SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ मागेव मण्डपं प्रासादस्याग्रतः कारयित्वातस्य प्राच्यामीशान्यां वा स्लानमण्डपमधिवासनामण्डपार्थेन निवेश्य लघुप्रतिमासु पञ्चषट्सप्तहस्तानि तोरणानि इतरासु च वसुवेदाङ्गुलाग्राणि न्यग्रोधोदुम्बराश्वत्थप्लक्षद्रुमसमुद्भवानि पूर्वादारभ्य शान्तिभूतिबलारोग्यसंज्ञकानि तोरणान्यस्त्रशुद्धानि वर्मावगुण्ठितानि प्रणवेन विन्यस्य हृन्मन्त्रः स्वनामभिरभ्यर्च्य तच्छाखयोर्मघमहामेघौ कालनीलौ जलाजलो अचलभूलितो प्रणवादिखाहान्तः खनामभिः सम्पूज्य, ततो द्वारेषु कमलश्वेतइन्द्रप्रायरक्तकृष्णनीलमेघपीतपद्मवर्णाः पताकाश्च दत्त्वा मध्ये श्वेतचित्रे वा ध्वजे सम्पूज्य पाश्चात्यद्वारेण प्रविशेत् । ततः पश्चिमायां पूर्वाभिमुखो वा मण्डपनिरीक्षणप्रेशिक्षणताडनाभ्युक्षणावकिरणपूरणसमीकरणसेवनाकुट्टनसन्मार्जनोपलेपनाचक्रीकरणान्तैः कर्मभिः खखमनो पेतैः संस्कृत्य चन्दनच्छटाभिः सम्प्रोक्ष्योज्वलस्वच्छभूतान्विचिन्तयन् विनिक्षिप्य पुनस्तान् दर्भकूर्चिकया समाहृत्य मण्डपस्य मध्ये यवारकोपशोभितां छत्रचामरभृङ्गारकलशध्वजदणव्यजनसुप्रतीकाष्टमङ्गलकान्वितां वेदी संस्थाप्य ततो वासुकिनिर्मोकलघुनी प्रत्यग्रवाससी दधानः कराङ्गुलीविन्यस्तकाञ्चनमुद्रिकः हा प्रकोष्ठदेशनियोजितकनककङ्कणः तपसा विशुद्धदेहो वेदिकायामुदङ्मुखमुपविश्य भूतशुद्धिं विधाय सकली-15 करणार्धपात्रं कृत्वा इन्द्रादीनां कवचं विधाय सत्पुष्पाक्षतगन्धधूपपक्कान्नमनोहरं सर्वविघ्नशान्तये खयमाचार्य इन्द्रादिमूर्तिधरैः सह सर्वासु दिक्षु बलिं प्रक्षिप्य क्षेत्राधिपं पुष्पधूपाक्षतनैवेद्यदीपादिना सम्पूज्य हस्तौ १ स्वीय इति क. पाठः । २ विचिन्तयित्वा इति पाठः । ३ समवृत्य इति ख. ग. पाठः । ४ यवारोप इति ग. पाठः । Jain Education Intel For Private & Personal Use Only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy