________________
प्रदक्षिणीकृत्य पाश्चात्यद्वारेण प्रवेश्य वेदिकायां संस्थाप्य अधिवासनामन्त्रेणाधिवास्य पुष्पवासधूपादिभिः १ सम्पूज्य मुद्रान्यासं कृत्वा धर्माभिजप्तवाससा संच्छाद्य नैवेद्यं दत्त्वा अहंदादीनि पञ्च तत्वानि विन्यस्य
माप्तेजोवाताकाशगन्धरसरूपस्पर्शशब्दोपस्थपायुपादपाणिवाक्नासिकाजिह्वाचक्षुस्त्वक्श्रोत्रमनोऽहङ्कारबु. द्वय इति निष्ठुरया संनिरोध्य शिलां पूजयेत् । पूर्वादिशिलासु च तत्त्वानि सर्वाणि विन्यस्य निरोध्य पूजयेत् ॥ अथ शिलाकुम्भनामानि-नन्दा भद्रा जया रिक्ता चेति हस्तप्रमाणा अष्टाङ्गुलोच्छ्रिताः स्वस्तिकाङ्किताः शैलमये शैलमयाः इष्टिकामये तन्मयाः पद्म-महापद्म-शङ्क-मरकत-समुद्राख्याः कुम्भा इति पञ्चमूर्तिपक्षः। नवपक्षे तु सुभद्र-विभद्र-सुदन्त-जय-विजय-पूर्व-उत्तर-संज्ञकाः शिलाः । सुनन्दा भद्रा जया पूर्णा
अजिता विजया मङ्गला धरणीसंज्ञकाः मध्यस्था ब्रह्मरूपिणीति । ततः शिलां कुम्भांश्चादाय प्रासादस्थान* मागत्य गर्तासु ॐअहं जिनाय नमः इति मध्यमगायां कुम्भंविन्यस्य लग्नकाले सिद्धशक्तिं विन्यस्य संचिन्त्य
ॐहों जिनाय स्वाहेति मन्त्रमुच्चार्य नमस्कारेण शिलां निवेशयेत् । ततः पूर्वादिगर्तासु सिद्धानां शक्तिं विन्यस्य तदनन्तरं । ॐलूं इन्द्राय नमः। ॐरूं अग्नये नमः। ॐसुं यमाय नमः। ॐधू नैऋतये नमः। ॐ वरुणाय नमः । ॐ वायवे नमः। ॐयूं कुबेराय नमः। ॐ ईशानाय नमः। ॐनागाय नमः। ॐब्रह्मणे
नमः इति लोकेशमन्त्रीस्ताम्रमयकुम्भान् घृतमधुपूरितान् कृतस्रकसूत्रकण्ठान विन्यस्य तेषामुपरि शिलाः संनि.क.३४
१ हस्ता अष्टाङ्गुल इति ख. पाठः । २ संतकाः शिला इति ख. पाठः । ३ ॐ ह्रौं इति ख. पाठः । ४ ॐब्लू इत्यन्यत्र पाठः।
SACRECEMBEROCESCORCESC
RECCCCCCA-%
Jain Education Intel
For Private & Personal Use Only
| www.jainelibrary.org