनपालनोद्यताय सर्वदुरितविनाशनाय सर्वाशिवप्रशमनाय सर्वदुष्टग्रहभूतपिशाचमारिशाकिनीप्रमथनाय नमो भगवति जये विजये अजिते अपराजिते जयन्ति जयावहे सर्वसङ्घस्य भद्रकल्याणमङ्गलप्रदे राजा बलेन वर्धते यशसा धवलयति सकलदिशिभागे । पुण्यं वर्धते विपुलं सुप्रतिष्ठा यस्य देशे ॥ १६ ॥ उपहन्ति रोगमारी दुर्भिक्षं तहन्ति करोति सुखभावे । भावेन क्रियमाणा सुप्रतिष्ठा सकललोकस्य ॥ १७ ॥ जिनबिम्बं प्रतिष्ठितं ये कुर्वन्ति कारयन्ति भक्त्या । R ॥२५॥ अनुमन्यन्ते प्रतिदिनं सर्वे सुखभागिनो भवन्ति ॥ १८ ॥ द्रव्यं तदेव भणति जिनबिम्बप्रतिष्ठाने धन्यानाम् । यद् लगति तत् सकलं दुर्गतिजनकं भवति शेषम् ॥ १९ ॥ एवं ज्ञात्वा सदा जिनवरबिम्बस्य कुरुत सुप्रतिष्ठाम् । प्राप्नुथ येन जरामरणवर्जितं शाश्वतं है स्थानम् ॥ २०॥ १ वंधियमिति पाठान्तरम् । ACEBACCAS -SACRECRUCAKA SANA Jan Education inte | Page #108 -------------------------------------------------------------------------- ________________ RRA% साधूनांश्रीशान्तितुष्टिपुष्टिदे स्वस्तिदे भव्यानां सिद्धिवृद्धिनिवृत्तिनिर्वाणजननेसत्वानामभयप्रदानरते भक्तानां शुभावहे सम्यग्दृष्टीनां धृतिरतिमतिबुद्धिप्रदानोद्यते जिनशासनरतानां श्रीसम्पत्कीर्तियशोवर्धनि रोगजल-14 ज्वलनविषविषधरदुष्टज्वरव्यन्तरराक्षसरिपुमारिचौरईतिश्वापदोपसर्गादिभयेभ्यो रक्ष २ शिवं कुरु २ शान्ति कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ ॐनमो नमः हूं हः क्षः ह्रीं फटू २ स्वाहा ॥ शान्तिबलिमन्त्रः॥ तदनु सङ्घादिपूजा दीनानाथादिदानं बन्धमोक्ष इति प्रवचनोडासनानिमित्तमवश्यं कर्तव्यमिति ॥ उक्तंच॥सत्तीए सङ्घपूया विसेसपूया य बहुगुणा एसा । जं एस सुए भणिओ तित्थयराणंतरो सङ्को ॥१॥ गुणसमुदओ य सङ्घो पवयण तित्थन्ति होइ एगट्ठा । तित्थयरोवि य एयं नमए गुरुभावओ चेव ॥२॥ तप्पुखिया अरहया पूइयपूया य विणयकम्मं य । कयचिठ्ठो(किच्चो)विजह कह कहेइ नमए तहातित्थं ॥३॥ एयंमि पूइयंमि नत्थि तयंजर न पूइयं होइ । भुवणेवि पूणिजं न पुणट्ठाणं जओ अन्नं ॥४॥ तप्पूयापरिणामो हंदि महाविसयमो मुणे १ शक्त्या सजापूजा विशेषपूजा च बहुगुणा एषा । यत् एषः श्रुते भणितः तीर्थकरानन्तरः सङ्घः ॥ १॥ गुणसमुदयश्व सङ्घः प्रव-| चनं तीर्थमिति भवन्ति एकार्थाः । तीर्थंकरोपि च एनं नमति गुरुभावतश्चैव ।। २ ॥ तत्पूर्विका अर्हत्ता पूजितपूजा च विनयकर्म च । कृत-IC चेष्टो (कृतकृत्यो) पि यथा कथं कथयति नमति तथा तीर्थम् ॥ ३ ॥ एतस्मिन् पूजिते नास्ति (तकत् ) तत् यत् न पूजितं भवति । भुवनेपि पूजनीयं न पुनः स्थानं यतः अन्यत् ॥४॥ तत्पूजापरिणामो हन्त महाविषयो मन्तव्यः । तद्देशपूजनेपि देवतापूजादि १ सुरभाव इति क. पाठः । २ गुणठाणं इति पञ्चाशके । A9%C4 Jain Education Internat w.jainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ॥२६॥ यो। तद्देसपूयणम्मि वि देवयपूयाइ नाएण ॥५॥ आसन्नसिद्धियाणं लिंगमिणं जिणवरेहिं पन्नतं । समि बिम्बप्रति. चेव पूया सामन्नेणं गुणनिहिम्मि ॥ ६॥ एसा य महादाणं एसच्चिय होइ भावजन्नत्ति । एसो गिहत्थसारो एसचिय सम्पयामूलम् ॥ ७॥ एईए फलं एयं परमं निवाणमेव नियमेण । सुरनरसुहाई अणुसंगियाइं इह किसिपलालं व॥८॥ कयमत्थपसंगणं उत्तरकालोइयं इयलिम्पि । अणुरूपं कायवं तित्थुन्नइकारगं नियमा॥९॥ जइओ जणोवयारो विसेसओ णवरसयणवग्गम्मि । साहम्मियवग्गम्मि य एयं खलु परमवच्छल्लम् ॥१०॥ तदनन्तरमष्टाहिका देशकालकार्यवशाध्यहिका वा नियमतः कर्तव्येति ॥ तथाचोक्तम् ॥ अट्टाहिया य महिमा सम्मं अणुबन्धसाहिया केइ । अहवा तिन्नि य दियहे निओगओ चेव कायवा ॥११॥ तदनु तथाविधकार्यवशात् । ज्ञातेन ॥ ५ ॥ आसन्नसिद्धिकानां लिङ्गमिदं जिनवरैः प्रज्ञप्तम् । सङ्के चैव पूजा सामान्येन गुणनिधौ ॥ ६ ॥ एषा |च महादानं एषा चैव भवति भावयज्ञ इति । एष गृहस्थसारः एषापि च सम्पदामूलम् ॥७॥ अस्याः फलं एतत् परमं निर्वाणमेव नियमेन ।। सुरनरसुखानि आनुषङ्गिकाणि इह कृषिपलालमिव ॥ ८ ॥ कृतमर्थप्रसङ्गेण उत्तरकालोदितं इदानीमपि । अनुरूपं कर्तव्यं तीर्थोन्नतिकारकं नियमात् ॥ ९ ॥ जनितो जनोपकारः विशेषतः नवरं स्वजनवर्गे । साधर्मिकवर्गे च एतत् खलु परमवात्सल्यम् ।। १०॥ १ कारणं इति ग. पाठः। २ अष्टाहिका च महिमा सम्यग् अनुबन्धसाधिका केचित् । अथवा बीन् च दिवसान नियोगतश्चैव कर्तव्या ॥ ११॥ . ____Jain Educationa l For Private & Personal use only Page #110 -------------------------------------------------------------------------- ________________ प्रथमदिने तृतीयदिने वा विशेषपूजां विधाय लोकपालान् सम्पूज्य सुवासिनीमङ्गलपूर्वकं । ॐहूं धूं वीं सः । इत्यनेन मन्त्रेण प्रतिसरोन्मोचनकं कृत्वा नन्दावर्तसंनिधौ गत्वा विसर्जनार्थमर्घ दत्वा भोगाङ्गानि पूर्वोक्तन्यायेन संहृत्य देवे संयोज्य संहारमुद्रया स्वस्थानं गच्छ गच्छ इत्यनेन मन्त्रेण पूजां द्वादशान्तमानीय शिरस्यारोप्य पूरकेण सापेक्षं क्षमखेति हृत्कमले विसर्जयेत् ॥ उक्तंच । अहाहियावसाणे पडिस्सरोमुयणमेव कायच्वं । भूयबलिदीणदाणं एत्थंपि ससत्तिओ कुजा ॥१॥ ततो घृतदुग्धदध्यादिभिः स्नानं विधाय अष्टोत्तरशतेन वारकाणां लापयेत् । ततो मासं प्रति द्वादश स्नपनानि कृत्वा पूर्ण संवत्सरे अष्टाहिकापूर्विकां विशेषपूजां विधाय दीर्घायुग्रन्थिं निबन्धयेदित्येवमुत्तरोत्तरं विशेषपूजादिकं निःश्रेयसार्थिना सर्वदैवावहितेन कर्तव्यमिति । इय सत्तिविहवसत्ताणुसारओ वणिया पइहाउ । विहवाभावासत्तीए असहभावो इयं कुज्जा ॥१॥ पुहइमयं पिहु अट्टमेत्तयं तणकुडाए विसुओ य । सुइभूओ जिणबिंब ठविज इमिणा विहाणेण ॥२॥ संसारविरागमणो गरहानिंदाजुगुच्छियप्पाणो । काऊण भावमंगल पंचनमुक्काररूवं तु ॥३॥ १क्षु अन्यत्रपुस्तके । २अष्टाहिकावसाने प्रतिसरोन्मोचनमेव कर्तव्यं भूतबलिदीनदानं अत्रापि स्वशक्तितः कुर्यात् ।। ३देवदाणमित्यन्यत्रपुस्तके । ४ इति शक्तिविभवसत्त्वानुसारतो वर्णिता प्रतिष्ठा तु । विभवाभावाशक्त्या अशठभाव इमां कुर्यात् ॥१॥ पृथ्वीमयं पृथु अङ्गुष्ठमात्रकं तृणकुट्यां विश्रुतश्च । शुचिभूतो जिनबिम्ब स्थापयेत् अनेन विधानेन ॥२॥ संसारविरागमना गर्दा निन्दाजुगुप्सितात्मा । कृत्वा भावमङ्गलं पञ्चनमस्काररूपं तु ॥३॥ NACAAAAAACACACA Jain Education in Page #111 -------------------------------------------------------------------------- ________________ निर्वाण- कलिका ॥२७॥ HARSAMPURUSHOROSCOLOR कासस्स य कुसुमेहिं पुण्हउ (सुरहि ) सुरहिकुसुमविरहंमि । कारिज पइडं परमभत्तिबहुमाणसंजुत्तो॥ ४॥बिम्बपति. कलसाईणमभावे विरहे तह सेसमङ्गलाणं च । पञ्चनमुक्कारो चिय भावोत्तममंगलं नियमा ॥ ५ ॥ पज्जत्तमिणे णियमा मायालोहेहिं विप्पमुक्कस्स । पञ्चनमोक्कारेणं जं कीरइ मंगलाईयं ॥ ६॥ सव्वत्थ भावमा इल-पञ्चनमोक्कारपुध्विया किरिया । कायवा जिणबिंबाण सवभावेण सुपइठा ॥७॥ मणिकयसुवन्नरीरीपडिम पाहाणणिम्मिए भुवणे । जो ठवइ भत्तिजुत्तो तस्स दुहं नैव कइयावि ॥८॥ इय सामन्नपइट्ठा-विहाणमेयं समासओ भणियं । इण्हि भणिमो लिप्पाइयाण अचलाण पडिमाणं ॥९॥ ॥तत्र पूर्ववत् भूतबलिं दत्वा । चैत्यवन्दनादिकं कर्म निवर्तयित्वा शुद्धदर्पणमानीय प्रतिमाभिमुखं लानमण्डपपीठिकायां प्रतिमावदादर्शप्रतिबिम्बितां शान्ताकृतिमभिषिच्य शेषं पूर्वविधिना निखिलमपि कर्म कर्तव्यमिति । एवमनेन विधिना* १ काशस्य च कुसुमैः पुण्यस्तु सुरभि सुरभिकुसुमविरहे । कारयेत् प्रतिष्ठा परमभक्तिबहुमानसंयुक्तः ॥ ४ ॥ कलशादीनामभावे बिरहे तथा शेषमङ्गलानां च । पञ्चनमस्कारश्चैव भावोत्तममङ्गलं नियमात् ॥ ५ ॥ पर्याप्तमस्मिन् नियमात् मायालोभैविप्रमुक्तस्य । पञ्चनमस्कारेण यत् करोति मङ्गलादिकम् ॥ ६ ॥ सर्वत्र भावमङ्गलपश्चनमस्कारपूर्विका क्रिया । कर्तव्या जिनबिम्बानां सर्वभावेण सुप्रतिष्ठा ॥ ७ ॥ ॥२७॥ मणिकट(काष्ट)सवर्णरीतिप्रतिमा पाषाणनिर्मिते भुवने । यः स्थापयति भक्तियुक्तस्तस्य दुःखं नैव कदापि ॥ ८ ॥ इति सामान्यप्रतिष्ठाविधानमेतत् समासतो भणितम् । इदानी भणामो लेपादिकानां अचलानां प्रतिमानाम् ॥ ९ ॥ २ पुण्ह ॐ इति पाठान्तरम् । कचिन पुण्ह ॐ सुरहि सुरहि इति पाठो दृश्यते । Jain Education inter 12 T Page #112 -------------------------------------------------------------------------- ________________ यथावत् विज्ञायाभ्यस्य चाभिमानादिरहितेनार्येण प्रतिष्ठादिकं कर्तव्यमन्यथाकरणे भवपातः । तथाचोक्तम् । अवियाणी उणियविहिं जिणबिंबं जो ठवेइ मूढमणो। अहिमाणलोहजुत्तो निवडइ संसारजलहिम्मि ॥१॥ सरस्वत्यादिप्रतिमानां च पूर्ववत् मण्डलादिकं कर्म कृत्वा खेन खेन मत्रेण प्रतिष्ठा कर्तव्येति । तत्र तासां । प्रतिष्ठादिमन्त्राः। ॐखूनमः। ॐ ह्रीं हं ह्रीं नमः । ॐ जये श्रीं हूँ सुभद्रेई वाहाँ । समस्तवैयावृत्यादीनामधिवासनाप्रतिष्ठासौभाग्यमन्त्रः । इदानीं विवरणे ॐई ह्रीं श्रीं ह्रीं इं सरस्वति अवतर २ तिष्ठ २ स्वाहा । ॐ ह्रीं| माणिभद्रयक्ष अवतर २ तिष्ठ २ वाहा। ॐ ह्रीं वं ब्रह्मणे शान्ति अवतर २ तिष्ठ २ खाहा। ॐ ह्रीं अं अम्बिके । अवतर रतिष्ठ २ स्वाहा॥इति बिम्बप्रतिष्ठा तृतीया॥॥अथ हृत्प्रतिष्ठाविधिः। तत्र पूर्ववत् मण्डपप्रवेशं विधायोत्तरवेदिकायां यथाविभवतो हेममयं पुरुषं संनिधाय पूर्ववत् संस्लाप्य चन्दनादिना विलिप्य वस्त्रैः संछाद्य निवासमण्डपं समानीय वेदिकायां संस्थाप्य जिनाज्ञया ययाधितं द्वादशान्तात् समानीय तदनु । ॐ ह्रां आत्मन् त्वया जिनाज्ञया अत्र शरीरे संस्थातव्यमिति रेचकेन विन्यस्य कलाविद्यारागप्रभृतिवुद्धिअहङ्कारमनाश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवायुतेजोजलपृथ्वीलक्षणं साधि-18 पानधिवाहिकं देहं विन्यस्य ॥ तद्यथा ॐ ह्रां कलायै नमः। ॐ ह्रां कलाधिपतये नमः । ॐ कलाधिपास्य १ आचार्येण इति पाठान्तरम् । २ ॐखं ही हूं ह्रीं नमः । ॐ जये श्रीं ह्रीं सुभद्रे इँ स्वाहा इत्यन्यत्र । * अविज्ञानी न्यूनविधिं जिनबिम्बं यः स्थापयति मूढमनाः । अभिमानलोभयुक्तो निपतति संसारजलधौ ।। Jan Education Internet S ww.jainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ निर्वाण-कर्तृत्वव्यक्तिं कुरु २। ॐ हां विद्यायै नमः। ॐ हां विद्याधिपतये नमः । विद्याधिपास्य ज्ञानाभिव्यक्तिं कुरु | बिम्बप्रति. कलिका. ॐ ह्रां रागाय नमः । ॐ ह्रां रागाधिपतये नमः। रागाधिपास्य विषयेषु रागं कुरु २। ॐ ह्रां बुद्ध्यै नमः। ॐ हांबुद्ध्यधिपतये नमः। बुद्ध्यधिपास्य बोधं कुरु २॥ ॐहां अहङ्काराय नमः । ॐ ह्रां अहङ्काराधिपतये नमः। ॥२८॥ अहङ्काराधिपास्याभिमानं कुरु २। ॐहां मनसे नमः। ॐहां मनोधिपतये चन्द्राय नमः। मनोधिपास्य संकल्प६ विकल्पं कुरु २। ॐ हां श्रोत्राभ्यां नमः। ॐ हां श्रोत्राधिपतये आदित्याय नमः । श्रोत्राधिपास्य शब्दग्राहकत्वं कुरु २। ॐ ह्रां त्वचे नमः। ॐ हां त्वगधिपतये वायवे नमः। त्वगधिपास्य स्पर्शग्राहकत्वं कुरु २। ॐ हां चक्षुषे नमः। ॐ हां चक्षुरधिपतये रक्ताय नमः । चक्षुरधिपास्य रूपग्राहकत्वं कुरु २। ॐ ह्रां प्राणाय नमः। ॐ ह्रां घ्राणाधिपतये अश्विभ्यां नमः।घ्राणाधिपास्य गन्धग्राहकत्वं कुरु २। ॐ ह्रांवाचे नमः। ॐ ह्रांवाचाधिपतये अग्नये नमः। वाचाधिपास्य वाचं कुरु ।। ॐ ह्रां पाणिभ्यां नमः। ॐ ह्रां पाण्यधिपतये इन्द्राय नमः पाण्यधिपास्य पदार्थग्राहकत्वं कुरु २॥ ॐ ह्रां पादाभ्यां नमः। ॐ ह्रां पादाधिपतये विष्णवे नमः। पादाधिपास्य दिगमनोत्साहं कुरु २। ॐ ह्रां पायवे नमः। ॐहां पावधिपतये मित्राय नमः । पाय्वधिपास्य वायूत्सर्ग कुरु २॥ ॐहां उपस्थाय नमः। ॐ हां उपस्थाधिपतये ब्रह्मणे नमः उपस्थाधिपास्यानन्दं कुरु २। ॐ हां शब्दाय नमः ॥२८॥ ॐ हां स्पर्शाय नमः। ॐ ह्रां रूपाय नमः। ॐ ह्रां रसाय नमः । ॐ ह्रां गन्धाय नमः । ॐ हां आकाशाय नमः। ॐ ह्रां वायवे नमः । ॐ ह्रां तेजसे नमः। ॐ हां अभ्यो नमः। ॐ ह्रां पृथिव्यै नमः। एवं शेषतत्त्वजातं विन्यस्य । Jan Education Intern ५ . ollww.jainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ REGARMS पुनरिडा पिङ्गला सुष्मना सावित्री शङ्खिनी कूष्माण्डी यशोवती हस्तिजिह्वा पूषा अलम्बुषाख्यं नाडीदशकं ६ प्राणापानसमानोदानव्याननागकूर्मवृकदेवदत्तधनञ्जयाख्यवायुदशकं विन्यसेत् । ॐ हां इडायै नमः एवं सर्वा है अपि धनञ्जयान्ता विन्यसेत् । तदन्वाचार्यः गन्धपुष्पाक्षतादिभिः सम्पूज्य मुद्राभिरालभ्याईदाज्ञया प्रासादस्थितिपर्यन्तं त्वया स्थातव्यमित्यनेन मार्गेण धरान्तं निरोधयेत् । ततः शुकनासोवं गर्भगृहे खदायां हेमाघेकतमं कुम्भं मूर्तिभूतं विन्यस्य मधुघृताभ्यामापूर्य रत्नादिपञ्चकं विन्यस्य चन्दनादिना आलिप्य शुक्ले वाससी परिधाप्य रत्नपुरुषं विन्यसेत् । ततो भगवन्तं संपूज्याचार्याणां यथाशक्त्या पूजां विधाय भगवन्तं क्षामयेत् ॥ ॥ इति हृत्प्रतिष्ठा चतुर्थी॥॥अथ चूलिकादिप्रतिष्ठाविधिः॥ तत्र पूर्ववत् मण्डपवेदिकादिकं विधाय प्रतिष्ठोपयोगिद्रव्यजातमानीय भूतबलिं विधाय चैत्यवन्दनं कुर्यात् । तदनु चोत्तरवेदिकायां चूलकं कलशं ध्वजं धर्मचक्रं द्रव्यजातं चानीय रत्नौषधिकषायाष्टवर्गमृच्चन्दनसर्वोषध्यादिजलकलशैः संस्थाप्य श्वेते वाससी परिधाप्य अधिवासनामण्डपं प्रदक्षिणीकृत्य पूर्वद्वारेणान्तः प्रविश्य मूलवेदिकायां पर्यङ्के निवेश्य प्रतिमावत् सर्वेषां विधायात्ममन्त्रेण गन्धधूपपुष्पाक्षतादिभिरधिवास्य बलि निवेदयेत् । तदनु प्रासादं गत्वा कुम्भकजङ्घाशिखरकण्ठामलसारकेषु ब्रह्मपञ्चकं पृथिव्यादीनि च तत्त्वानि विन्यस्य पुष्पाक्षतादिभिर्मूलमत्रेण प्रासादमधिवासयेत् । ततो ध्वजं खर्मनेत्रपट्टांशकादिनिर्मितं कनकघण्टिकाघर्घरिकोपशोभितं विचित्रपुष्पकटकालते वृष १ सुषुम्ना इति स्यात् । - CROGRA Jan Education in Page #115 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ॥ २९ ॥ Jain Education Inter भादिचिह्निते दण्डे संयोज्य ईशान्यां मण्डलके कुम्भं विन्यस्य तस्योपरि तलिकायां महाध्वजं प्रासादायति-|मानं लग्नसमये कृत्वा देशिकः शिल्पी वाऽन्यतमो वा प्रासादं प्रदक्षिणीकृत्य शुभाशयः प्रासादमधिरोहयेत् । ततश्चारुशक्तिं चूलकाधारे रत्नपञ्चकं विन्यस्य वाममार्गानुगामिना प्राणेन चूलकं कलशं ध्वजं धर्मचक्रं च यथाक्रमं स्थापयेत् । ततश्च लग्नसमये ध्वजाधारे रत्नपञ्चकं निक्षिप्य प्रणवासनं दत्वा वामनाडीप्राणेन सहोध्वभूतं दण्डं मूलमन्त्रेण निवेशयेत् । ततो मुद्रासहिताभिमन्त्रितकलशेन तत्कालोचितफलैर्धान्यैश्च घटमापूर्य कलशस्याभिषेकं कृत्वा श्वेतवाससी परिधापयेत् । तदनु मङ्गलशङ्खतूर्यादिनिघोंषैर्महाध्वजं प्रसार्य चतुर्विधश्रीश्रमणसङ्केन स्वबान्धवयुतेन यजमानेन सह प्रदक्षिणात्रयं विधाय आचार्यो ध्वजाग्रं श्रीमद्देवपाद - मूले संनिरोध्य शान्तिबलि प्रक्षिप्य देवं सम्पूज्य क्षमापयेत् । तदनुकारापकायध्वजचटापनफलं श्रावयेत् ॥ तद्यथा ॥ देवस्यायतने भक्त्या ध्वजमारोपयन्ति ये । त्रैलोक्यश्रीस्तनोत्सङ्गे खं समारोपयन्ति ते ॥ १ ॥ धत्ते ध्वजोत्र धन्यानां सुरसद्मशिरः स्थितः । तरङ्गिततनुः साक्षात् स्वर्गनिःश्रेणिरूपताम् ॥२॥ यावन्तः प्राणिनस्तत्र लग्नाः कुर्युः प्रदक्षिणाः । तावन्तः प्राप्नुवन्त्यत्र शिवस्थानकमुत्तमम् ॥ ३ ॥ स च श्रुत्वा कृतकृत्यमात्मानं मन्यमानो देवगुरुसङ्घपूजां विधाय दीनानाथानां चानुकम्पया स्वविभवानुरूपमन्नदानादिकं दद्यादिति ॥ दण्डं च नूतनं वेणुमयं अव्यङ्गं सत्वचं सरलं शुभदेशजं प्रवर्धमानपर्व सर्वलक्षणसंयुतमाचार्यो गृहीत्वा देव - १ त्वामिति पाठान्तरम् । ॥ २९ ॥ बिम्बप्रति. Page #116 -------------------------------------------------------------------------- ________________ Jain Education Internat प्रासादमानेन प्रमाणं परिकल्पयेत् । तच हस्तात्प्रभृति नवहस्तपर्यन्तेषु प्रतिमाप्रासादेषु चतुष्करादारभ्य विवृद्ध्या दण्डप्रमाणमवसेयम् । ध्वजं चायामतो जङ्घार्धलम्बिङ्घान्तं दण्डप्रमाणं च कर्तव्यम् । विस्तरतस्तु दशद्वादशषोडशाङ्गुल इति । मुक्ते हस्तोच्छ्रिते कलशात्कर्ता रोगातङ्कवर्जितः स्यात् । द्विहस्तोच्छ्रिते बहुप्रजो भवति । त्रिहस्तोच्छ्रिते धनधान्यैर्वर्धते । चतुर्हस्तोच्छ्रिते नृपवृद्धिः । पञ्चहस्तोच्छ्रिते सुभिक्षं राष्ट्रवृद्धिश्चेति । तथा प्राच्यां गते कर्ता सर्वकामावासिं आग्नेय्यां तापं याम्यां व्याधिभयं नैर्ऋत्यां रोगातङ्कं वारुण्यां मित्र - भावं वायव्यां धान्यसम्पदं उदीच्यां धनलाभं ऐशान्यामायुर्वृद्धिं प्राप्नोतीति ॥ तत्राशुभाशागते केतौ नम|स्कारसहस्रं जपित्वा विशेषपूजां विधाय शान्तिं कुर्यात् ॥ इति शङ्कुप्रतिष्ठा पञ्चमी ॥ ॥ अथ वेदिकालक्षणम् ॥ तत्र नन्दा सुनन्दा प्रबुद्धा सुप्रभा सुमङ्गला कुमुदमाला विमला पुण्डरीकिव्याख्या अष्टवेदिकाः । तत्रायामविस्ताराभ्यां हस्तप्रमाणा चतुरङ्गुलोच्छ्रया नन्दा । शेषास्तु विष्कम्भायामयोर्यथोत्तरं ह्रासवृद्ध्या पिण्डे चतुरङ्गुलाधिक्येनोत्तरोत्तरप्रवृद्धाः स्युः । तासां च मध्ये पूर्ववच्चतुरस्त्रं क्षेत्रं संसाध्य नन्दाद्येकतमां विचित्रमणिमयेन रजसा वेदिकां निष्पाद्य तत्कोणेषु ब्राह्मणक्षत्रियवैश्यशूद्राणां यथाक्रमं | पलाशन्यग्रोधोदुम्बरशमीमयान् कीलकान्निवेशयेत् । यद्वा सर्वेषां वर्णानां वंशमयाः शस्तास्ते सर्वेऽप्येकदारु| मया निर्ब्रणा ऊर्ध्वशाखाश्रिता राजिकोटरवर्जिता निर्ग्रन्थयो द्वादशाङ्गुलप्रमाणाः कर्तव्याः । तेच काष्ठलेोष्ठ| लोहाश्मभिर्न हन्तव्याः । वेधश्च त्याज्यः ॥ इति वेदिकालक्षणम् ॥ Page #117 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ॥ अथ जीर्णोद्धारविधिः ॥ जीर्णोद्धा. ॥तत्र खण्डितस्फुटितभग्नवलितपतितजीर्णदग्धसगर्भवणदूषितन्यूनाधिकवक्रविकराल भीषणदोषदुष्टं मन्त्रा रविधि: सन्निधानात् पिशाचादीनामधिष्ठानभूतं विम्बमुद्धृत्य विम्बान्तरं प्रतिष्ठापयेत् । मन्त्राचार्यः प्रातरुत्थाय कृतशौचस्लानविधिर्विहितसकलीकरणः खण्डितस्फुटितभग्नादिकारणैर्बिम्बान्तरं कर्तुकामः शान्त्यर्थ दिक्पालानां बलिं दद्यात् । ततः ॐ इन्द्राय प्रतिगृह्ण स्वाहा । ॐ अग्नये प्रतिगृह वाहा । ॐ यमाय प्रतिगृह्ण स्वाहा । ॐ नैतये प्रतिगृह स्वाहा । ॐ वरुणाय प्रतिगृह स्वाहा । ॐ वायवे प्रतिगृह वाहा । ॐ कुबेराय प्रतिगृह स्वाहा । ॐ ईशानाय प्रतिगृह्ण स्वाहा । ॐ ब्रह्मणे प्रतिगृह स्वाहा । ॐ नागाय प्रतिगृह स्वाहा । इति स्वस्खदिक्षु यथाक्रम बहिर्बलिं प्रक्षिप्य वायव्यां ॐ शं क्षेत्रपालाय स्वाहेति क्षेत्रपालाय बलिं दत्वा । ॐ सर्वभूतेभ्यो वषट् स्वाहेति भूतादीन् संतप्ये चैत्यादिवन्दनं कृत्वा मण्डलसमीपमागत्य खासनं प्रणवेन संपूज्य समुपविश्य भूतशुद्धिं 8 सकलीकरणं विशेषार्धपात्रद्रव्यशुद्धिं कृत्वा आसनपूजाप्रभृत्यावाहनान्तं कर्म कृत्वाऽघंपाद्याचमनीयानि दत्वा नित्यविधिना साङ्गं भगवन्तं सम्पूज्य । ततः प्राच्यां । ॐ इन्द्राय वाहा । ॐ वज्राय स्वाहा । आग्नेय्यां | 30 अग्नये स्वाहा । शक्तये स्वाहा । याम्यायां ॐ यमाय खाहा। दण्डाय स्वाहा। नैऋत्यां ॐ नैऋतये स्वाहा । ॐ खगाय खाहा । वारुण्यां ॐ वरुणाय खाहा । ॐ पाशाय स्वाहा । वायव्यां ॐ वायवे वाहा।। १ तत्राचार्य इति पाठान्तरम् । २ खण्डितभन्नादि इति पाठः। RAAGAMACHARCORA ॥३०॥ Jan Education Interna K w.jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ नि. क. ६ Jain Education Int ॐ ध्वजाय स्वाहा । उत्तरस्यां ॐ कुबेराय स्वाहा । ॐ गदायै स्वाहा । ऐशान्यां ॐ ईशानाय स्वाहा । ॐ शूलाय स्वाहा । अत्रैव ॐ ब्रह्मणे स्वाहा । ॐ पद्माय स्वाहा । नैर्ऋत्यां ॐ नागाय स्वाहा । ॐ उत्तराय स्वाहा । एवं सास्त्राँल्लोकपालान् संपूज्य तदनु भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये सावधानेन शान्तिकर्मान्तं यावद्भगवदाज्ञया स्थातव्यमित्यनेन क्रमेण सर्वलोकपालान् भगवदाज्ञां श्रावयन्नस्त्रदुर्गमनुस्मरन् मण्डपस्याभ्यन्तरे समन्तादर्घाम्भसां सेचनेन विनोचाटनं विधाय देवसन्निधिं गत्वा सम्पूज्य प्रातिलोम्येन विसर्जनार्थमर्थं दत्वा भगवन्तं विम्बमिदमशेषदोषावहमस्य चोद्धारे सति शान्तिः स्यादिति भगवतोक्तं । अतोऽस्य समुद्धाराय समुद्यतं मामधितिष्ठैवं कुर्विति लब्धानुज्ञो हेमाद्येकतमं कुम्भमानीय गालिताम्भसा प्रपूर्य चन्दनपुष्पाक्षतैः सम्पूज्य मूलमन्त्रेणाभिमध्य मुद्राभिरालभ्य देवं रूपयेत् । तदनु विम्बसंचालनार्थं साहस्रिकं जपं कृत्वा सुवर्णपुष्पाणामष्टोत्तरशतेन विम्बस्य पूजां विधाय प्रतिमासमीपमागत्य प्रतिमाङ्गस्थितं सत्वं श्रावयेत् ॥ प्रतिमारूपमास्थाय येनादौ समधिष्ठिता । स शीघ्रं प्रतिमां त्यक्त्वा यातु स्थानं समीहितम् ॥ इति | एवमुक्त्वा ॐ विसर २ स्वस्थानं गच्छेत्यनेन मन्त्रेणार्धं दत्वा प्रतिमाधिष्ठायकं देवविशेषं विसर्जयेत् । ततो | हैमेन खनित्रेणास्त्राभिमन्त्रितेनोत्थाप्य हेमपाशया रज्ज्वा शिखायां प्रतिमां सन्नद्य गंजादिस्कन्धं संयोज्य लोकैः सह शान्तिर्भवत्विति बहिर्देवं नीत्वा शैलमयं बिम्बमगाधेऽम्भसि शिखरिणि वा क्षिपेत् । तथा मृन्मयं १ चक्राय इति स्यात् । २ म्भसा इति ख. पाठः । ३ विघ्नोद्घाटनं इति पाठान्तरम् । ४ गजादेः स्कन्धमिति पाठान्तरम् । Page #119 -------------------------------------------------------------------------- ________________ स्वतेजःस्थानवियुक्तं पूर्ववत् प्रतवा दोषयुक्तं विसर्जयेत् ॥ प्रातनपन्ने च रत्नमयं वाअग्यादिदग्ध अनेनैव विधिना चलकवादनिष्पत्तिपर्यन्तं घडङ्ग, विधाय प्रायश्चित्तज निर्वाणकलिका. ॥३१॥ KARNAGAR LEASEASONSUL रत्नमयं वाअन्यादिदग्धमपि रत्नजं स्वतेजःस्थानवियुक्तं पूर्ववत् प्रतिष्ठापयेत् । सुवर्णादिलोहमयं तदेव समं मुद्राविधिः विधाय तत्रैव स्थापयेत् । अनेनैव विधिना चूलकध्वजप्रासादादिकं वा दोषयुक्तं विसर्जयेत् ॥ प्रासादे चायं विशेषः ॥ प्रासादे मन्त्रानले समायोज्य बिम्बं संरक्ष्य प्रासादनिष्पत्तिपर्यन्तं षडङ्गं संपूजयेत् । निष्पन्ने च प्रासादे षडङ्गमत्रान् संहृत्य समुदायेन यथास्थानं मन्त्रन्यासः कार्य इति जीर्णोद्धारं विधाय प्रायश्चित्तजपं कुर्यात् । तदनु आचार्याणां दक्षिणां दत्वा क्षमस्वेति विसर्जयेत् । एवं जीर्णबिम्बादिकमुद्धत्य तन्मयं तत्प्रमाणं तदाकारं अन्यत बिम्बादिकं यथोक्तविधिना प्रतिष्ठापयेत् ॥ इति जीर्णोद्धारविधिः॥ ॥ अथ मुद्राविधिः॥ / तत्र दक्षिणाङ्गुष्ठेन तर्जनीमध्यमे समाक्रम्य पुनर्मध्यमामोक्षणेन नाराचमुद्रा ॥ १॥ किश्चिदाकुञ्चिताङ्गुली-8 कस्य वामहस्तोपरि शिथिलमुष्टिदक्षिणकरस्थापनेन कुम्भमुद्रा ॥२॥ इति शुद्विमुद्राद्वयं ॥ बडमुष्ट्योः करयोः संलग्नसन्मुखाङ्गुष्ठयोः हृदयमुद्रा ॥१॥ तावेव मुष्टी समीकृतो;ङ्गुष्ठौ शिरसि विन्यसेदिति शिरोमुद्रा ॥२॥ पूर्ववत् मुष्टी बध्वा तर्जन्यो प्रसारयेदिति शिखामुद्रा ॥३॥ पुनर्मुष्टिबन्धं विधाय कनीयस्यङ्गुष्टौ प्रसारये-४॥३१॥ दिति कवचमुद्रा॥४॥ कनिष्ठिकामङ्गुष्ठेन संपीड्य शेषाङ्गलीः प्रसारयेदिति क्षुरप्रमुद्रा ॥५॥ दक्षिणकरेण मुष्टिं बध्वा तर्जनीमध्यमे प्रसारयेदिति अस्त्रमुद्रा ॥६॥ एता हृदयादीनां विन्यसनमुद्राः॥ प्रसारिताधोमुखाभ्यां हस्ताभ्यां पादाङ्गलीतलामस्तकस्पर्शान्महामुद्रा॥१॥ अन्योन्यग्रन्थिताङ्गुलीषु कनिष्ठिकानामिकयो Jain Education Inter For Private & Personal use only Page #120 -------------------------------------------------------------------------- ________________ है मध्यमातर्जन्योश्च संयोजनेन गोस्तनाकारा धेनुमुद्रा ॥२॥ हस्ताभ्यामञ्जलिं कृत्वा प्रकाममूलपर्वाङ्गुष्ठसंयो-16 जनेनावाहूनीमुद्रा ॥ ३॥ इयमेवाधोमुखी स्थापनी ॥ ४॥ संलग्नमष्ट्युच्छ्रिताङ्गुष्टौ करौ संनिधानी ॥५॥ तावेव गर्भगाङ्गुष्ठौ निष्ठुरा ॥ ६॥ एता आवाहनादिमुद्राः ॥ बद्धमुष्टेर्दक्षिणहस्तस्य मध्यमातर्जन्योर्विस्फारितप्रसारणेन गोवृषमुद्रा ॥१॥ बद्धमुष्टेर्दक्षिणहस्तस्य प्रसारिततर्जन्या वामहस्ततलताडनेन त्रासनीमुद्रा ॥२॥ एते है। नेत्रास्त्रयोः पूजामुद्रे ॥ अङ्गुष्ठे तर्जनी संयोज्य शेषाङ्गुलीप्रसारणेन पाशमुद्रा ॥१॥ बद्धमुष्टेर्वामहस्तस्य तर्जनीं । प्रसार्य किंचिदाकुश्चयेदित्यङ्कुशमुद्रा ॥२॥ संहतो;ङ्गुलिवामहस्तमूले चाङ्गुष्ठं तिर्यग्विधाय तर्जनीचालनेन ध्वजमुद्रा ॥३॥ दक्षिणहस्तमुत्तानं विधायाधःकरशाखांप्रसारयेदिति वरदमुद्रा॥४॥ एता जयादिदेवतानां पूजामुद्राः ।। वामहस्तेन मुष्टिं बध्वा कनिष्ठिकां प्रसार्य शेषाङ्गली कराङ्गष्ठेन पीडयेदिति शङ्खमुद्रा ॥१॥ परस्पराभिमुखहस्ताभ्यां वेणीबन्धं विधाय मध्यमे प्रसार्य संयोज्य च शेषाङ्गलीभिमुष्टी बन्धयेदिति शक्तिमुद्रा ॥२॥ हस्तद्वयेनाङ्गुष्ठतर्जनीभ्यां वलके विधाय परस्परान्तःप्रवेशनेन शृङलामुद्रा ॥ ३ ॥ वामहस्तस्योपरि दक्षिणकरं कृत्वा कनिष्ठिकाङ्गुष्ठाभ्यां मणिबन्धं संवेष्ट्य शेषाङ्गलीनां विस्फारितप्रसारणेन वज्रमुद्रा ॥४॥ वामहस्ततले दक्षिणहस्तमूलं संनिवेश्य करशाखा विरलीकृत्य प्रसारयोदिति चक्रमुद्रा ॥५॥ पद्माकारौ करौ कृत्वा मध्येऽङ्गुष्ठौ कर्णिकाकारी विन्यसेदिति पद्ममुद्रा ॥३॥ वामहस्तमुष्टरुपरि दक्षिणमुष्टिं कृत्वा गात्रेण सह किञ्चि १ संनिधापनी इति स्यात् । २ मुष्टिं इति ख. ङ. पाठः । ३ शृङ्खलमुद्रा इति पाठः । Jain Education inte Page #121 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ॥ ३२ ॥ Jain Education Interna | दुन्नामयेदिति गदामुद्रा ॥ ७ ॥ अधोमुखवामहस्ताङ्गुलीर्घण्टाकाराः प्रसार्य दक्षिणेन मुष्टिं बध्वा तर्जनीमूध्वां १ मुद्राविधिः कृत्वा वामहस्ततले नियोज्य घण्टावचालनेन घण्टामुद्रा ॥ ८ ॥ उन्नतपृष्ठहस्ताभ्यां संपुढं कृत्वा कनिष्ठिके निष्कास्य योजयेदिति कमण्डलुमुद्रा ॥ ९ ॥ पताकावत् हस्तं प्रसार्य अङ्गुष्ठयोजनेन परशुमुद्रा ॥ १० ॥ यद्वा पताकाकारं दक्षिणकरं संहताङ्गुलिं कृत्वा तर्जन्यङ्गुष्ठाक्रमणेन परशुमुद्रा द्वितीया ॥ ११ ॥ ऊर्ध्वदण्डौ करौ कृत्वा पद्मवत् करशाखाः प्रसारयेदिति वृक्षमुद्रा ॥ १२ ॥ दक्षिणहस्तं संहताङ्गुलिमुन्नमय्य सर्पफणावत् किञ्चिदाकुञ्चयेदिति सर्पमुद्रा || १३ || दक्षिणकरेण मुष्टिं बद्धा तर्जनीमध्यमे प्रसारयेदिति खङ्गमुद्रा ॥ १४ ॥ हस्ताभ्यां संपुढं विधायाङ्गुलीः पद्मवद्विकारस्य मध्यमे परस्परं संयोज्य तन्मूललग्नाङ्गुष्ठौ कारयेदिति ज्वलनमुद्रा ॥१५॥ बद्धमुष्टेर्दक्षिणकरस्य मध्यमाङ्गुष्ठतर्जन्योस्तलान्मूलाक्रमेण प्रसारयेदिति श्रीमणिमुद्रा ॥ १६ ॥ एताः षोडशविद्यादेवीनां मुद्राः ॥ ॥ दक्षिणहस्तेन मुष्टिं बद्धा तर्जनीं प्रसारयेदिति दण्डमुद्रा ॥ १ ॥ परस्परोन्मुखौ मणिबन्धाभिमुखकरशाखौ करौ कृत्वा ततो दक्षिणाङ्गुष्ठकनिष्ठिकाभ्यां वाममध्यमानामिके तर्जनीं च तथा वामाङ्गुष्ठ कनिष्ठिकाभ्यामितरस्य मध्यमानामिके तर्जनीं समाक्रम्येदिति पाशमुद्रा ॥ २ ॥ परस्पराभिमुख मूर्ध्वाङ्गल्यौ करौ कृत्वा तर्जनीमध्यमानामिका विरलीकृत्य परस्परं संयोज्य कनिष्ठिकाङ्गुष्ठौ पातयेदिति शूलमुद्रा ॥ ३॥ यद्वा पताकाकारं करं कृत्वा कनिष्ठिकामङ्गुष्ठेनाक्रम्य शेषाङ्गुलीः प्रसारयेदिति शूलमुद्रा द्वितीया ॥ ४ ॥ एताः १ दक्षिणमुष्टिं इति पाठः । ८५२ ॥ ३२ ॥ Page #122 -------------------------------------------------------------------------- ________________ ६ पूर्वोक्ताभिः सह दिक्पालानां मुद्राः॥॥ग्राह्यस्योपरि हस्तं प्रसार्य कनिष्ठिकादितर्जन्यन्तानामङ्गुलीनां क्रमसङ्को चनेनाङ्गुष्ठमूलानयनात् संहारमुद्रा विसर्जनमुद्रेयम् ॥ उत्तानहस्तद्वयेन वेणीवन्धं विधायाङ्गुष्ठाभ्यां कनिष्ठिके 2 तर्जनीभ्यां च मध्यमे संगृह्यानामिके समीकुर्यादिति परमेष्ठिमुद्रा ॥१॥ यदा वामकराङ्गुलीरुवीकृत्य मध्यमां मध्यमे कुर्यादिति द्वितीया ॥२॥ पराअखहस्ताभ्यां वेणीबन्धं विधायाभिमुखीकृत्य तर्जन्यौ संश्लेष्य शेषाङ्गुलिमध्ये अङ्गुष्ठद्वयं विन्यसेदिति पार्श्वमुद्रा॥३॥ एता देवदर्शनमुद्राः॥ ॥ इदानी प्रतिष्ठोपयोगिमुद्राः। उत्तानो किञ्चिदाकुञ्चितकरशाखौ पाणी विधारयेदिति अञ्जलिमुद्रा ॥१॥ अभयाकारी समश्रेणिस्थिताङ्गुलीको करौ विधायाङ्गुष्ठयोः परस्परग्रथनेन कपाटमुद्रा ॥२॥ चतुरङ्गुलमग्रतः पादयोरन्तरं किञ्चिन्यूनं च पृष्ठतः कृत्वा समपादकायोत्सर्गेण जिनमुद्रा ॥३॥ परस्पराभिमुखौ ग्रथिताङ्गुलीको करौ कृत्वा तर्जनीभ्यामनामिके गृहीत्वा मध्यमे प्रसार्य तन्मध्येऽङ्गुष्ठद्वयं निक्षिपेदिति सौभाग्यमुद्रा ॥ ४॥ वामहस्ताङ्गलितर्जन्या कनिष्ठिकामाक्रम्य तर्जन्यग्रं मध्यमया कनिष्ठिकाग्रं पुनरनामिकया आकुञ्जय मध्येऽङ्गुष्ठं निक्षिपेदिति योनिमुद्रा ॥५॥ आत्मMनोऽभिमुखदक्षिणहस्तकनिष्ठिकया वामकनिष्ठिकां संगृह्याधःपरावर्तितहस्ताभ्यां गरुडमुद्रा ॥ ६॥ संलग्नौ दक्षिणाङ्गुष्ठाक्रान्तवामाङ्गुष्ठपाणीति नमस्कृतिमुद्रा ॥७॥ किश्चित् गर्भितौ हस्तौ समौ विधाय ललाटदेशयोजनेन मुक्ताशुक्तिमुद्रा॥८॥ जानुहस्तोत्तमाङ्गादिसंप्रणिपातेन प्रणिपातमुद्रा॥९॥ संमुखहस्ताभ्यां वेणीबन्धं विधाय मध्यमाङ्गुष्ठकनिष्ठिकानां परस्परयोजनेन त्रिशिखमुद्रा ॥१०॥ पराङ्मुखहस्ताभ्यामङ्गुलीवि-10 Jan Education inte Page #123 -------------------------------------------------------------------------- ________________ निर्वाण-18दर्य मुष्टिं वध्वा तर्जन्यो समीकृत्य प्रसारयेदिति भृङ्गारमुद्रा ॥ ११॥ वामहस्तमणिबन्धोपरि पराशुखं प्रायश्चित्त. दक्षिणकरं कृत्वा करशाखा विदय किश्चिद्वामवलनेनाधोमुखाङ्गुष्ठाभ्यां मुष्टिं बध्वा समुत्क्षिपेदिति योगिनी मुद्रा ॥१२॥ ऊर्ध्वशाखं वामपाणिं कृत्वाऽङ्गष्ठेन कनिष्टिकामाक्रमयेदिति क्षेत्रपालमुद्रा ॥ १३ ॥ दक्षिणकरेण ॥३३॥ मुष्टिं बध्वा कनिष्ठिकाङ्गुष्ठौ प्रसार्य डमरुकवचालयेदिति डमरुकमुद्रा ॥१४॥ दक्षिणहस्तेनोर्वाङ्गलिना पताकाकारणाभयमुद्रा ॥१५॥ तेनैवाधोमुखेन वरदा ॥१६॥ वामहस्तस्य मध्यमाङ्गुष्ठयोजनेन अक्षसूत्रमुद्रा 2॥१७॥ बद्धमुष्टेर्दक्षिणहस्तस्य प्रसारिततर्जन्या वामहस्ततलताडनेन त्रासनी ॥१८॥ पद्ममुद्रेव प्रसारिताङ्गुष्ठ-४ द्र संलग्नमध्यमाङ्गल्यग्रा बिम्बमुद्रा ॥ १९॥ एताः सामान्यमुद्राः॥ इति मुद्राविधिः॥ ॥अथ प्रायश्चित्तविधिः॥ तत्र श्रेष्ठविम्बे नष्टे दग्धे तस्करादिहते मूलमन्त्रस्य लक्षं जपित्वा बिम्बान्तरप्रतिष्ठापनेन शुद्ध्यति । हस्तात्पतिते व्यङ्गे दशसहस्रं जपित्वा पुनः पूजां कुर्यात् । द्विहस्तात्पतिते व्यङ्गे लक्षमेकं जपित्वा पुनः संस्कारेण है। शुद्ध्यति । पुरुषमात्रात्पतिते प्रयत्नपूर्व सशलाके सर्वतो विशीर्णे प्रायश्चित्तं नास्तीति । अस्यायमर्थ:-शलाका ॥३३॥ भेदघातस्यातिगुरुत्वान्न प्रतिमादिना भवितव्यम् । स्थण्डिलेऽप्यावाहनादिषु समाप्ते पूजाकर्मण्यविसर्जित एव देवेशे प्रमादादुपघाते जाते अर्चापुष्पादिभ्यो मन्त्रान् संहृत्य सहस्रपञ्चकं जपित्वा साधून भोजयेत् । देवो १ विश्वमुद्रा इत्यन्यत्र । २ अथावाहनादिषु इति ख. ग. पाठः । ३ देवेन इति ग. पाठः । ACCALCULOSURGEORSCORG SC-CGRASSACRORoot Jain Education Internal For Private & Personal use only ww.jainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ ARRORSCOREGAON पकरणं पादेन स्पृष्ट्वा शतपञ्चकं जपेत् । सन्ध्यालोपे नीरजः सोपवासं शतं जपेत् । सरुजः शतं जपेदेव। एकाहं देवस्थानचने त्रिरात्रमुपोषितःप्रत्यहं त्रिशतं जपेत् । निर्माल्यभक्षणे त्वकामान्नमस्कारायुतं (दशसहस्रं) ६ जपेत् । ततो विशेषपूजया तपखिदानेन शुद्ध्यति । कामतो लक्षं नमस्कारस्थावोपवासपञ्चकं कुर्यात् । निर्माल्यभेदाः कथ्यन्ते ॥ देवखं देवतव्यं नैवेद्यं निवेदितं निर्माल्यं वेति । देवसम्बन्धिग्रामादि देवस्खं । अलं कारादि देवद्रव्यम् । देवार्थमुपकल्पितं नैवेद्यम् । तदेवोत्सृष्टं निवेदितं । बहिर्निक्षिप्तं निर्माल्यम्। पञ्चविधमपि4 ४ निर्माल्यं न जिभेन्नावलङ्घयेत् न च दद्यान्न विक्रीणीत । दत्वा क्रव्यादो भवति भुक्त्वा मातङ्गो लङ्घने सिद्धि|हानिः आघ्राणे वृक्षः स्पर्शने स्त्रीत्वं विक्रये शबरः । पूजायां दीपालोकनधूपान्नादिगन्धे न दोषः । नदीप्रवाह-2 निर्माल्येऽपि च । सूतकशावाशौचयोः परकीययोर्न भोक्तव्यम् । भुक्त्वा वा अकामतः समुपोष्य मन्त्रसहस्रं ४ जपेत् । कामतस्तूपवासत्रयं कृत्वा मूलमन्त्रं सहस्रनयमावर्तयेत् । आत्मसम्बन्धिनोः सूतकशावाशौचयोः । सूतकिजनसंस्पर्श विधाय पृथक्पाकेन भोक्तव्यमन्यथा नित्यहानिर्भवति । अथ सूतके शाबाशीचे च सुधर्मदास्थेन क्रियानुष्ठानपरेण ज्ञानवता वृत्तवता च न नित्यक्षतिः कार्या। यदि च नित्यानुष्ठानं न भवति प्रमादात् सूतकिसंसृष्टासाधारणपाकभोजनं वा तदा स उपोष्य सहस्रं जपेत् । कामतस्त्रिगुणं तदेव । आहिकदेवतार्चभानादिलोपे मूलमन्त्रस्यायुतं जपेत् । समुपोष्य शतं वा जपेत् ॥ इति प्रायश्चित्तविधिः॥ lan Education Internat a w.jainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ निर्वाण कलिका. ॥ ३४ ॥ Jain Education Interd ॥ अथार्हदादीनां वर्णादिक्रमविधिः ॥ तत्रायं कनकावदातवृषलाञ्छनमुत्तराषाढाजातं धनुराशिं चेति । तथा तत्तीर्थोत्पन्न गोमुखयक्षं हेमवर्णगजवाहनं चतुर्भुजं वरदाक्षसूत्रयुतदक्षिणपाणिं मातुलिङ्गपाशान्वितवामपाणि चेति । तथा तस्मिन्नेव तीर्थे समु त्पन्नामप्रतिचक्राभिधानां यक्षिणीं हेमवर्णा गरुडवाहनामष्टभुजां वरदबाणचक्रपाशयुक्तदक्षिणकरां धनुर्वज्रचत्राङ्कुशवामहस्तां चेति ॥ १ ॥ ॥ द्वितीयमजितखामिनं हेमाभं गजलाञ्छनं रोहिणीजातं वृषराशिं चेति । तथा तत्तीर्थोत्पन्नं महायक्षाभिधानं यक्षेश्वरं चतुर्मुखं श्यामवर्ण मातङ्गवाहनमष्टपाणिं वरदमुद्गराक्षसूत्रपा| शान्वितदक्षिणपाणिं वीजपूरकाभयाङ्कुशशक्तियुक्तवामपाणिपल्लवं चेति । तथा तस्मिन्नेव तीर्थे समुत्पन्नामजिताभिधानां यक्षिणीं गौरवर्णा लोहासनाधिरूढां चतुर्भुजां वरदपाशाधिष्ठितदक्षिणकरां बीजपूरकाशयुक्तवामकरां चेति ॥ २ ॥ ॥ तथा तृतीयं सम्भवनाथं हेमाभं अश्वलाञ्छनं मृगशिरजातं मिथुनराशिं चेति । तस्मिं| स्तीर्थे समुत्पन्नं त्रिमुखयक्षेश्वरं त्रिमुखं त्रिनेत्रं श्यामवर्ण मयूरवाहनं षट्भुजं नकुलगदाभययुक्तदक्षिणपाणि | मातुलिङ्गनागाक्षसूत्रान्वितवामहस्तं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां दुरितारिदेवीं गौरवर्णा मेषवाहनां चतु|र्भुजां वरदाक्षसूत्रयुक्त दक्षिणकरां फलाभयान्वितवामकरां चेति ॥ ३॥ ॥ तथा चतुर्थमभिनन्दनजिनं कनकद्युतिं कपिलाञ्छनं श्रवणोत्पन्नं मकरराशि चेति । तत्तीर्थोत्पन्नमीश्वरयक्षं श्यामवर्णं गजवाहनं चतुर्भुजं मातुलिङ्गाक्षसूत्रयुतदक्षिणपाणिं नकुलाङ्कुशान्वितवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां कालिकादेवीं श्यामवर्णा अर्हदादीनां वर्णादिक्रमः ॥ ३४ ॥ Page #126 -------------------------------------------------------------------------- ________________ HALASSECRUS पद्मासनां चतुर्भुजां वरदपाशाधिष्ठितदक्षिणभुजां नागाङ्कुशान्वितवामकरां चेति ॥४॥ ॥ तथा पञ्चमं सुमतिहै जिनं हेमवर्ण क्रौञ्चलाञ्छनं मघोत्पन्नं सिंहराशिं चेति । तत्तीर्थोत्पन्नं तुम्बरुयक्षं गरुडवाहनं चतुर्भुजं वरदश-14 क्तियुतदक्षिणपाणिं नागपाशयुक्तवामहस्तं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां महाकाली देवीं सुवर्णवर्णा पद्मवाहनां चतुर्भुजां वरदपाशाधिष्ठितदक्षिणकरां मातुलिङ्गाङ्कुशयुक्तवामभुजां चेति ॥५॥॥ तथा षष्ठं पद्मप्रभं रक्तवर्ण कमललाञ्छनं चित्रानक्षत्रजातं कन्याराशिं चेति । तत्तीर्थोत्पन्नं कुसुमं यक्षं नीलवर्ण कुरङ्गवाहनं चतुभुजं फलाभययुक्तदक्षिणपाणिं नकुलकाक्षसूत्रयुक्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नामच्युतां देवीं श्यामवर्णी नरवाहनां चतुर्भुजां वरदवीणान्वितदक्षिणकरां कार्मुकाभययुतवामहस्तां चेति ॥ ६॥ ॥ तथा सप्तमं सुपार्श्व हेमवर्ण खस्तिकलाञ्छनं विशाखोत्पन्नं तुलाराशिं चेति । तत्तीर्थोत्पन्नं मातङ्गयक्षं नीलवर्ण गजवाहनं चतुर्भुजं वित्तपाशयुक्तदक्षिणपाणिं नकुलकाङ्कुशान्वितवामपाणिं चेति। तस्मिन्नेव तीर्थे समुत्पन्नां शान्ता देवीं सुवर्णवणों गजवाहनां चतुर्भुजां वरदाक्षसूत्रयुक्तदक्षिणकरांशूलाभययुतवामहस्तां चेति ॥७॥ ॥ तथादष्टमं चन्द्रप्रभजिनं धवलवर्ण चन्द्रलाञ्छनं अनुराधोत्पन्नं वृश्चिकराशिं चेति । तत्तीर्थोत्पन्नं विजययक्षं हरित वर्ण त्रिनेत्रं हंसवाहनं द्विभुजं दक्षिणहस्ते चक्रं वामे मुद्गरमिति । तस्मिन्नेव तीर्थे समुत्पन्नां भृकुटिदेवीं पीतवर्णी वराह( बिंडाल )वाहनां चतुर्भुजां खडमुदरान्वितदक्षिणभुजां फलकपरशुयुतवामहस्तां चेति ॥८॥ १ बाण इति पाठान्तरम् । २ विराल इति पाठान्तरम् । १ बाण इ ला चतुभुजां खड्गमुद्रास्मिन्नव तीर्थे समुत्पन्नां भकानिहारत Jan Education inte Page #127 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ना वणा XXXXSAXGRAM तथा नवमं सुविधिजिनं धवलवर्ण मकरलाञ्छनं मूलनक्षत्रजातं धनराशिं चेति।तत्तीर्थोत्पन्नमजितयक्षं श्वेतवर्ण अहंदादीकूर्मवाहनं चतुर्भुजं मातुलिङ्गाक्षसूत्रयुक्तदक्षिणपाणिं नकुलकुन्तान्वितवामपाणिं चेति। तस्मिन्नेव तीर्थे समुत्पन्नां दिक्रमः सुतारादेवीं गौरवर्णी वृषवाहनां चतुर्भुजां वरदाक्षसूत्रयुक्तदक्षिणभुजां कलशाङ्कशान्वितवामपाणि चेति ॥९॥ ॥ तथा दशमं शीतलनाथं हेमाभं श्रीवत्सलाञ्छनं पूर्वाषाढोत्पन्नं धनूराशिं चेति । तस्मिंस्तीर्थे समुत्पन्नं ब्रह्म-12 यक्षं चतुर्मुखं त्रिनेत्रं धवलवर्ण पद्मासनमष्टभुजं मातुलिङ्गमुद्गरपाशाभययुक्तदक्षिपाणिं नकुलकगदाङ्कुशाक्षसूत्रान्वितवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां अशोकां देवीं मुद्गवर्णी पद्मवाहनां चतुर्भुजां वरदपाश-* युक्तदक्षिणकरां फलाङ्कशयुक्तवामकरां चेति ॥१०॥ ॥तथैकादशं श्रेयांसं हेमवर्ण गण्डकलाञ्छनं श्रवणोत्पन्नं मकरराशिं चेति । तत्तीर्थोत्पन्नमीश्वरयक्षं धवलवर्ण त्रिनेत्रं वृषभवाहनं चतुर्भुजं मातुलिङ्गदान्वितदक्षिण-द पाणिं नकुलकाक्षसूत्रयुक्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां मानवीं देवीं गौरवर्णा सिंहवाहनां चतुभुजां वरदमुद्गरान्वितदक्षिणपाणिं कलशाङ्कुशयुक्तवामकरां चेति ॥ ११॥ ॥ तथा द्वादशं वासुपूज्यं रक्तवर्ण महिषलाञ्छनं शतभिषजि जातं कुम्भराशि चेति । तत्तीर्थोत्पन्नं कुमारयक्षं श्वेतवर्ण हंसवाहनं चतुर्भुजंमा लिङ्गबाणान्वितदक्षिणपाणिं नकुलकधनुर्युक्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां प्रचण्डादेवीं श्यामवर्णी अश्वारूढां चतुर्भुजां वरदशक्तियुक्तदक्षिणकरां पुष्पगदायुक्तवामपाणिं चेति ॥१२॥ ॥ तथा त्रयोदर्श विमलनाथं कनकवर्ण वराहलाञ्छनं उत्तरभाद्रपदाजातं मीनराशिं चेति । तत्तीर्थोत्पन्नं षण्मुखं यक्षं श्वेतवर्ण SACOSSOSTATOSTOSOS Jain Education Inter Pil Page #128 -------------------------------------------------------------------------- ________________ शिखिवाहनंद्वादशभुजं फलचक्रवाणखगपाशाक्षसूत्रयुक्तदक्षिणपाणि नकुलचक्रधनुःफलकाङ्कुशाभययुक्तवाम13/पाणि चेति । तस्मिन्नेव तीर्थे समुत्पन्नां विदितां देवी हरितालवर्णी पद्मारूढां चतुर्भुजां बाणपाशयुक्तदक्षिण पाणिं धनुर्नागयुक्तवामपाणिं चेति ॥१३॥ ॥ तथा चतुर्दशं अनन्तं जिनं हेमवर्ण श्येनलाञ्छनं खातिन क्षत्रोत्पन्नं तुलाराशिं चेति । तत्तीर्थोत्पन्नं पातालयक्षं त्रिमुखं रक्तवर्ण मकरवाहनं षड्भुजं पद्मखड्गपाशयुक्त18 दक्षिणपाणि नकुलफलकाक्षसूत्रयुक्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां अशां देवीं गौरवर्णी पद्मवा हनां चतुर्भुजां खड्गपाशयुक्तदक्षिणकरां चर्मफलकाङ्कुशयुतवामहस्तां चेति ॥ १४ ॥ ॥ तथा पञ्चदशं धर्म-|| जिनं कनकवर्ण वज्रलाञ्छनं पुष्योत्पन्नं कर्कराशिं चेति । तत्तीर्थोत्पन्नं किंनरयक्षं त्रिमुखं रक्तवर्ण कर्मवाहनं षट्भुजं बीजपूरकगदाभययुक्तदक्षिणपाणिं नकुलपद्माक्षमालायुक्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्न | कन्दा देवी गौरवर्णा मत्स्यवाहनां चतुर्भुजां उत्पलाङ्कुशयुक्तदक्षिणकरां पद्माभययुक्तवामहस्तां चेति ॥१५॥ ॥ तथा षोडशं शान्तिनाथं हेमवर्ण मृगलाञ्छनं भरण्यां जातं मेषराशिं चेति।तत्तीर्थोत्पन्नं गरुडयक्षं वराहवाहनं । 15 कोडवदनं श्यामवर्ण चतुर्भुज बीजपूरकपद्मयुक्तदक्षिणपाणिं नकुलकाक्षसूत्रवामपाणिं चेति । तस्मिन्नेव तीर्थे । समुत्पन्नां निर्वाणां देवीं गौरवर्णा पद्मासनां चतुर्भुजां पुस्तकोत्पलयुक्तदक्षिणकरां कमण्डलुकमलयुतवाम-7 हस्तां चेति ॥ १६ ॥ ॥ तथा सप्तदशं कुन्थुनाथं कनकवर्ण छागलाञ्छनं कृत्तिकाजातं वृषभराशिं चेति ।। तत्तीर्थोत्पन्नं गन्धर्वयक्ष श्यामवर्ण हंसवाहनं चतुर्भुजं वरदपाशान्वितदक्षिणभुजं मातुलिङ्गाङ्कुशाधिष्ठितवा-3 PASSSSSSSSSSS-44 Jan Education interne T ww.jainelibrary.org Page #129 -------------------------------------------------------------------------- ________________ निर्वाणकलिका. ॥ ३६ ॥ Jain Education Internat मभुजं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां बलां देवीं गौरवर्णा मयूरवाहनां चतुर्भुजां बीजपूरकशूलान्वितद|क्षिणभुजां भुषुण्ठिपद्मान्वितवामभुजां चेति ॥ १७ ॥ ॥ तथा अष्टादशमं अरनाथं हेमाभं नन्दावर्तलाञ्छनं | रेवती नक्षत्रजातं मीनराशिं चेति । तत्तीर्थोत्पन्नं यक्षेन्द्रयक्षं षण्मुखं त्रिनेत्रं श्यामवर्ण शम्बरवाहनं द्वादशभुजं | मातुलिङ्गबाणखङ्गमुद्गरपाशाभययुक्तदक्षिणपाणिं नकुलधनुश्चर्मफलकशूलाङ्कुशाक्षसूत्रयुक्तवामपाणि चेति तस्मिन्नेव तीर्थे समुत्पन्नां धारणीं देवीं कृष्णवर्णां चतुर्भुजां पद्मासनां मातुलिङ्गोत्पलान्वितदक्षिणभुजां पाशाक्षसूत्रान्वितवामकरां चेति ॥ १८ ॥ ॥ तथैकोनविंशतितमं मल्लिनाथं प्रियङ्गुवर्ण कलशलाञ्छनं अश्विनीनक्षत्रजातं मेषराशिं चेति । तत्तीर्थोत्पन्नं कुबेरयक्षं चतुर्मुखमिन्द्रायुधवर्णं गरुडवदनं गजवाहनं अष्टभुजं वैरदपाशचापशूलाभययुक्तदक्षिणपाणिं बीजपूरकशक्तिमुद्गराक्षसूत्रयुक्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां वैरोच्यां देवीं कृष्णवर्णा पद्मासनां चतुर्भुजां वरदाक्षसूत्रयुक्तदक्षिणकरां मातुलि| ङ्गशक्तियुक्तवामहस्तां चेति ॥ १९ ॥ ॥ तथा विंशतितमं मुनिसुव्रतं कृष्णवर्ण कूर्मलाञ्छनं श्रवणजातं मकरराशि चेति । तत्तीर्थोत्पन्नं वरुणयक्षं चतुर्मुखं त्रिनेत्रं धवलवर्णं वृषभवाहनं जटामुकुटमण्डितं अष्टभुजं मातुलिङ्गगदावाणशक्तियुतदक्षिणपाणिं नकुलकपद्मधनुः परशुयुतवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां वरदत्तां | देवीं गौरवर्णा भद्रासनारूढां चतुर्भुजां वरदाक्षसूत्रयुतदक्षिणकरां बीजपूरककुम्भयुतवामहस्तां चेति ॥ २० ॥ १ नन्द्यावर्त इति पाठः । २ शङ्ख इति पाठान्तरम् । ३ वरदपरशु इति पाठः । ४ मातुलिङ्गशूल इति पाठः । अर्हदादीनां वणादिक्रमः ॥ ३६ ॥ Page #130 -------------------------------------------------------------------------- ________________ बजाक्षसूत्रवामपात ॥ २१॥ ॥.तथा यामवर्ण पुरुषवाहमाण्डी देवी का ASRAHASA । तथैकविंशतितमं नमिजिनं कनकवर्ण नीलोत्पललाञ्छनं अश्विनीजातं मेषराशिं चेति । तत्तीर्थोत्पन्नं भृकु-हा टियक्षं चतुर्मुखं त्रिनेत्रं हेमवर्ण वृषभवाहनं अष्टभुजं मातुलिङ्गशक्तिमुद्गराभययुक्तदक्षिणपाणिं नकुलपरशु-8 वज्राक्षसूत्रवामपाणिं चेति । नर्गन्धारीदेवी श्वेतां हंसवाहनां चतुर्भुजां वरदखगयुक्तदक्षिणभुजद्वयां बीजपूरकुम्भयुतवामपाणिद्वयां चेति ॥ २१॥ ॥तथा द्वाविंशतितम नेमिनाथं कृष्णवर्ण शङ्खलाग्छनं चित्राजातं कन्याराशिं चेति । तत्तीर्थोत्पन्नं गोमेधयक्षं त्रिमुखं श्यामवर्ण पुरुषवाहनं षट्भुजं मातुलिङ्गपरशुचक्रान्वितद|क्षिणपाणिं नकुलकशूलशक्तियुतवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां कूष्माण्डी देवी कनकवर्णा सिंहवाहनां चतुर्भुजां मातुलिङ्गपाशयुक्तदक्षिणकरां पुत्राङ्कशान्वितवामकरां चेति ॥२२॥ ॥तथा त्रयोविंशतितमं पार्श्वनाथं प्रियङ्गवर्ण फणिलाञ्छनं विशाखाजातं तुलाराशिं चेति । तत्तीर्थोत्पन्नं पार्श्वयक्षं गजमुखमुरगफणामण्डितशिरसं श्यामवर्ण कूर्मवाहनं चतुर्भुजं बीजपूरकोरगयुतदक्षिणपाणिं नकुलकाहियुतवामपाणि चेति । तस्मिन्नेव तीर्थे समुत्पन्नां पद्मावती देवी कनकवर्णा कुर्कुटवाहनां चतुर्भुजां पद्मपाशान्वितदक्षिणकरां | फलाङ्कुशाधिष्ठितवामकरां चेति ॥ २३ ॥ ॥ तथा चतुर्विशतितमं वर्धमानखामिनं कनकप्रभ सिंहलाञ्छनंद उत्तराफाल्गुन्यां जातं कन्याराशिं चेति । तसर्थात्पन्नं मातङ्यक्ष श्यामवर्ण गजवाहनं द्विभुजं दक्षिणे नकुलं वामे बीजपूरकमिति । तत्तीर्थोत्पन्नां सिद्धायिका हरितवर्णा सिंहवाहनां चतुर्भुजां पुस्तकाभययुक्तदक्षिणकरां १ कुकुट इति पाठान्तरम् । REGA नि* क. Jan Education Interi W ww.jainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ निर्वाण- मातुलिङ्गबाणान्वितवामहस्तां चेति ॥ २४॥ तथा श्रुतदेवतां शुक्लवां हंसवाहनां चतुर्भुजां वरदकमलान्वित विद्यादेवीकलिका. दक्षिणकरां पुस्तकाक्षमालान्वितवामकरां चेति । तथा शान्तिदेवतां धवलवर्णा कमलासनां चतुर्भुजां वरदा- नां षोडशक्षसूत्रयुक्तदक्षिणकरां कुण्डिकाकमण्डल्वन्वितवामकरां चेति ॥ इति अहंदादीनां वर्णादिक्रमकथनम् ॥ कम् ॥ अर्थ विद्यादेवीनां षोडशकम् ॥ | तत्राद्यां रोहिणी धवलवर्णा सुरभिवाहनां चतुर्भुजामक्षसूत्रवाणान्वितदक्षिणपाणिं शङ्खधनुर्युक्तवामपाणि || दाचेति ॥१॥ तथा प्रज्ञप्तिं श्वेतवर्णी मयूरवाहनां चतुर्भुजां वरदशक्तियुक्तदक्षिणकरां मातुलिङ्गशक्तियुक्तवाम हस्तां चेति ॥२॥ तथा वज्रकलां शङ्कावदातां पद्मवाहनां चतुर्भुजां वरदशलान्वितदक्षिणकरां पद्मशङ्कलाधिष्ठितवामकरां चेति ॥३॥ तथा वज्राङ्कशां कनकवर्णा गजवाहनां चतुर्भुजां वरवज्रयुतदक्षिणकरां मातुलिङ्गाङ्कुशयुक्तवामहस्तां चेति ॥ ४॥ तथा अप्रतिचक्रां तडिवों गरुडवाहनां चतुर्भुजां चक्रचतुष्टयभूषितकरां चेति ॥ ५॥ तथा पुरुषदत्तांकनकावदातां महिवीवाहनां चतुर्भुजां वरदासियुक्तदक्षिणकरां मातु| लिङ्गखेटकयुतवामहस्तां चेति ॥६॥ तथा काली देवीं कृष्णवर्णी पद्मासनां चतुर्भुजां अक्षसूत्रगदालतदक्षिणकरां वज्राभययुतवामहस्तां चेति ॥ ७॥ तथा महाकाली देवीं तमालवणी पुरुषवाहनां चतुर्भुजां अक्षसूत्रवनान्वितदक्षिणकरामभयघण्टालतवामभुजांचेति॥८॥तथा गौरीदेवीं कनकगौरीगोधावाहनां चतुर्भुजां वरदमुसलयुतदक्षिणकरामक्षमालाकुवलयाल कुतवामहस्तां चेति ॥९॥ तथा गान्धारी देवी नीलवर्णो कम Jain Education Intel X w .jainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ लासनां चतुर्भुजां वरदमुसल युतदक्षिणकरां, अभयकुलिशयुतवामहस्तां चेति ॥१०॥ सर्वास्त्रमहाज्वाला धवलवर्णा वराहवाहनां असंख्यपहरणयुतहस्तां चेति ॥ ११॥ तथा मानवीं श्यामवर्णा कमलासनां चतुर्भुजां है वरदपाशालङ्कतदक्षिणकरां अक्षसूत्रपिटपालतवामहस्तां चेति ॥ १२॥ तथा वैरोट्यां श्यामवर्णा अजगरवाहनां चतुर्भुजां खगोरगालतदक्षिणकरां खेटकाहियुतवामकरां चेति ॥१३॥ तथा अच्छुप्तां तडिवां तुरगवाहनां चतुर्भुजां खङ्गवाणयुतदक्षिणकरां खेटकाहियुतवामकरां चेति ॥ १४॥ तथा मानसीं धवलवणी | हंसवाहनां चतुर्भुजां वरदवज्राल कृतदक्षिणकरां अक्षवलयाशनियुक्तवामकरां चेति ॥१५॥ तथा महामानसी धवलवर्णा सिंहवाहनां चतुर्भुजां वरदासियुक्तदक्षिणकरां कुण्डिकाफलकयुतवामहस्तां चेति ॥ १६ ॥ इतिहा विद्यादेवीषोडशकम् ॥ ॥ अथ लोकपालाः॥ . तत्र शक्रं पीतवर्ण ऐरावतवाहनं वज्रपाणि चेति ॥१॥तथा अग्निं अग्निवर्ण मेषवाहनं सप्तशिखं शक्तिपाणि चेति ॥२॥ तथा यमराज कृष्णवर्ण महिषवाहनं दण्डपाणि चेति ॥३॥ तथा नैऋति हरितवर्ण शववाहनं खगपाणि चेति ॥४॥ तथा वरुणं धवलवर्ण मकरवाहनं पाशपाणि चेति ॥५॥तथा वायुं सितवर्ण है मृगवाहनं वज्रा( ध्वजा )लङ्कृतपाणिं चेति ॥ ६॥ तथा कुबेरमनेकवर्ण निधिनवकाधिरूढं निचुलकहस्तं तुन्दिलं गदापाणि चेति॥७॥तथेशानं धवलवर्ण वृषभवाहनं त्रिनेत्रं शूलपाणिं चेति ॥८॥ तथा नागं Jan Education Interne C a inelibrary.org Page #133 -------------------------------------------------------------------------- ________________ यहाणां निर्वाण- श्यामवर्ण पद्मवाहनमुरगपाणिं चेति ॥९॥ तथा ब्रह्माणं धवलवणं हंसवाहनं कमण्डलुपाणि चेति ॥ १०॥8॥ कलिका. में इति दिक्पालदशकम् ॥ ॥ अथ ग्रहाः॥ PI तत्रादित्यं हिङ्गुलवर्णमूर्ध्वस्थितं द्विभुजं कमलपाणिं चेति ॥ १॥ तथा सोमं श्वेतवर्ण द्विभुजं दक्षिणे अक्ष सूत्रं वामे कुण्डिका चेति ॥२॥ तथाङ्गारकं रक्तवर्ण द्विभुजं दक्षिणेऽक्षसूत्रं वामे कुण्डिकां चेति ॥३॥ दतथा बुधं पीतवर्ण द्विभुजं अक्षसूत्रकुण्डिकापाणिं चेति ॥४॥ तथा सुरगुरुं पीतवर्ण द्विभुजं अक्षसूत्रकु ण्डिकापाणि चेति ॥५॥ तथा शुक्रं श्वेतवर्ण द्विभुजं अक्षसूत्रकमण्डलुपाणिं चेति ॥६॥ तथा शनैश्चरमीषत्कृष्णं द्विभुजं लम्बकृर्च किश्चित्पीतं द्विभुजमक्षमालाकमण्डलुयुक्तपाणिं चेति ॥७॥ तथा राहमतिकृष्णवर्ण अर्धकायरहितं द्विभुजमर्घमुद्रान्वितपाणिं चेति ॥ ८॥ तथा केतुं धूम्रवर्ण विभुजमक्षसूत्रकुण्डिकान्वितपाणिं चेति ॥९॥ इति ग्रहनवकम् ॥ तथा ब्रह्मशान्ति पिङ्गवर्ण दंष्ट्राकरालं जटामुकुटमण्डितं पादुकारूढं भद्रासन स्थितमुपवीतालङ्कतस्कन्धं चतुर्भुजं अक्षसूत्रदण्डकान्वितदक्षिणपाणिं कुण्डिकाछत्रालङ्कृतवामपाणिं चेति ॥१॥ तथा क्षेत्रपालं क्षेत्रानुरूपनामानं श्यामवर्ण बर्बरकेशमावृत्तपिङ्गनयनं विकृतदंष्ट्रं पादुकाधिरूढं नग्नं कामचारिणं षट्भुजं मुद्गरपाशडमरुकान्वितदक्षिणपाणि श्वानाङ्कुशगेडिकायुक्तवामपाणिं श्रीमदभगवतो SISUSTUSTECTOSSSSSSS Jan Education in M aw.jainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ ARRAGANAGARSAUR दक्षिणपार्श्वे ईशानाश्रितं दक्षिणाशामुखमेव प्रतिष्ठाप्यमिति ॥२॥ इति श्रीनिर्वाणकलिकाभिधानायां प्रतिष्ठापद्धती श्रीमजिनादीनां वर्णादिविधिः॥ ॥ अथ प्रशस्तिः ॥ श्रीविद्याधरवंशभूषणमणिः प्रख्यातनामा भुवि । श्रीमत्सङ्गमसिंह इत्यधिपतिः श्वेताम्बराणामभूत् ॥ शिष्यस्तस्य बभूव मण्डनगणिर्योवाचनाचार्य इत्युच्चैः पूज्यपदं गुणैर्गुणवतामग्रेसरः प्राप्तवान् ॥१॥क्षान्तः क्षेत्रं गुणमणिनिधिस्तस्य पाद लिप्तसरिर्जातः शिष्यो निरुपमयशापूरिताशावकाशः॥ विन्यस्तेयं निपुणमनसा तेन सिद्धान्तमन्त्राण्यालोच्यैषा विधिमविदुषां पद्धतिर्बोधिहेतोः॥२॥शुभमस्तु ॥ सं०१८५२ मिति कार्तिकशुक्लपूर्णिमायां लिखितमिदम् ॥ Jan Education a l Page #135 -------------------------------------------------------------------------- ________________ निर्वाणकलिका ॥ ३९ ॥ Jain Education In पत्रं पंक्तिः अशुद्धम् २-१ ६ क्ष्वीं क्ष्वीं २- ११२ ऊध्वदन्तपङ्कौ ४-१ ९ Go शनैश्वराय ६ ०रादावमुखेनापि ९ तत्समं तत्र ४-२ ६-१ ६-२ १ अङ्गुलानि ६-२ ६ अधरा ६-२ ७ वीथीषु त्रीन् निर्वाणकलिकाशुद्धिपत्रम् । शुद्धम् इवीं क्ष्वीं ऊर्ध्वदन्तपङ्कौ ॐ शनैश्वराय ० रादावन्यमुखेनापि तत्समसूत्रं यङ्गुलानि मंथरा aratसूत्री पत्र ७-२ पंक्तिः अशुद्धम् १ नाश्रीयात् ७ मद्यमांसादिकं न भक्षयेत् ८ । गुरोराज्ञां न लङ्घयेत् ८ । ० भिमयानुय ८-२ १३ १०-२ ७ कचटतपय सहजै ० ११-१ ३ सज्य ११-१ १० विलिपिच्छा ११ - ११२ पूर्ववादसरक्षादिकं १५-१ १४ ७ अः पाठान्तरं शुद्धम् नाश्नीयात् ७ मद्यमांसादिकं न भक्षयेत् ७ गुरोराज्ञां न लङ्घयेत् ८ । ० मिमन्त्रयानु ० कचटतपसह्यजै ८ सत्य पिलिपिच्छा पूर्ववत्संरक्षादिकं ७ क्षः पाठान्तरम् शुद्धिपत्रं. ॥ ३९ ॥ Page #136 -------------------------------------------------------------------------- ________________ पत्रं पंक्तिः अशुद्धम् १५-२ ७ आठुजलं |१६-२ १२ इच्छायाः॥१॥ |१७-१ ४ पूवोत्तराई (सु) रोहिणी |१७-१ ९ नामरूपापि १७-१ १४ कुबेरश्चा १८-२ ११ गन्धायै |२१-२ १२ ०वस्तुता २२-१ ४ इमासि |२२-१ ७ संघसहिता शुद्धम् मा ४ जलं इच्छया ॥१॥ पूबोत्तराइ (सु) रोहिणी नामरूपाणि कुबेरश्च गन्धाय वस्तृता इमासि संघसहित iiiiiiii: वइ पत्रं पंक्तिः अशुद्धम् शुद्धम् २३-१ ८ रत्नगर्भा रत्नगर्भ २४-१ ६ परिवट्टमाण परिवडमाण २४-१ ७ नन्दन्ति नन्दन्ति २५-२ १ वटइ ३२-१ २ संलग्नमयु संलग्नमुट्यु ३२-१ ८ शेषाङ्गुला शेषाङ्गुलीः ३२-२ ८ ०तर्जन्योस्तलान्मूलाक्रमेण ०तर्जन्यो मूलात्क्रमेण ३६-१ २ पाणि चेति पाणिं चेति Jan Education inter ainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ 11 gfa feraturcarest HTAT II RUMOKOKOXOXOXOXOXOXOXOXON Jan Education International www.ainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ Jan Education International www.ainelibrary.org