SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ % % प्रतिष्ठाविधिः % निर्वाण पादौ च प्रक्षाल्य कृताचमनो वेदिकायामुपविश्य पञ्चवर्णेन रजसा वर्णवाहनायुधालतान् लोकपालान् कलिका. संलिख्य दधिदूर्वाक्षतादिभिर्वाहनायुधसमन्वितान् सम्पूज्य अनन्तरं मण्डपादु बहिः कुमुदाञ्जनचमरपुष्पद- सन्ताभिधानान् क्षेत्रपालान् पूजयेत् । ततो हेमाघेकतमं कुम्भमानीय गालिताम्भसा प्रपूर्य संहृतविकारेष्वा॥१२॥ सनं दत्त्वा तत्र मूर्तिरूपं कुम्भं विन्यस्य साङ्गं जिनेशं सम्पूज्य पूर्वद्वारि प्रशान्तशिशिरौ । दक्षिणे पर्जन्याशोकौ । पश्चिमे भूतसंजीवनामृतौ । उत्तरे धनेशश्रीकुम्भी सवस्त्रौ सकसूत्रकण्ठौ सहिरण्यौ चूताश्वत्थदलभूषितवक्री बीजपूरादिफलसहितौ नन्द्यादिद्वाराधिष्ठितो सम्पूज्य यथाक्रमं स्वस्खदिक्षु इन्द्रादिधरणेन्द्रान्तं लोकपालाधिष्ठितं कुम्भदशकम् ततोऽखण्डधारया भृङ्गारेण सह कुम्भमाभ्राम्य भो भोः शक्र यथा खस्यां दिशि विघ्नप्रशान्तये सावधानेन लानान्तं यावद्भवितव्यमिति । अनेन क्रमेण लोकपालान् सम्बोध्य । ततः लानमण्डपं दुग्धदधिसर्पिश्चन्दनं कुङ्कुमं सुमनसो धूपं तथा रत्नानि मृत्तिकाः कषायादिकं प्रतिष्ठोपयोगकारकवातं तथा रत्नफलसस्यौषधीअष्टवर्गादिसंज्ञकान् कुम्भान्विन्यस्य अस्त्रप्रोक्षितान् कवचावगुण्ठितान स्वसंज्ञाभिरभ्यर्च्य क्षीरदधिसपिरिक्षुसमुद्ररूपान् परिकल्प्य बहिरन्यानपि कुम्भान संस्थाप्य लोकपालायुधाङ्कितं शिलानवकं पञ्चकं वा तासु कलशोपेतं समानीय स्लानमुपक्रमेत् । सप्तधान्येन रत्नसमूहेन मृद्भिः कषायवर्गेण मूलिकाभिरष्टवर्गेणोदकान्तरचन्दनेन तीर्थाम्भोभिः पञ्चगव्यादिना संस्लाप्य रक्तवस्त्रैराच्छाद्य मण्डपं १ सवनौ सूत्र इति ख. ग. पाठः । % ॥१२॥ % % Jan Education Intel For Private & Personal Use Only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy