________________
CASE-
E
ण दहाणं तह महानईणं व जह य सुपइट्टा । आकालगीतहेसा वि होउ निच्चन्तु सुपइहा॥८॥जम्बुद्दीवाईणंदीवसमुद्दाणं सबकालंमि । जह एयाण पइहा सुपइट्ठा होउ तह एसा ॥९॥ धम्माधम्मागासत्थिकायमइयस्स
सबलोयस्स । जह सासया पइट्टा एसावि तहेव सुपइहा ॥१०॥ पञ्चण्हवि सुपइट्ठा परमेट्ठीणं जहा सुए दाभणिया । नियया अणाइ णिहणा तह एसा होउ सुपइट्ठा ॥११॥ तह पवयणस्स गमभंगहेउनयनीइकालकलि-*
यस्स । जह एयस्स पइट्ठा निच्चा तह होउ एसावि ॥१२॥ तह संघनराहिवजणवयाण रजस्स तहय ठाणस्स। गोट्ठीए सबकालंपि सासया होउ सुपइट्टा ॥ १३ ॥ इय एसा सुपइट्टा गुरुदेवजईहि तह य भविएहिं । निउणं, पुट्ठा सङ्केण चेव कप्पट्टिआ होइ ॥१४॥ सोउं मङ्गलसदं सउणं ति जहेव इह सिद्धत्ति । एत्थंपि तहा सम्म आकालगीतहेषापि भवतु नित्यं तु सुप्रतिष्ठा ।। ८ ।। जम्बुद्वीपादीनां द्वीपसमुद्राणां सर्वकाले । यथा एषां प्रतिष्ठा सुप्रतिष्ठा भवतु तथा एषा ॥ ९॥ धर्माधर्माकाशास्तिकायमयस्यास्य सर्वलोकस्य । यथा शाश्वता प्रतिष्ठा एषापि तथैव सुप्रतिष्ठा ।।१०॥ पञ्चानामपि सुप्रतिष्ठा परमेष्टीनां यथा श्रुते भणिता । नियता अनादिनिधना तथा एषा भवतु सुप्रतिष्ठा ॥ ११ ॥ तथा प्रवचनस्य गमभङ्गहेतुनयनीतिकालक|लितस्य । यथा एतस्य प्रतिष्ठा नित्या तथा भवतु एषापि ॥ १२ ॥ तथा सङ्घनराधिपजनपदानां राज्यस्य तथैव स्थानस्य । गोष्ठ्याः
सर्वकालमपि शाश्वता भवतु सुप्रतिष्ठा ॥ १३ ॥ इति एषा सुप्रतिष्ठा गुरुदेवयतिभिः तथाच भविकैः । निपुणं पुष्टा सवेन चैव कल्पस्थिता 18 भवति ॥ १४ ॥ श्रुत्वा मङ्गलशब्दं शकुनं इति यथैव इष्टं सिध्यति । अत्रापि तथा समं ज्ञातव्यं बुद्धिमद्भिः ॥१५॥
१ सबढविमाणाणं उट्रेलोयंमि जय सुपइहा। आचन्दसूरियं तह होइ इमा सुपइट्टत्ति इत्यधिकम् । २ सउणि इति पाठान्तरम् । नि.क.५
३ सिद्धित्ति इति श्रीहरिभद्रकृताष्टमपञ्चाशके।
XAXCARE
Jan Education intern
al
For Private & Personal Use Only
www.jainelibrary.org