________________
69-565
निर्वाण- पुष्पगन्धादिमिश्रस्य सप्तधान्यकस्य प्रक्षेपं कुर्यात् । उक्तं च । वन्दितुं चेड्याई इमाई तो सरभसं पढेजा। बिम्बप्रति. कलिका. सुमङ्गलसाराइंतहा थिरत्तसारेण सिद्धाइं ॥१॥ तद्यथा । जह सिद्धाण पइट्ठा तिलोयचूडामणिम्मि सिद्धिपए।
आचन्दसूरियं तह होइ इमा सुप्पइट्टत्ति ॥२॥ गेविजगकप्पाणं सुपइट्टा वपिणया जहा समए । आचन्दसूरियं ॥२४॥
तह होइ इमा सुप्पइट्टत्ति ॥ ३ ॥ जह मेरुस्स पईट्ठा असेससेलाणमज्झयारम्मि । आचन्दसूरियं तह होइन Vइमा सुप्पइट्टत्ति ॥ ४॥ कुलपव्वयाणवक्खारवट्टवेयहदीहियाणं च । कूडाण जमगकंचणवित्तविचित्ताइयाणं च ।
॥५॥ अञ्जणगरुयगकुण्डलमाणुसइसुयारमाइयाणं च । सेलाण जह पइट्टा तह एसा होइ सुपइहा ॥६॥ जह लवणस्स पइट्टा असेसजलहीण मज्झयारम्मि । आचन्दसूरियं तह होइ इमा सुप्पइत्ति ॥७॥ कुण्डा
१ वन्दित्वा चैत्यानि इमानि ततः सरभसं पठेत् । सुमङ्गलसाराणि तथा स्थिरत्वसारेण सिद्धानि ॥ १॥ यथा सिद्धानां प्रतिष्ठा त्रिलोकचूडामणौ सिद्धिपदे । आचन्द्रसूर्य तथा भवति इमा सुप्रतिष्ठा इति ॥ २ ॥ अवेयककल्पानां सुप्रतिष्ठा वर्णिता यथा समये। आचन्द्रसूर्य तथा भवति इमा सुप्रतिष्ठा इति ॥३॥ यथा मेरोः प्रतिष्ठा अशेषशैलानां मध्ये (मध्यकारे)। आचन्द्रसूर्य तथा भवति इमान सुप्रतिष्ठा इति ॥ ४ ॥ कुलपर्वतानां वक्षस्कारवृत्तवैताढ्यदीर्घिकाणां च । कूटानां यमलकांचनवित्तविचित्रादिकानां च ॥ ५॥ अञ्जन-*
| ॥२४॥ रुचककुण्डलमानुषोत्तरइपुकारआदिकानाम् । शैलानां यथा प्रतिष्ठा तथा एषा भवति सुप्रतिष्ठा ॥६॥ यथा लवणस्य प्रतिष्ठा अशेषजलधीनां मध्ये (मध्यकारे)। आचन्द्रसूर्य तथा भवति इमा सुप्रतिष्ठा इति ॥ ७॥ कुण्डानों द्रहाणां तथा महानदीनां च यथा सुप्रतिष्ठा ।।द
२ पइट्ठो इति क. पाठः ।
AAAAAAAACC
Jan Education in a
nal
For Private & Personal Use Only
www.jainelibrary.org