SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ARRAGANAGARSAUR दक्षिणपार्श्वे ईशानाश्रितं दक्षिणाशामुखमेव प्रतिष्ठाप्यमिति ॥२॥ इति श्रीनिर्वाणकलिकाभिधानायां प्रतिष्ठापद्धती श्रीमजिनादीनां वर्णादिविधिः॥ ॥ अथ प्रशस्तिः ॥ श्रीविद्याधरवंशभूषणमणिः प्रख्यातनामा भुवि । श्रीमत्सङ्गमसिंह इत्यधिपतिः श्वेताम्बराणामभूत् ॥ शिष्यस्तस्य बभूव मण्डनगणिर्योवाचनाचार्य इत्युच्चैः पूज्यपदं गुणैर्गुणवतामग्रेसरः प्राप्तवान् ॥१॥क्षान्तः क्षेत्रं गुणमणिनिधिस्तस्य पाद लिप्तसरिर्जातः शिष्यो निरुपमयशापूरिताशावकाशः॥ विन्यस्तेयं निपुणमनसा तेन सिद्धान्तमन्त्राण्यालोच्यैषा विधिमविदुषां पद्धतिर्बोधिहेतोः॥२॥शुभमस्तु ॥ सं०१८५२ मिति कार्तिकशुक्लपूर्णिमायां लिखितमिदम् ॥ Jan Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy